समाचारं

लेई जुन् : एप्पल्, शाओमी च द्वौ अपि OEM स्तः, शाओमी किमर्थम् एकः असेंबली फैक्ट्री भवितुम् अर्हति ?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेइ जुन् इत्यनेन जुलैमासस्य २३ दिनाङ्के सायं वार्षिकभाषणस्य लाइवप्रसारणस्य समये "निर्देशकः लेइ" इति उच्यमानस्य विषयस्य उल्लेखः कृतः । पूर्वं बहवः नेटिजनाः मन्यन्ते स्म यत् शाओमी केवलं एकः असेंबली प्लाण्ट् अस्ति यस्य तकनीकी सामग्री नास्ति ।

परन्तु लेइ जुन् स्पष्टतया अस्मिन् वक्तव्ये असहमतः अस्ति सः अवदत् यत् शाओमी मोबाईलफोनाः केवलं भागाः प्राप्तुं, ततः तान् संयोजयितुं, विमोचनं च न कुर्वन्ति।

तस्मिन् एव काले लेई जुन् इत्यनेन दर्शितं यत् एप्पल् सहितं बहवः प्रतियोगिनः फाउण्ड्री मॉडल् स्वीकरोति, शाओमी अपि तथैव । तथापि सः न अवगच्छति यत् केचन जनाः Xiaomi इत्येतत् किमर्थं असेम्बली प्लाण्ट् इति निर्दिशन्ति।



वस्तुतः Xiaomi इदानीं केवलं आंशिकं OEM अस्ति अन्ततः Xiaomi इत्यस्य स्वकीयः निर्माणकारखानः अस्ति । नवीनतमयोः Xiaomi फोल्डिंग् स्क्रीन मोबाईलफोनयोः तुलने तेषां उत्पादनं बीजिंग-नगरस्य चाङ्गपिङ्ग्-नगरस्य Xiaomi-स्मार्ट-कारखाने भवति ।

Xiaomi smart factory इत्यनेन प्रमुखप्रक्रियाणां शतप्रतिशतम् स्वचालनं औद्योगिकनिर्माणस्य शतप्रतिशतम् अङ्कीकरणं च प्राप्तम् अस्ति । स्वविकसितं "Xiaomi Pengpai Intelligent Manufacturing Platform" सम्पूर्णं कारखानं आत्म-जागरूकतां, स्वनिर्णय-निर्माणं, स्व-निष्पादन-क्षमता च सक्षमं करोति यत् एतत् स्वतन्त्रतया उपकरणसमस्यानां निदानं कर्तुं, प्रक्रियाप्रवाहं सुधारयितुम्, पूर्ण-परिदृश्यस्य डिजिटल-साक्षात्कारं च कर्तुं शक्नोति कच्चामालस्य क्रयणतः वितरणपर्यन्तं बुद्धिमान् प्रबन्धनं स्वयमेव विकसितुं शक्नोति इति यथार्थतया स्मार्टकारखानम् भवतु।

एप्पल्-संस्थायाः स्वकीयाः कारखानाः नास्ति ।