समाचारं

iOS 18 public beta अत्र अस्ति: 10 द्रष्टव्यानि वस्तूनि

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

iOS 18 इत्यस्य प्रथमं सार्वजनिकं बीटा संस्करणं आधिकारिकतया प्रारब्धम् अस्ति!

ये मित्राणि तस्य अनुभवं कर्तुम् इच्छन्ति ते एप्पल् इत्यस्य Beta Software Program पृष्ठं प्रविश्य स्वस्य Apple ID इत्यत्र प्रवेशं कृत्वा विकासकलेखरूपेण पञ्जीकरणं कर्तुं शक्नुवन्ति, ततः iPhone इत्यस्य सिस्टम् सेटिंग्स् मध्ये Beta Updates इति चित्वा पुश सूचनाः प्राप्तुं शक्नुवन्ति।


उदाहरणार्थं, मया मम मुख्यं iPhone 15 Pro Max iOS 18 public beta संस्करणं प्रति उन्नयनं कृतम्, एकसप्ताहं यावत् तस्य उपयोगानन्तरं, मया ज्ञातं यत् पूर्वविकासकपूर्वावलोकनसंस्करणस्य तुलने एतत् संस्करणं प्रणालीस्थिरतायां महतीं प्रगतिम् अकरोत् अन्तरफलकस्य/मेनूस्य अत्यल्पाः भागाः चीनीयभाषायां पूर्णतया अनुवादिताः न सन्ति, तथा च बैटरीजीवनस्तरः iOS 17.5 इत्यस्य आधिकारिकसंस्करणेन सह अपि सङ्गतः अस्ति, यत् दैनिकप्रयोगं कदापि न प्रभावितं करिष्यति

ये अद्यापि संकोचम् कुर्वन्ति तेषां कृते यदि भवतः समीपे अतिरिक्तयन्त्रं अस्ति तर्हि अहं दृढतया अनुशंसयामि यत् भवन्तः तस्य अनुभवाय सार्वजनिकबीटासंस्करणं प्रति उन्नयनं कुर्वन्तु, अनेकेषां नूतनानां विशेषतानां सख्ती आवश्यकता वर्तते, उन्नयनस्य समयः च अस्ति

01

T9 डायलिङ्ग् अन्ततः अत्र अस्ति


iOS 18 इत्यत्र उन्नयनानन्तरं मम प्रियविशेषतासु अन्यतमम् अस्ति ।T9 डायलिंग्, यत् नव-वर्ग-डायलिंग् इति अपि ज्ञायते, अन्ततः iOS इत्यत्र अनुकूलितम् अस्ति ।

मम वास्तविकमापनस्य अनुसारं केवलं सम्पर्कस्य दूरभाषसङ्ख्यायाः द्वौ वा त्रीणि वा प्रविष्ट्वा मूलतः शीघ्रमेव तत् ताडयितुं शक्यते, मध्यमाः अपि । तथापि, तावत्पर्यन्तं नाम शीघ्रं ताडयितुं न शक्यते, यतः अद्यापि केवलं आङ्ग्लभाषां ज्ञातुं शक्नोति (उदाहरणार्थं, एप्पल् कृते इनपुट् 27753 घरेलुप्रयोक्तृणां आवश्यकतानां पूर्तये शीघ्रमेव समर्थितव्यम्)। समस्या सितम्बरमासे iOS 18 इत्यस्य आधिकारिकसंस्करणे समाधानं भविष्यति।

02

एल्बमस्य प्रबन्धनं चतुरतरम् अस्ति


अद्यतन-iOS-संस्करणेषु एप्पल्-संस्थायाः फोटो-एल्बम-मध्ये अनेकाः नूतनाः फोल्डर्-इत्येतत् योजितं, यत् वयं जनानां, भौगोलिक-स्थानानां इत्यादीनां आधारेण शीघ्रं फ़िल्टरं कर्तुं शक्नुमः नवीनतम-iOS 18-मध्ये एप्पल्-इत्यनेन AI-कार्यस्य अपि उपयोगं कृत्वा फोटो-एल्बम-मध्ये बुद्धिपूर्वकं पहिचानं कृत्वा This is इति जनयितुं शक्यते कस्यचित् कालखण्डस्य वा स्थानस्य वा यात्रादिनाङ्कस्य कृते अत्यन्तं उपयोगी।

परन्तु मम सदृशानां जनानां कृते ये सर्वं स्वस्य दूरभाषे स्थापयितुं विस्मरन्ति, फोटो एल्बम् ज्ञापनरूपेण च उपयुञ्जते, तेषां कृते नूतनाः अतिरिक्तवर्गाः अधिकं व्यावहारिकाः इति मन्ये। यथा, भवान् स्क्रीनशॉट्, एनिमेटेड् चित्रम् इत्यादीन् शीघ्रं फ़िल्टर कर्तुं शक्नोति, अपि च एतत् फोटो एल्बम् इत्यस्य सामग्रीं चिन्वितुं शक्नोति तथा च हस्तचित्रं रसीदं च (चालानम्) श्रेणीषु क्रमेण स्थापयितुं शक्नोति यथा, मया एकं खातं प्राप्तम् यत् मया न प्राप्तम् report six months ago.

