समाचारं

सप्तमे चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शने ५० तः अधिकाः भागं गृह्णन्ति देशाः अन्तर्राष्ट्रीय-सङ्गठनानि च भागं गृह्णन्ति इति पुष्टिः अभवत् ।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सप्तमः CIIE (China International Import Expo) सज्जतायाः शतदिनानां स्प्रिन्ट्-पदे प्रवेशं कर्तुं प्रवृत्तः अस्ति ।

"सम्प्रति सर्वाणि सज्जताकार्यं सुचारुतया प्रचलति, चरणबद्धपरिणामानि च प्राप्तानि सन्ति।" ५० देशाः अन्तर्राष्ट्रीयसंस्थाः च प्रदर्शन्यां स्वस्य सहभागितायाः पुष्टिं कृतवन्तः । तेषु नॉर्वे, बेनिन्, बुरुण्डी, यूनिसेफ् इत्यादयः देशाः अन्तर्राष्ट्रीयसङ्गठनानि च प्रथमवारं प्रदर्शन्यां भागं गृह्णन्ति। तस्मिन् एव काले अस्मिन् उद्यमप्रदर्शने षट् प्रदर्शनीक्षेत्राणि निरन्तरं भविष्यन्ति: खाद्यं कृषिजं च उत्पादं, वाहनम्, तकनीकीसाधनं, उपभोक्तृवस्तूनि, चिकित्सासाधनं तथा औषधं स्वास्थ्यसेवा च, सेवाव्यापारः च, नवीनता ऊष्मायनक्षेत्रं निर्मातुं च प्रयतते। सम्प्रति अनुबन्धितं प्रदर्शनक्षेत्रं ३६०,००० वर्गमीटर् अतिक्रमितम् अस्ति । व्यापारसमूहानां व्यावसायिक आगन्तुकानां च संगठनं त्वरितम् अभवत्, तथा च गतवर्षस्य समानकालस्य अपेक्षया प्रगतिः द्रुततरः अभवत् इति अपेक्षा अस्ति यत् सप्तमे CIIE इत्यस्मिन् अधिकाः व्यावसायिकाः आगन्तुकाः भागं गृह्णन्ति।

सन चेन्घाई इत्यनेन प्रस्तावः कृतः यत् अस्मिन् वर्षे प्रथमवारं नूतनानां सामग्रीनां कृते विशेषक्षेत्रं स्थापितं भविष्यति यत् नूतनसामग्रीक्षेत्रे अभिनवविकासं प्रवर्तयितुं अन्तर्राष्ट्रीयविनिमयमञ्चस्य निर्माणं भविष्यति। द्वितीयं, स्वायत्तवाहनचालनम्, न्यून-उच्चता-अर्थव्यवस्था, नवीन-ऊर्जा-भण्डारणम् (आटोमोबाइल) इत्यादिषु क्षेत्रेषु प्रदर्शकान् आमन्त्रयितुं केन्द्रीकृत्य वाहनप्रदर्शनक्षेत्रे अपि क्यूरेटरी-नवाचाराः कृताः, येन भविष्यस्य यात्रायाः प्रमुखतत्त्वानां प्रदर्शने ध्यानं दत्तम् . तदतिरिक्तं, "रजत-अर्थव्यवस्था"-विकासाय नूतन-गति-प्रसारणे सहायतार्थं वृद्धानां कृते अत्याधुनिक-प्रौद्योगिकीनां, तत्सम्बद्धानां उत्पादानाम् सेवानां च एकत्रीकरणाय स्वास्थ्यस्य वृद्धानां च परिचर्यायाः विशेषक्षेत्रं निर्मितं भविष्यति

सप्तमः CIIE "नवपुराणमित्राणि" आकर्षयति एव । एतावता १५० तः अधिकाः कम्पनयः सप्तवर्षेभ्यः क्रमशः अनुबन्धं कृतवन्तः । अपरपक्षे मित्सुबिशी कार्पोरेशन, एनटीटी इत्यादीनि फॉर्च्यून ५०० कम्पनयः प्रथमवारं प्रदर्शन्यां भागं गृह्णन्ति, तथा च नूतनसामग्रीक्षेत्रे निप्पोन् पेण्ट्, इन्विस्टा इत्यादीनां उद्योगस्य अग्रणीकम्पनीनां "नवमुखाः" तथा च एप्टिव्, आल्स्टॉम् च इन् परिवहनक्षेत्रं प्रथमवारं अनुबन्धेषु हस्ताक्षरं करिष्यति।

सन चेन्घाई इत्यनेन परिचयः कृतः यत् सप्तमः होङ्गकियाओ-मञ्चः "उच्चस्तरीय-उद्घाटनस्य पालनम्, समावेशी-समावेशी-आर्थिक-वैश्वीकरणस्य च संयुक्तरूपेण प्रवर्धनं" इति विषये केन्द्रितं, मुख्यमञ्चं तत्सम्बद्धान् उप-मञ्चान् च आयोजयित्वा उद्घाटनस्य विषयं निरन्तरं प्रकाशयिष्यति |. तस्मिन् एव काले "Invest in China" इति ब्राण्ड् इत्यस्य पालिशार्थं मुक्तव्यापारस्य पायलट् क्षेत्रस्य विशेषप्रचारकार्यक्रमाः आयोजिताः भविष्यन्ति ।

