समाचारं

अष्टमे चीनदेशे २००० तः अधिकाः कम्पनयः एकत्रिताः आसन्

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २४ जुलै दिनाङ्के वृत्तान्तःलैटिन-अमेरिका-समाचार-संस्थायाः २४ जुलै-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं "एकीकृत्य, सहकार्यं, साधारण-विकासः च" इति विषयेण ८ तमे चीन-दक्षिण-एशिया-प्रदर्शने २३ दिनाङ्के कुन्मिङ्ग्-नगरे कुलम् ८२ देशाः, क्षेत्राणि, अन्तर्राष्ट्रीय-सङ्गठनानि च उद्घाटितानि एक्स्पो-मध्ये भागं गृहीतवान्, यत्र २००० प्रदर्शनी-कम्पनयः सन्ति ।

इदं चीनदक्षिणचीन एक्स्पो जुलैमासस्य २८ दिनाङ्कपर्यन्तं भविष्यति। चीनदेशस्य वाणिज्यमन्त्रालयस्य उपमन्त्री ली फी इत्यनेन उक्तं यत्, "दशवर्षेभ्यः अधिकेभ्यः विकासानन्तरं CAEXPO मालव्यापारं, निवेशप्रवर्धनं, पर्यटनसहकार्यं, सांस्कृतिकविनिमयं च एकीकृत्य व्यापकं प्रदर्शनीमञ्चं जातम्।

ली फेइ इत्यनेन उक्तं यत् प्रदर्शनी प्रतिवर्षं "त्रयमञ्चानां" भूमिकां निर्वहति: नीतिविनिमयः, वस्तुव्यापारः, निवेशसहकार्यं च।

अयं CAEXPO चीन-दक्षिण-एशिया-देशयोः सहकार्यस्य महतीं क्षमतां विद्यमानानाम् हरित-ऊर्जा, आधुनिक-कृषिः, चिकित्सा-स्वास्थ्य-, सांस्कृतिक-पर्यटनम् इत्यादीनां उद्योगानां व्यापकरूपेण प्रदर्शनं करिष्यति |. (सु जियावेइ इत्यनेन संकलितः) २.


२३ जुलै दिनाङ्के अष्टमस्य चीन-दक्षिण एशिया एक्स्पो इत्यस्य दक्षिण एशिया मण्डपे विशेषोत्पादानाम् चयनं कृतवन्तौ । (सिन्हुआ न्यूज एजेन्सी)