03

एप् गोपनीयतां वर्धिता


अनिवार्यं यत् भवन्तः स्वस्य दूरभाषं अन्येभ्यः ऋणं दास्यन्ति, अपि च भवन्तः केवलं भवन्तः यत् किमपि कुर्वन्ति तत् सर्वं दृष्टिपातं कर्तुं न शक्नुवन्ति App lock इत्येतत् अपि सर्वैः अत्यन्तं अनुरोधितं विशेषता अस्ति। मया iOS 18 इत्यस्य app lock function इत्यस्य अनुभवः कृतः अहं मन्ये तस्य लाभः अस्ति यत् Android platform इव सेटअप कर्तुं Phone Manager अथवा Privacy Box इत्यादिकं app प्रविष्टुं न प्रयोजनम् भवद्भ्यः केवलं दीर्घकालं यावत् दबावितुं आवश्यकम् डेस्कटॉप चिह्नं कृत्वा "Require" इति चिनोतु केवलं "Face ID" इत्यत्र क्लिक् कुर्वन्तु, यत् संचालनाय बहु अधिकं सुविधाजनकम् अस्ति ।

तदतिरिक्तं वयं App चिह्नानि गुप्तपुटेषु अपि स्थापयितुं शक्नुमः, तत्र किमपि धक्का न भविष्यति, तथा च अन्वेषणादिकार्यद्वारा न लभ्यते, येन सः पूर्णतया "अदृश्यः" भवति, अन्येषां वीक्षणं न भवति अस्मासु गोपनीयतायाः ।

04

अनुकूलनीय नियन्त्रण केन्द्र


WWDC इत्यत्र विशाले स्थाने यत् डेस्कटॉप् विन्यासः प्रवर्तते स्म तस्य तुलने अहं मन्ये यत् अधिकं व्यावहारिकं तत् नियन्त्रणकेन्द्रस्य परिवर्तनम् । iOS 18 इत्यस्मिन् नियन्त्रणपट्टिकायाः ​​सर्वे मॉड्यूलाः स्वयमेव समायोजितुं शक्यन्ते यथा, बहवः जनाः मात्रां नियन्त्रयितुं भौतिककुंजीनां उपयोगं कर्तुं अधिकं अभ्यस्ताः सन्ति ते मात्रास्लाइडरं पूर्णतया विलोपयितुं अन्यैः कार्यकुंजीभिः प्रतिस्थापयितुं शक्नुवन्ति

एतेषां मॉड्यूलानां आकारेण अपि अनुकूलनं कर्तुं शक्यते यथा, अहं गीतस्य प्लेबैक मॉड्यूल् पूर्णपर्दे सेट् करोमि, यत् मम गीतं सहजतया द्रष्टुं, गीतानि संग्रहीतुं, तथापि गीतानि शीघ्रं परिवर्तयितुं च शक्नोति ।

वैसे, अस्मिन् अन्तरफलके भवन्तः शीघ्रमेव सेलुलर नेटवर्क् अपि परिवर्तयितुं शक्नुवन्ति एतत् कार्यं अपि अतीव सुलभं भवति यत् भवन्तः सिस्टम् सेटिंग्स् मध्ये बहुषु उपमेनूषु गन्तुं न प्रयोजनम्, यत् अतीव कार्यक्षमम् अस्ति ।

05 भयंकरं शक्तिशाली गणकयंत्रम्


iOS 18 इत्यस्मिन् गणकयंत्रम् अपि महत्त्वपूर्णतया अद्यतनं कृतम् अस्ति यत् भवान् वैज्ञानिकगणनाणां उपयोगं कर्तुं न शक्नोति, परन्तु यूनिट् रूपान्तरणं, अन्तर्राष्ट्रीयविनिमयदराः इत्यादीनि कार्याणि अतीव सरलाः, उपयोगाय च सुलभाः सन्ति

परन्तु केषाञ्चन जनानां वक्तव्यं भवति यत् एण्ड्रॉयड् गणकयन्त्रेषु एतानि कार्याणि सन्ति iOS 18 इत्यस्मिन् "math notes" इति कार्यम् अपि योजितम् अस्ति, यस्य अर्थः अस्ति यत् हस्तलेखगणनासूत्राणि प्रत्यक्षतया उत्तराणि प्राप्तुं, गणितीयसूत्राणि, कार्याणि इत्यादीनि अपि , कोऽपि समस्या नास्ति,। तथा प्रत्यक्षतया फंक्शन् इमेज् अपि जनयितुं शक्नोति, यत् उपयोक्तृभ्यः अवगन्तुं सुलभं भवति तथा च छात्राणां कृते अत्यन्तं मैत्रीपूर्णम् अस्ति।

