समाचारं

अद्य रात्रौ, महत् विपर्ययः!

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार टेलर

भ्रातरः भगिन्यः अद्य रात्रौ विदेशेषु विपणानाम् स्थितिं प्रति ध्यानं ददातु।

नास्डैकस्य महत् विपर्ययः

अमेरिकी-शेयर-बजारस्य उद्घाटनानन्तरं डाउ-इत्यस्य वृद्धिः निरन्तरं भवति स्म, यत्र ३०० बिन्दुभ्यः अधिकं वृद्धिः अभवत् ।

तथा च टेक् स्टॉक्स् इत्यत्र अशान्तिः क्षीणः भवति इति दृश्यते। बुधवासरे वालस्ट्रीट् इत्यत्र निराशाजनकसत्रस्य अनन्तरं प्रमुखेषु शेयरसूचकाङ्केषु लाभः अभवत्। नास्डैकः किञ्चित्कालं यावत् तीव्ररूपेण पतितः, सत्रस्य समये प्रायः २% पतितः, ततः शीघ्रमेव उपरि गत्वा "V-आकारस्य" विपर्ययस्य मञ्चनं कृतवान्!



सत्रस्य आरम्भे एनविडिया १% वर्धितः, प्रायः ७% न्यूनः च अभवत् ।


अमेरिकी-समूहस्य "सप्तभगिनीनां" मध्ये टेस्ला-संस्थायाः प्रायः ३% वृद्धिः अभवत्, गूगल-माइक्रोसॉफ्ट-इत्येतयोः किञ्चित् न्यूनता अभवत् ।


एतत् टेस्ला तथा गूगलस्य मातापितृ अल्फाबेट् इत्येतयोः निराशाजनकपरिणामानां अनन्तरम् अभवत्, येन अतिमूल्यांकनस्य, कृत्रिमबुद्धेः प्रचारस्य च चिन्ता अधिका अभवत् । शेयर-बजारे वन्य-झूलनेन लोकप्रिय-प्रौद्योगिकी-शेयर-उपरि अतिरिक्त-दबावः उत्पन्नः अस्ति ।

बहुमूल्यधातुनां दृष्ट्या सुवर्णरजतयोः मूल्येषु क्षयः अभवत् ।


द्वितीयत्रिमासे अमेरिकी अर्थव्यवस्थायां २.८% वृद्धिः अभवत्

अपेक्षां दूरम् अतिक्रान्तवान्

अमेरिकादेशेन नवीनतमाः आर्थिकदत्तांशः प्रकाशितः

अमेरिकी वाणिज्यविभागेन गुरुवासरे उक्तं यत् सकलघरेलूउत्पादः (जीडीपी) - महङ्गायै तथा ऋतुकाले समायोजितस्य सर्वेषां वस्तूनाम् सेवानां च मूल्यं - एप्रिल-जून-मासयोः मध्ये वार्षिकदरेण २.८% वर्धितम्। सः प्रथमत्रिमासे १.४% वृद्धेः अपेक्षया अधिकः आसीत्, प्रतिवेदनात् पूर्वं अर्थशास्त्रज्ञैः २.१% वृद्धेः अपेक्षया बहु अधिकः आसीत् ।


अमेरिकी अर्थव्यवस्थायाः मुख्यचालकः गृहव्ययस्य वृद्धिः द्वितीयत्रिमासे २.३% अभवत्, प्रथमत्रिमासे १.५% आसीत् । मालव्ययः वर्धितः, सेवाव्ययः तु किञ्चित् मन्दः अभवत् ।

प्रतिवेदने फेडस्य अग्रिमपदार्थानाम् दृष्टिकोणं न परिवर्तते। अधिकारिणः अवदन् यत् आगामिसप्ताहस्य सत्रे दराः स्थगिताः भविष्यन्ति इति अपेक्षा अस्ति, परन्तु महङ्गानि निरन्तरं शीतलं भवन्ति चेत् सेप्टेम्बरमासे अग्रिमे सत्रे दरं कटयितुं शक्नुवन्ति।

गुरुवासरस्य प्रतिवेदनं अन्तिमेषु प्रमुखेषु आर्थिकसूचकेषु अन्यतमम् अस्ति यत् फेड-अधिकारिणः आगामिसप्ताहस्य सभायाः पूर्वं पश्यन्ति। अमेरिकी अर्थव्यवस्था ठोसरूपेण एव तिष्ठति इति प्रतिवेदने दृश्यते।

कैपिटल इकोनॉमिक्सस्य अर्थशास्त्री स्टीफन् ब्राउन् ग्राहकानाम् कृते एकस्मिन् टिप्पण्यां उक्तवान्। द्वितीयत्रिमासे सकलराष्ट्रीयउत्पादः २.८% वार्षिकदरेण वर्धितः, अपेक्षां पराजितवान्, येन फेडः आगामिसप्ताहे नीतिं अपरिवर्तितं स्थापयितुं अधिकं सहजतां अनुभवितव्यः, परन्तु श्रमविपण्यस्य हालस्य शिथिलीकरणं, तथैव मन्दमूल्यवृद्धेः संकेताः च, अद्यापि mean सेप्टेम्बरमासस्य सभायां दरकटनस्य प्रबलः प्रकरणः अस्ति।

