समाचारं

Apple iOS 18 developer preview Beta 4 update इत्यनेन वायरलेस् LAN कॉलिंग् फंक्शन् योजितम् अस्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रशांत प्रौद्योगिकी समाचार] अद्यैव एप्पल् इत्यनेन iOS 18 विकासकपूर्वावलोकनं Beta 4 अपडेट् प्रकाशितम्, यत् iPhone उपयोक्तृभ्यः नूतनानि विशेषतानि सुधाराणि च आनयति नवीनतमे iOS 18 विकासकपूर्वावलोकन Beta 4 इत्यस्मिन् एप्पल् वायरलेस् LAN कॉलिंग् (WLAN Calling) इति कार्यं प्रवर्तयति एतत् विशेषता उपयोक्तारः वायरलेस् लैन् मार्गेण दूरभाषं कर्तुं शक्नुवन्ति, येन आह्वानं अधिकं सुलभं भवति ।


ये उपयोक्तारः स्वयन्त्राणि iOS 18 Beta 4 प्रणाल्यां उन्नयनं कृतवन्तः ते "सेटिंग्स्" → "सेलुलर नेटवर्क्" इत्यत्र वायरलेस् LAN कॉलिंग् फंक्शन् अन्वेष्टुं सक्षमं च कर्तुं शक्नुवन्ति तथा च चीन दूरसंचारकार्डस्य उपयोगं कर्तुं आवश्यकम् अस्ति। परन्तु एतत् कार्यं सम्प्रति सामान्यप्रयोगाय उपलब्धं नास्ति, अतः अग्रे उद्घाटनस्य प्रतीक्षा आवश्यकी अस्ति ।

अवगम्यते यत् एषा प्रौद्योगिकी प्रथमा न दृश्यते यत् चीनदूरसंचारः गतवर्षे VoWiFi सेवां प्रारब्धवान् अस्मिन् वर्षे विमाननपरिदृश्येषु "उपग्रह + VoWiFi" इत्यत्र सफलतां प्राप्तवान्।

वायरलेस् LAN आह्वानकार्यस्य अतिरिक्तं, अस्मिन् अद्यतने अनेके सुधाराः अपि सन्ति यथा CarPlay मध्ये वॉलपेपरं योजयितुं, "सेटिंग्स्" अनुप्रयोगस्य विकल्पानां अनुकूलनं, कॅमेरा नियन्त्रणकार्यं वर्धयितुं, अनुप्रयोगपुस्तकालये गुप्तपुटस्य डिजाइनं सुधारयितुम् च

उत्तमपठनअनुभवाय एपीपी उद्घाटयन्तु