केवलं खेदः अस्ति यत् iPhone स्क्रीनः लघुः अस्ति तथा च हस्तलेखः सुलभः नास्ति यदि भवान् उत्तमं अनुभवं इच्छति तर्हि iPad इत्यत्र Apple Pencil इत्यनेन लेखनं अधिकं स्वतन्त्रम् अस्ति।

06

स्वतन्त्रगुप्तशब्दप्रबन्धनअनुप्रयोगः


गुप्तशब्द-अभिलेखन-कार्यं पूर्वेषु iOS-संस्करणेषु उपलभ्यते, परन्तु पूर्वं प्रणाली-सेटिंग्स्-मध्ये iCloud-कीचेन्-मध्ये संगृहीतम् आसीत्, केचन उपयोक्तारः एतत् कार्यं सर्वथा न जानन्ति स्यात् इदानीं एप्पल् इत्यनेन एतत् विशेषता उन्नयनं कृत्वा अग्रभूमिं आनयत्, स्वतन्त्रं App प्रदत्तं येन अधिकाः जनाः एतत् द्रष्टुं शक्नुवन्ति।

Password App इत्यस्मिन् भवान् एकस्मिन् विरामस्थाने ब्राउजर् तथा App गुप्तशब्दान् प्रबन्धयितुं शक्नोति, यत्र WiFi गुप्तशब्दाः अपि सन्ति, ये शीघ्रं द्रष्टुं सम्पादयितुं च शक्यन्ते । तदतिरिक्तं, अहं मन्ये यत् साझेदारीकार्यं प्रदातुं अधिकं सुलभं भवति यथा, यदि अहं मम विडियो सदस्यता खातं मित्राय ऋणं दातुम् इच्छामि तर्हि अहं तत् प्रत्यक्षतया अधिकृतप्रयोक्त्रेण सह साझां कर्तुं शक्नोमि यदि अहं भविष्ये गुप्तशब्दं परिवर्तयामि। अहं प्रतिवारं पुनः पृच्छितुं विना प्रत्यक्षतया समन्वयं कर्तुं शक्नोमि .

07

गेम मोड कार्यान्वयन


प्रतिवर्षं iPhone इत्येतत् एकस्मिन् एव काले सशक्ततमं प्रदर्शनं आनयिष्यति तथापि iPhone इत्यनेन क्रीडाः आरब्धाः सन्ति वा। आम्, macOS इत्यत्र यः गेम मोड् प्रारब्धः अस्ति सः अपि iOS मञ्चे आगतः अस्ति ।

अस्माकं किमपि सेटिंग्स् कर्तुं आवश्यकता नास्ति, इदं स्वयमेव क्रीडायां प्रवेशे उद्घाट्यते, उद्घाटनस्य अनन्तरं, प्रणाली अग्रभूमिक्रीडायां अधिकानि संसाधनानि आह्वयति, तथा च ब्लूटूथ हेडसेट्, कीबोर्ड, माउस् इत्यादीनां परिधीयसामग्रीणां विलम्बः अधिकं न्यूनीकरिष्यते , उत्तमं गेमिंग अनुभवं आनयन् . एतत् कार्यं क्रीडकानां कृते अत्यन्तं उपयोगी अस्ति ।

08

न पुनः गतिरोगस्य भयम्


एतत् एकं कार्यं यस्य उपयोगपरिदृश्यानि अल्पानि सन्ति, परन्तु वास्तवतः समस्यानां समाधानं कर्तुं शक्नोति । गतिरोगः एकः समस्या अस्ति यस्याः सम्मुखीभवनं बहवः जनाः करिष्यन्ति, विशेषतः ये कारयानेषु सवाराः स्वस्य मोबाईल-फोनं पश्यितुं रोचन्ते ते भवन्तः एतत् कार्यं चालू कर्तुं दृढतया अनुशंसयामः।

यतः कारमध्ये मोबाईल-फोनं दृष्ट्वा कम्पनं अनिवार्यतया भविष्यति, मस्तिष्कस्य दृष्टिः च "दुरुपयोगः" भवति ततः परं सहजतया चक्करः, उदरेण, अन्यसमस्याः च जनयितुं शक्नुवन्ति, एतत् कार्यं चालू कृत्वा, परितः बहुविधाः लघुबिन्दवः दृश्यन्ते मोबाईलफोनस्य स्क्रीनः कम्पनस्य ज्ञापनानन्तरं लघुबिन्दवः दृश्यन्ते, येन नेत्राणि अवचेतनतया गतिं अनुसृत्य, दूरभाषस्य कम्पनस्य अधिकतमं परिमाणं प्रतिपूर्तिं करिष्यन्ति, यत् स्वाभाविकतया न्यूनीकरिष्यति the dizziness.अस्मिन् काले मम अनुभवानुसारम् अद्यापि अतीव प्रभावी अस्ति।