होङ्गकियाओ अन्तर्राष्ट्रीय आर्थिकमञ्चस्य प्रमुखप्रतिवेदनरूपेण विश्वमुक्तताप्रतिवेदनं त्रयः वर्षाणि यावत् क्रमशः प्रकाशितम् अस्ति । सन चेन्घाई इत्यनेन उक्तं यत् अस्मिन् वर्षे "विश्वमुक्तताप्रतिवेदनं २०२४" इत्यस्य विमोचनं अन्तर्राष्ट्रीयगोष्ठी च निरन्तरं भविष्यति तथा च "विश्वमुक्तताप्रतिवेदनं २०२४" नवीनतमं विश्वमुक्ततासूचकाङ्कं च विमोचयिष्यति। तेषु अस्मिन् वर्षे प्रतिवेदने अधिकं अनुकूलितं मुक्ततासूचकाङ्कं, गहनतरं अन्तर्राष्ट्रीयसहकार्यं, अधिकप्रमुखं मुक्तहॉटस्पॉट् इत्यादीनि मुख्यविषयाणि दर्शयिष्यन्ति

गारण्टी सेवानां दृष्ट्या शङ्घाई नगरपालिकासर्वकारस्य उपमहासचिवः, सीआईआईई नगरसेवागारण्टी अग्रणीसमूहस्य कार्यालयस्य निदेशकः च लियू पिंगः सभायां अवदत् यत् अस्मिन् वर्षे सीआईआईई प्रदर्शनीनां सुविधायां, परिष्कृतसेवासु, बुद्धिमान् गारण्टीः, हरितप्रदर्शनानि च चतुर्णां पक्षेषु परिश्रमं कुर्वन्तु। तेषु प्रवेशनिर्गमयोः दृष्ट्या वयं "विदेशीयप्रदर्शकानाम् नवीकरणार्थं बहुप्रवेशवैधवीजाप्रदानम्" इत्यादीनां सुविधाजनकपरिपाटानां कार्यान्वयनस्य प्रचारं करिष्यामः सीमाशुल्केन सप्तमस्य चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शनस्य सीमाशुल्क-निकासी-निर्देशाः, सुविधा-उपायाः च जारीकृताः, येन मताधिकार-अनुमोदन-प्रक्रियाः, प्रदर्शनीयानां केषाञ्चन उत्पादानाम् प्रमाणपत्रस्य आवश्यकताः च अधिकं सरलाः अभवन् प्रमाणपत्रप्रक्रियाकरणस्य दृष्ट्या प्रमाणपत्रप्रक्रियाप्रक्रिया अधिकं अनुकूलितं भविष्यति, प्रमाणपत्रस्य आवेदनसमयः लघुः भविष्यति, इलेक्ट्रॉनिकप्रमाणपत्राणां परीक्षणव्याप्तिः च क्रमेण विस्तारिता भविष्यति

प्रदर्शनीः वस्तुषु परिणमति, प्रदर्शकाः निवेशकरूपेण परिणमन्ति, CIIE इत्यस्य स्पिलओवर-प्रभावाः च निरन्तरं मुक्ताः भवन्ति ।

शङ्घाई-नगरीय-वाणिज्य-आयोगस्य निदेशकः, CIIE-नगरीय-सेवा-गारण्टी-अग्रणी-समूहस्य कार्यालयस्य कार्यकारी-उपनिदेशकः च झू मिन् इत्यनेन उक्तं यत् एकतः CIIE इत्यस्य उत्तम-उत्पादाः "चतुर्-पत्र-तिल-वृक्षः" इत्यस्मात् the domestic "big market", and "Silk Road e-commerce" has driven the effect, व्यापारिकमञ्चप्रभावः वर्षभरि प्रदर्शितः भवति, तथा च CIIE इत्यस्य प्रथमः प्रदर्शनप्रभावः स्पष्टः अस्ति। यथा, षष्ठसत्रात् आरभ्य शङ्घाई-नगरे कुलम् ५,८४० प्रथमभण्डाराः प्रवर्तन्ते, येषु एशियास्तरात् उपरि ८० तः अधिकाः प्रथमभण्डाराः सन्ति । बहुकालपूर्वं विश्वस्य प्रथमं फोटॉनगणना-सीटी, यस्य अनावरणं षष्ठे चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शने अभवत्, आधिकारिकतया शङ्घाई-रुइजिन्-अस्पताले कार्यान्वितम्, येन अधिकान् रोगिणः लाभान्विताः अभवन्

अपरपक्षे ६ दिवसीयसम्मेलनानुभवात् "लाभस्य भावः" क्रमेण ३६५ दिवसीयव्यापारवातावरणस्य "सन्तुष्टिः" यावत् उन्नतः अभवत् अस्मिन् वर्षे प्रथमार्धे शङ्घाईनगरे ३००७ नूतनाः विदेशीयवित्तपोषिताः उद्यमाः स्थापिताः, येन वर्षे वर्षे १८.३% वृद्धिः अभवत् । अस्मिन् नगरे बहुराष्ट्रीयकम्पनीनां २९ क्षेत्रीयमुख्यालयाः, १४ विदेशीयवित्तपोषिताः अनुसंधानविकासकेन्द्राणि च नवीनतया मान्यतां प्राप्तवन्तः, यत्र क्रमशः ९८५, ५७५ च मान्यताप्राप्ताः सन्ति झू मिन् इत्यनेन शङ्घाईनगरे उत्पादनविस्तारार्थं निवेशस्य CIIE प्रदर्शकानां उदाहरणं दत्तम् Lego, यः CIIE इत्यस्मिन् षड् वर्षाणि यावत् भागं गृहीतवान्, तस्य पार्क थीम रिसोर्ट परियोजनायाः प्रथमचरणस्य आकारं ग्रहीतुं आरब्धवान् अस्ति। चतुर्थे चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शने प्रदर्शकः स्ट्रौमैन् इत्यनेन स्वस्य उच्चस्तरीय-प्रत्यारोपण-औद्योगीकरण-परियोजनायाः प्रथमचरणस्य आरम्भः कृतः, तस्य उत्पादनं २०२५ तमे वर्षे भवितुं शक्यते