समाचारं

मस्कः - 'ट्रम्पाय मासे ४५ मिलियन डॉलरं दानं न करिष्यति' इति।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २४ जुलै दिनाङ्के वृत्तान्तः अमेरिकी फॉर्च्यून पत्रिकायाः ​​जालपुटे २४ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अरबपतिः एलोन् मस्कः २२ तमे दिनाङ्के रूढिवादीनां मीडियास्रोतानां साक्षात्कारे अवदत् यत् सः पूर्वराष्ट्रपति ट्रम्पस्य निर्वाचने साहाय्यार्थं प्रतिमासं ४५ मिलियन अमेरिकीडॉलर् योगदानं न दास्यति, परन्तु सः गठनं कृतवान् रिपब्लिकनपक्षस्य उम्मीदवारस्य वित्तपोषणार्थं नूतनं सुपर पीएसी।

मस्कः अवदत् यत् तस्य दानस्य विषये मीडिया-समाचाराः केवलं सत्याः न सन्ति यत् "अहं प्रतिमासं ट्रम्पाय ४५ मिलियन-डॉलर् दानं न करिष्यामि" इति ।

वालस्ट्रीट् जर्नल् इति पत्रिका प्रथमतया तस्य दानस्य सूचनां दत्तवती, "प्रकरणेन परिचितानाम् जनानां" उल्लेखं कृत्वा । मीडियासङ्गठनेन अनन्तरं प्रतिवेदनेषु प्रत्याहारः न जारीकृतः, तस्य संशोधनं वा न कृतम्।

मस्कः अवलोकितवान् यत् सः ट्रम्प-अभियानस्य समर्थनार्थं सुपर-पीएसी-इत्येतत् — अमेरिकन-राजनैतिक-कार्य-समित्याः नाम — स्थापितवान् ।

मस्कः अवदत् यत् ऑस्टिन्-नगरस्य अमेरिकन-पीएसी-संस्था "अतिपक्षपाती" संस्था नास्ति । सः अवदत् यत् सः MAGA आन्दोलनस्य सदस्यः नास्ति, यः समूहः ट्रम्पस्य प्रचारनारा "Make America Great Again" इत्यस्य सदस्यतां गृह्णाति, परन्तु सः अपि तथैव सिद्धान्तस्य सदस्यः अस्ति यत् "Make America Great" इति।

मस्कः अवदत् यत्, "अहं व्यक्तित्वस्य पंथस्य वकालतम् न करोमि" परन्तु सः मन्यते यत् ट्रम्पः स्वस्य हाले एव कृतस्य हत्यायाः प्रयासस्य अनन्तरं "प्रचण्डं साहसं" दर्शितवान् इति।

तदतिरिक्तं मस्कः "मूलमूल्यानां" विषये अपि कथितवान् यत् अमेरिकां महान् करोति । सः मन्यते यत् रिपब्लिकन्-पक्षः एतानि मूल्यानि डेमोक्रेटिक-दलात् श्रेष्ठतया मूर्तरूपं ददाति, सा च योग्यतावादी नेतृत्वव्यवस्था अस्ति । (संकलित/गुओ जुन)