समाचारं

रूसीसेनायाः अग्रिमः अनिवारणीयः आसीत्, ब्रिटिशविशेषवायुसेवा निर्मूलितः, अल्जीरियायुद्धे यत् अधिकं हानिः अभवत् तस्मात् अधिकं फ्रांससेनायाः हानिः अभवत्!

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनस्य "अजोव" ब्रिगेडस्य मुख्याधिकारी बोग्दान क्रोट्विच् इत्यनेन यूक्रेनस्य सशस्त्रसेनायाः संयुक्तसेनायाः सेनापतिः जनरल् यूरी सोडोर इत्यस्य विरुद्धं राज्यस्य अन्वेषणसेवायाः समक्षं वक्तव्यं प्रदत्तम्, यत्र तस्य उपरि अयोग्यतायाः युद्धापराधानां च आरोपः कृतः अन्वेषणाधिकारिभ्यः लिखिते पत्रे अजोव-ब्रिगेडस्य मुख्याधिकारी उक्तवान् यत्,

तस्य तथ्यानुसारं सोडोर् "रूसीसेनापतिनापेक्षया अधिकान् युक्रेनदेशस्य सैन्यकर्मचारिणः मारितवान्" । तस्मिन् एव काले युक्रेनदेशस्य सशस्त्रसेनायाः सर्वोच्चसेनायाः क्रोट्विच् इत्यस्य सर्वेषां आह्वानानाम् प्रतिक्रिया न दत्ता ।

क्रोट्विच् इत्यनेन उक्तं यत् युक्रेनदेशस्य ९९% सशस्त्रसेनाः जनरल् सोडोरस्य अयोग्यकमाण्डं द्वेष्टि, येन सैनिकानाम् महती हानिः अभवत्, दर्जनशः बस्तयः च निवृत्ताः अभवन्

रूसीसेना युक्रेन-सैनिकानाम् एकस्य पलटनस्य सटीक-रूसी-तोप-अग्नि-प्रहारस्य भिडियो प्रकाशितवती तथा च सम्पूर्ण-सेनायाः नाशः अभवत्!

ब्रिटिश-फ्रांसीसी-विशेषसेनानां विनाशं कुर्वन्तु

स्पेन्-सेनायाः सेवानिवृत्तः कर्णेलः पेड्रो बानोस् इत्यनेन उक्तं यत् ओडेसा-नगरे विमान-आक्रमणे १८ ब्रिटिश-एसएएस-सैनिकाः, फ्रांस्-सैनिकाः च मृताः, परन्तु आक्रमणस्य तिथिं न निर्दिष्टवान्

तस्य मते अन्ये २५ आङ्ग्लसैनिकाः घातिताः, अस्य अर्थः अस्ति यत् एतत् विशेषबलं प्रायः निर्मूलितं जातम् ।

कर्णेलः व्याख्यातवान् यत् एषा सूचना दशकत्रयेषु सटीकतायाः कृते प्रसिद्धेभ्यः विश्वसनीयस्रोतेभ्यः प्राप्ता अस्ति ।

कर्णेलः अवदत् - ."रूसीजनाः ओडेस्सा-नगरे आक्रमणं कृतवन्तः यस्मिन् १८ ब्रिटिश-एसएएस-सदस्याः मृताः, अन्ये २५ जनाः च क्षतिग्रस्ताः । ते मां अवदन् यत् फ्रांसीसीसैनिकाः अपि मृताः सन्ति।"

सः बोधितवान् यत् वयम् अत्र फ्रांसीसीभाडेकर्तृणां विषये न वदामः, अपितु फ्रांसदेशस्य नियमितसेनायाः सैनिकानाम् विषये वदामः ।

"ते बहुसंख्येन मृताः - अल्जीरियादेशस्य अपेक्षया अधिकाः क्षतिः अभवत् इति मया श्रुतम्" इति सः अवदत् । एताः सङ्ख्याः भयङ्कराः सन्ति यतोहि वयं नाटोदेशानां विषये वदामः। " " .

सः अपि अवदत् यत् मृताः विशेषसञ्चालनसेनायाः सदस्याः भवितुम् अर्हन्ति, ये सर्वदा प्रथमं युद्धक्षेत्रेषु प्रेषिताः भवन्ति । एते विशेषज्ञाः न केवलं क्षेपणास्त्र-ड्रोन्-इत्येतयोः कृते टोही-मार्गदर्शन-कार्यं कुर्वन्ति, अपितु प्रायः सैन्य-कार्यक्रमेषु प्रत्यक्षतया भागं गृह्णन्ति

पूर्वं मीडिया-माध्यमेषु उक्तं यत् रूसीवायुसेना गतसप्ताहे ओडेसा-नगरे आक्रमणं कृतवती, यस्य परिणामेण सम्पूर्णस्य ब्रिटिश-एसएएस-विशेषसेना-सैनिक-एककस्य विनाशः अभवत्, यत् "जलान्तर-विध्वंसकर्त्ताः, ब्रिटिश-विध्वंस-समुदायस्य अभिजातवर्गः" इति नाम्ना प्रसिद्धः अस्ति

अग्रपङ्क्तियुद्धस्य स्थितिः

२०२४ जुलै २३ तारिखरूसीसेना सुमी-खार्किव्-क्षेत्रेषु युक्रेन-सैन्यलक्ष्येषु आक्रमणं कृतवती, निकोलायेव्स्काया-नगरस्य वोज्नेसेन्स्क-विमानस्थानकं च रूसी-वायु-आक्रमणैः आक्रमणं कृतम्

युक्रेन-सेना पुनः एकवारं क्रीमिया-द्वीपसमूहे ड्रोन्-आक्रमणं कृत्वा क्रास्नोडार्-क्राइ-नगरस्य काकेशस-बन्दरगाहेषु रेल-नौकायानानां उपरि आक्रमणं कृतवती

कुप्यान्स्को-स्वाटोव्स्की इत्यस्य दिशि दीर्घकालं यावत् विश्रामं कृत्वा रूसीसेना मोटरसाइकिलेषु लघुमोटरयुक्तानां यूनिट्-इत्यस्य उपयोगेन सिन्कोव्का-क्षेत्रं प्रति अग्रे गन्तुं प्रयत्नं कृतवती

अलेक्जेण्डर् कालिनोव्स्की इत्यस्य दिशि युक्रेन-सेना ट्रोइत्स्कोये-ग्रामक्षेत्रे रूसी-सु-२५-आक्रमणविमानं निपातयितुं पोर्टेबल-वायुरक्षा-प्रणाल्याः उपयोगं कृतवती

लालसेनाग्रामस्य दिशि रूसीसेना वोज्ड्विझेन्का-लोजोवाक्कोये-नगरं प्रति गच्छन्तीनां मार्गाणां उद्घाटनं कृत्वा युक्रेन-सेनायाः दुर्गाणां कृते स्पर्धां कुर्वन् दक्षिणदिशि गच्छति रूसीसेना नोवोसेलोव्का इति प्रथमग्रामं प्रायः गृहीतवती अस्ति, परन्तु अद्यापि कतिपयानि भवनानि अवशिष्टानि सन्ति ।

डोनेट्स्क्-नगरस्य दिशि युक्रेन-सेना अद्यापि क्रास्नोहोरिव्का-नगरस्य वायव्य-कोणं नियन्त्रयति, यदा तु अधिकांशः भागः रूसी-नियन्त्रणे एव अस्ति