समाचारं

NIO Phone 2 NOMI GPT इत्यनेन सुसज्जितं भविष्यति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन 24 जुलाई दिनाङ्के ज्ञापितं यत् NIO Phone 2 इत्यस्य NIO Innovation and Technology Day इत्यत्र July 27 दिनाङ्के प्रदर्शितं भविष्यति।NIO इत्यस्य Automotive Technology इत्यस्य उपाध्यक्षः @白剑NIO इत्यनेन अद्य नूतनस्य फ़ोनस्य तापनार्थं लेखः जारीकृतः।

@白剑NIO उक्तवान् यत् – “वेइलाई अतीव प्राक् एव मोबाईलफोनव्यापारस्य विषये चिन्तयति, विन्यस्तं च करोति।न केवलं सनकं, न च केचन जनाः वदन्ति, यतोहि केचन मोबाईल-फोन-ब्राण्ड्-संस्थाः कार-निर्माणं आरब्धवन्तः ।。”

सः अपि अवदत् यत् नूतनस्य NIO Phone इत्यस्य ID design, performance, imaging, system and AI intelligent experience इत्यत्र "महत्त्वपूर्णं सुधारं" अस्ति, तथा च "उपयोक्तुः मुख्यफोनरूपेण उपयोक्तुं शक्यते" इति च अवदत् तस्मिन् एव काले NIO Phone 2 इत्यनेन अद्यापि “० प्रणालीविज्ञापनम्, ० वाणिज्यिकपूर्वस्थापनम्”。

अपि,NOMI GPT मोबाईलफोनेषु अपि उपलभ्यते, अधिकं “अत्याधुनिक एआइ नवीनतानुभवम्” आनयन्।


आईटी हाउस् इत्यनेन पृष्टं ज्ञातं च यत्,NOMI GPT इति एनआईओ द्वारा निर्मितं विशालं टर्मिनल्-क्लाउड् बहु-मोडल मॉडल् अस्ति, Banyan·Rong intelligent system इत्यनेन सुसज्जिताः मॉडल्-प्रक्षेपणं कृतम् अस्ति ।

अस्मिन् कार्ये स्वविकसितं बहु-मोडल-धारणा, स्व-विकसित-संज्ञानात्मक-केन्द्रं, भावना-इञ्जिनं, बहु-विशेषज्ञ-एजेण्टं च उन्नयनानन्तरं, उपयोक्तारः बृहत्-माडल-विश्वकोशस्य, असीमित-मनोहर-गपशपस्य, जादू-वातावरणस्य, मजेदार-भावना-चिह्नस्य, कार-प्रश्न-उत्तरस्य, तथा च अनुभवं कर्तुं शक्नुवन्ति एआइ दृश्यजननम् अन्ये च अन्तरक्रियाशीलाः अनुभवाः।


एनआईओ इत्यनेन प्रथमः स्मार्टफोनः एनआईओ एनआईओ फोनः इति सितम्बर २०२३ तमे वर्षे प्रदर्शितः ।अयं फ़ोन् "स्काईलाइन् डिजाइन" स्वीकुर्वति तथा च क्वाल्कॉम् स्नैपड्रैगन ८ जेन् २ प्रमुखसंस्करणप्रोसेसरेन सुसज्जितः अस्ति, यस्य मूल्यं ६,४९९ युआन् तः आरभ्यते


१८ जुलै दिनाङ्के द्वितीयपीढीयाः एनआईओ-फोनः राष्ट्रिय-३सी-प्रमाणपत्रं उत्तीर्णः अस्ति, तस्य मॉडलः "N2401" अस्ति, १००W द्रुतचार्जिंग् समर्थयति, तथा च लेन्स-प्रौद्योगिक्या निर्मितः अस्ति ।