समाचारं

"वन एण्ड् मॅनी" इति वृत्तचित्रं ८ अगस्तदिनाङ्के प्रदर्शितं भविष्यति, यत्र पठारस्य बालकानां स्वराणां अन्वेषणं भविष्यति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः टेङ्ग चाओ) २४ जुलै दिनाङ्के झोउ होङ्गबो इत्यनेन निर्देशितं मेई फेङ्ग इत्यनेन निर्मितं च वृत्तचित्रं "वन एण्ड् मॅनी" इति वृत्तचित्रं ८ अगस्तदिनाङ्के प्रदर्शितं भविष्यति स्म इदं चलच्चित्रं युशु, किङ्घाई इत्यस्य लोकगीतसंस्कृतेः बहुमूल्यं अभिलेखम् अस्ति, एतत् बालानाम् स्वरस्य सौन्दर्यं प्रस्तुतं करोति, बालानाम् नेत्रेण च तेषां जीवनस्य अवगमनं प्रकृतेः प्रेम च दर्शयति। तेषां गायनं कलात्मकव्यञ्जनम्, जगतः आह्वानं च अस्ति। गायनस्य माध्यमेन धैर्यस्य, सरलतायाः, विश्वासस्य च शक्तिं प्रसारयितुं चलच्चित्रं आशास्ति ।


चलचित्रस्य पोस्टरम्।

१८ तमे FIRST युवा चलचित्रमहोत्सवस्य मुख्यप्रतियोगिता-एककस्य कृते एतत् चलच्चित्रं शॉर्टलिस्ट् अभवत् । अस्मिन् चलच्चित्रप्रदर्शने भागं ग्रहीतुं बालकाः चालकदलस्य नेतृत्वे शतशः किलोमीटर्-पर्यन्तं पर्वतमार्गान् आरुह्य किङ्घाई-प्रान्तस्य राजधानी शीनिङ्ग्-नगरम् आगतवन्तः गुओझुआङ्ग-चतुष्कस्य "एकः बहु च" इत्यस्य विश्वप्रीमियर-समारोहे गायनसमूहस्य बालकाः स्वस्य स्पष्टेन भावपूर्णेन च गायनेन प्रेक्षकाणां कृते आध्यात्मिकं श्रव्य-दृश्य-भोजम् आनयन्ति स्म तेषां गीतानि पर्वतमार्गेण गत्वा पठारस्य उपरि शान्ततया प्रतिध्वनितानि, प्राचीनसङ्गीतकथां कथयन्ति स्म ।


FIRST Youth Film Festival premiere इत्यत्र कोरस बालकाः।

सम्पादक Xu Meilin

प्रूफरीडर यांग ली