समाचारं

शङ्घाई समग्रसूचकाङ्कः २,९०० अंकस्य हानिम् अवाप्तवान् ए५० ईटीएफ कोषः (१५९५९२) प्रारम्भिकव्यापारे सक्रियरूपेण व्यापारं कुर्वन् आसीत्, यत्र सिनोपेक् ईटीएफ अवलोकनस्य अग्रणी आसीत्

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रारम्भिकव्यापारे मार्केट् तलम् अभवत् तथा च पुनः उत्थापितः अभवत् । . मध्याह्नसमाप्तिपर्यन्तं शङ्घाई-समष्टिसूचकाङ्कः ०.१% वर्धितः, पुनः २,९०० अंकं प्राप्तवान्, शेन्झेन्-घटकसूचकाङ्कः ०.३५%, चिनेक्स्ट्-सूचकाङ्कः च ०.१८% न्यूनः अभवत् प्रारम्भिकव्यापारे सीएसआई ए५० सूचकाङ्कः ०.१४% न्यूनः अभवत् ।

ईटीएफ इत्यस्य दृष्ट्या २.ए५० ईटीएफ कोषः (१५९५९२) मध्याह्ने ०.३१% न्यूनः अभवत्, यत्र १९ कोटि युआन् अधिकं कारोबारः, ५.१४% कारोबारस्य दरः, प्रारम्भिकव्यापारे सक्रियव्यापारः च अभवत् . घटक-समूहेषु सिनोपेक् तथा विमानन-इञ्जिन्-इत्येतयोः २% अधिकं वृद्धिः अभवत्, यदा तु सीआरआरसी, चीनराज्यनिर्माण-इञ्जिनीयरिङ्ग-निगमः, याङ्गत्ज़े-विद्युत्-शक्तिः, चीन-शेन्हुआ, सीएटीएल-इत्येतयोः १% अधिकं वृद्धिः अभवत्


ए५० ईटीएफ कोषः (१५९५९२) सीएसआई ए५० सूचकाङ्कस्य निकटतया निरीक्षणं करोति, यत् ए-शेयरस्य मूलसम्पत्तिं विन्यस्यति, विभिन्नेषु उद्योगेषु प्रमुखसूचीकृतकम्पनीनां प्रतिभूतिभ्यः, प्रत्येकस्मिन् उद्योगे सर्वाधिकप्रतिनिधित्वयुक्तानां प्रमुखसूचीकृतकम्पनीनां प्रतिभूतीनां समग्रप्रदर्शनं प्रतिबिम्बयितुं सूचकाङ्कनमूनरूपेण बृहत्तमबाजारपूञ्जीयुक्तानां ५० प्रतिभूतीनां चयनं कुर्वन्ति

डोङ्गगुआन् सिक्योरिटीज इत्यस्य मतं यत् , वर्तमानविपण्यस्थितयः अद्यापि मुख्यतया परिभ्रमणस्य स्थानीयविपण्यस्थितेः च लक्षणं भवन्ति । केन्द्रीयबैङ्कस्य विपर्ययपुनर्क्रयणद्वारा विपण्यां तरलतायाः निरन्तरं बृहत्परिमाणस्य इन्जेक्शनं, तथैव सद्यः घोषितसक्रियआर्थिकविकासनीतिः च गृहीत्वा समग्र अर्थव्यवस्था स्थिरं सुधारं च प्रदर्शयिष्यति।अल्पकालीनविपण्यस्य उतार-चढावः ऊर्ध्वगामिनी-उच्च-उतार-चढावस्य मध्य-दीर्घकालीन-प्रवृत्तिं न परिवर्तयिष्यति ।

(अस्मिन् लेखे संस्थागतदृष्टिकोणाः अनुज्ञापत्रप्राप्तप्रतिभूतिसंस्थाभ्यः आगताः सन्ति, ते च किमपि निवेशपरामर्शं न भवन्ति, न च ते मञ्चस्य विचाराणां प्रतिनिधित्वं कुर्वन्ति। निवेशकान् स्वतन्त्रनिर्णयान् निर्णयान् च कर्तुं अनुरोधः क्रियते।)