उपभोक्तृव्यापारव्ययस्य वृद्ध्या आवासीयनिवेशव्ययस्य न्यूनता इत्यादीनां नकारात्मकप्रभावानाम् प्रतिपूर्तिः भवति । वसन्तस्य गृहक्रयणस्य ऋतुः, सामान्यतया उच्चगृहमूल्यानां उच्चबन्धकदराणां च कारणेन आवासविपण्यस्य वर्षस्य व्यस्ततमः समयः, अस्मिन् वर्षे न्यूनप्रदर्शनं कृतवान् अस्ति जूनमासे विद्यमानस्य गृहविक्रयः चतुर्थमासस्य कृते क्रमशः न्यूनः अभवत्, परन्तु मूल्यानि अभिलेखात्मकं उच्चतां प्राप्तवन्तः, येन बहवः क्रेतारः भविष्यन्ति ।

महङ्गानि मोर्चे अपि काश्चन शुभसमाचारः आसीत्, यत्र व्यक्तिगत उपभोगव्ययमूल्यसूचकाङ्कः त्रैमासिके २.६% वर्धितः, प्रथमत्रिमासे ३.४% तः न्यूनः खाद्यं ऊर्जां च विहाय कोर-पीसीई-मूल्यानि, दीर्घकालीन-महङ्गानि-मापं यस्मिन् फेड् अधिकं ध्यानं ददाति, तत् २.९% वर्धितम्, यत् पूर्वकालस्य ३.७% तः न्यूनम् अस्ति

गुरुवासरे प्रातःकाले रियो डी जनेरियोनगरे वदन् अमेरिकीकोषसचिवः येलेन् इत्यनेन उक्तं यत् सकलराष्ट्रीयउत्पादस्य प्रतिवेदनेन “वयं स्थिरवृद्धेः, महङ्गानि च क्षीणतायाः मार्गे स्मः इति पुष्टिं करोति” इति।

गुरुवासरस्य मैक्रो-आँकडानां प्रकाशनानन्तरं शिकागो-मर्कन्टाइल-एक्सचेंजस्य "फेड-वॉच"-उपकरणेन दर्शितस्य व्याज-दर-कटाहस्य सम्भावनायां अल्पं परिवर्तनं जातम्, अद्यापि सितम्बर-मासस्य दर-कटाहस्य कृते शतप्रतिशतम् अस्ति, परन्तु जुलाई-मासस्य दर-कटाहस्य सम्भावना तस्मात् न्यूना अस्ति १०% ।

विश्लेषिका क्रिस्टीन् अकिनो इत्यनेन उक्तं यत् अमेरिकी आर्थिकवृद्धौ अप्रत्याशितलाभैः महङ्गानि सूचकैः च मार्केट् इत्यस्य विश्वासः सुदृढः अभवत् यत् जुलैमासे फेडस्य व्याजदरेषु कटौतीं कर्तुं अतीव प्राक् भविष्यति। यद्यपि न्यूयॉर्क-सङ्घस्य पूर्व-अध्यक्षः डड्ले इत्यस्य मतं यत् व्याजदराणि तत्क्षणमेव न्यूनीकर्तुं आवश्यकानि सन्ति तथापि सेप्टेम्बर-मासस्य दर-कटाहः अद्यापि व्यापारिणां कृते मूलभूत-अपेक्षा अस्ति अद्यापि तेषां स्पष्टतया विश्वासः अस्ति यत् वर्षस्य अन्तिमेषु मासेषु अधिका आर्थिकदुर्बलता भविष्यति, यतः ते डिसेम्बरमासपर्यन्तं तृतीयदरकटनस्य सम्भावनायाः आशां निरन्तरं धारयन्ति।

फेडरल् रिजर्वस्य पूर्वः हॉकी सदस्यः बुलार्डः सीएनबीसी इत्यत्र टिप्पणीं कृतवान् यत् वर्षस्य प्रथमार्धे अमेरिकीवृद्धेः दरः २% समीपे आसीत्, फेडरल् रिजर्वः च सितम्बरमासे व्याजदरेषु कटौतीं कर्तुं सज्जः इति संकेतं दातुं आरभुं शक्नोति . नवीनतमाः आर्थिकदत्तांशः मन्दतां न सूचयति, उत्पादकतायां च वास्तवतः सुधारः न अभवत् । अर्थव्यवस्था मन्दतां गच्छति परन्तु प्रवृत्तिवृद्धेः समीपं गच्छति, यत् मृदु-अवरोहणम् अस्ति ।