समाचारं

Samsung Z Flip6/Fold6 इत्यस्य प्रतिक्रियां ददाति यत् सः स्वस्य SMS अनुप्रयोगं परित्यजति: RCS सन्देशानां लोकप्रियतां त्वरयति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन जुलै २४ दिनाङ्के ज्ञापितं यत् Samsung इत्यनेन अद्यैव उपयोक्तृभ्यः सूचितं यत् Galaxy Z Flip6 तथा Z Fold6 इत्यस्मात् आरभ्य Samsung Messages इत्यस्य उपयोगं उपकरणे पूर्वस्थापितं पाठसन्देशप्रयोगरूपेण स्थगयिष्यति, तस्य स्थाने Google Messages इत्यस्य पूर्वस्थापनं करिष्यति। अस्मिन् विषये सैमसंग-संस्थायाः आधिकारिकं व्याख्यानं दत्तम् यत् एतत् कदमः आरसीएस-सन्देश-सेवानां लोकप्रियतां त्वरयितुं भवति ।


सैमसंग इत्यनेन एण्ड्रॉयड् अथॉरिटी इत्यस्मै उक्तं यत् संचारसेवाक्षेत्रे गूगलेन सह निकटसहकारः अस्ति तथा च एण्ड्रॉयड्-फोनानां कृते गूगल-सन्देशान् पूर्वनिर्धारितपाठसन्देश-मञ्चरूपेण निर्धारितवान्।एतत् आरसीएस इत्यस्य लोकप्रियतां त्वरितुं शक्नोति तथा च गैलेक्सी उपयोक्तृभ्यः समृद्धतरं आकर्षकं च मोबाईल-सन्देश-अनुभवं आनेतुं शक्नोति ।

आईटी हाउस् अवलोकितवान्,सम्प्रति अमेरिकीविपण्यं लक्ष्यं कृत्वा परिवर्तनं कृतम् अस्ति, परन्तु भविष्ये अन्येषु देशेषु अपि एतत् परिवर्तनं प्रसारयितुं शक्यते इति सैमसंग इत्यनेन संकेतः दत्तः ।

आरसीएस एकः नूतनः पीढीयाः एसएमएस मानकः अस्ति यः पारम्परिक एसएमएस तथा एमएमएस इत्येतयोः तुलने महत्त्वपूर्णतया उन्नतः अस्ति यत् एतत् उच्चपरिभाषा चित्राणि, विडियो, इमोटिकॉन्, स्टिकर् तथा स्थानसूचनाः प्रेषयितुं समर्थयति समूह गपशप।

उल्लेखनीयं यत् यूरोपीयसङ्घस्य एप्पल् विषये प्रतिस्पर्धाविरोधी अन्वेषणस्य दबावेन एप्पल् इत्यनेन iOS 18 इत्यस्मिन् RCS कार्यक्षमतां प्रवर्तयिष्यति इति घोषितम् अस्य अर्थः अस्ति यत् आगामिषु कतिपयेषु मासेषु लक्षशः iPhone उपयोक्तृभ्यः RCS उपलभ्यते।

आरसीएस इत्यस्य लोकप्रियतायाः कारणात् एण्ड्रॉयड्-एप्पल्-योः मध्ये "हरित-बुदबुदाः नील-बुद्बुदः च" इति समस्यायाः पूर्णतया समाधानं भविष्यति यत् दीर्घकालं यावत् उपयोक्तृभ्यः पीडयति स्म, तथा च सुचारुतरं पार-मञ्च-चैट-अनुभवं प्राप्तुं शक्नोति