09

डेस्कटॉप् विन्यासः अधिकं निःशुल्कः अस्ति


अनुकूलनीयं डेस्कटॉप् लेआउट् एण्ड्रॉयड् मञ्चस्य कृते किमपि नास्ति एप्पल् एतावत्कालं यावत् अस्मिन् विशेषतायां कार्यं कुर्वन् अस्ति तथा च बहुधा बृहत् युक्तयः सज्जीकृतवान्।

न केवलं भवान् स्वतन्त्रतया स्वस्य आवश्यकतानुसारं चिह्नस्थानानि व्यवस्थापयितुं शक्नोति यत् एप् भवतः मुखं अवरुद्धं न करोति, अहं मन्ये यत् इदं अधिकं व्यावहारिकं भवति तथा च चिह्नवर्णं अनुकूलितं कर्तुं शक्यते। प्रणाल्या सह आगच्छन्तं कृष्णं प्रकाशं च मोड् इत्यस्य अतिरिक्तं, भवान् प्रत्यक्षतया वॉलपेपरस्य वर्णं निष्कासयितुं तृणस्य उपयोगं अपि कर्तुं शक्नोति, येन चिह्नानि एकीकृतवर्णप्रणालीं भवन्ति - बहवः जनाः समानवर्णप्रणाल्याः एप्स् स्थापयिष्यन्ति समानं पटलं, परन्तु अधुना तत् Trouble कर्तुं आवश्यकता नास्ति।

सार्वजनिकबीटासंस्करणे पूर्वविकाससंस्करणे यत्किमपि प्रणालीचिह्नं अन्तर्धानं जातं तत् अपि समाधानं कृतम् अस्ति, यथा WeChat, Weibo इत्यादीनि तृतीयपक्षीय-अनुप्रयोगाः अपि प्रणाल्या सह स्वस्य वर्णमेलनं परिवर्तयितुं शक्नुवन्ति, तथा च अन्तरफलकं अधिकं सामञ्जस्यपूर्णं एकीकृतं च जातम्, अनुभवे अपि महत्त्वपूर्णतया सुधारः अभवत् ।

10

बहुप्रतीक्षितं एप्पल् इंटेलिजेन्स् इति संस्था

iOS 18 सार्वजनिकबीटा इत्यस्य खेदः अस्ति यत् एप्पल् इत्यस्य विशालं AI मॉडल् (Apple Intelligence) अद्यापि ऑनलाइन नास्ति ।

अन्येषां वर्तमान AI कार्याणां तुलने Apple Intelligence इत्यस्य लाभः अस्ति यत् उपयोक्तुः व्यक्तिगतदत्तांशस्य कृते विशेषरूपेण अनुकूलितं कर्तुं शक्यते, यथा उपयोक्तुः अवतारस्य आधारेण जन्मदिनस्य अभिवादनानि जनयितुं, अथवा उपयोक्त्रे स्मरणं कर्तुं यत् नूतनाः निर्देशाः विद्यमानस्य समयसूचना सह विग्रहं कुर्वन्ति वा, अथवा अधिकशक्तिशालिनः सन्दर्भबोधक्षमता वर्तमानमोबाईलफोनविपण्ये सर्वेषु बृहत्माडलप्रौद्योगिकीषु अपि एकः कूर्दनानुभवः अस्ति।


इदं केवलं एतत् यत् अस्य कार्यस्य अपेक्षाकृतं शक्तिशाली प्रदर्शनस्य आवश्यकता वर्तते, तथा च सम्प्रति केवलं A17 Pro तथा M श्रृङ्खला चिप्स् युक्तानि उपकरणानि समर्थयति iOS 18 इत्यस्य अनन्तरं आधिकारिकसंस्करणे प्रथमः बैचः केवलं आङ्ग्लप्रणाल्याः समर्थनं करिष्यति, चीनीयसंस्करणं च कर्तुं प्रवृत्तः भवितुम् अर्हति उपलभ्यते इति किञ्चित्कालं प्रतीक्ष्यताम् - यदि अस्मिन् महत्त्वपूर्णा Apple Intelligence क्षमता नास्ति चेदपि वर्तमानं iOS 18 सार्वजनिकं बीटा संस्करणं पूर्वमेव उन्नयनस्य योग्यम् अस्ति यदा अपि एतत् बहुधा आवश्यकानि विशेषतानि अपि आनयति, यत् मूल्यवान् अस्ति यथाशीघ्रं अनुभवन्।

स्रोतः स्मार्ट बिडालः