समाचारं

चीनदेशस्य वैज्ञानिकाः प्रत्यागते चन्द्रमृत्तिकायां आणविकजलस्य आविष्कारं कृतवन्तः

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग, २३ जुलै (रिपोर्टर वु युएहुई) चीनी विज्ञान अकादमीयाः भौतिकशास्त्रसंस्थायाः २३ दिनाङ्के संवाददाता ज्ञातवान् यत् चीनीयवैज्ञानिकसंशोधनदलेन चाङ्गेन पुनः आनयितेषु चन्द्रनमूनेषु जलस्य अणुभिः, अमोनियमेन च समृद्धं चन्द्रपदार्थम् आविष्कृतम् 'e 5. अज्ञात खनिजस्फटिक-ULM-1. एतेन प्रथमवारं वैज्ञानिकाः प्रत्यागतचन्द्रमृत्तिकायां आणविकजलस्य आविष्कारं कृतवन्तः, येन चन्द्रे जलस्य अणुनाम् अमोनियमस्य च यथार्थं अस्तित्वं प्रकाशितम् अद्यतने एव अस्य शोधस्य परिणामाः नेचर एस्ट्रोनोमी इति शैक्षणिकपत्रिकायां ऑनलाइन प्रकाशिताः।

चन्द्रस्य विकासस्य, संसाधनविकासस्य च अध्ययनाय चन्द्रे जलस्य अस्तित्वं महत्त्वपूर्णम् अस्ति । चाङ्ग'ए-५ इत्यनेन संगृहीताः चन्द्रमृदा नमूनाः कनिष्ठतमस्य बेसाल्ट्-वृक्षस्य सन्ति, अद्यपर्यन्तं सर्वोच्चाक्षांशस्य चन्द्रस्य नमूनाः सन्ति, येन चन्द्रजलस्य अध्ययनस्य नूतनाः अवसराः प्राप्यन्ते चीनीयवैज्ञानिकसंशोधनदलेन ज्ञातं यत् अस्य जलयुक्तस्य खनिजस्य आणविकसूत्रे ६ स्फटिकजलं यावत् भवति, नमूने जलस्य अणुनाम् द्रव्यमानानुपातः ४१% यावत् भवति यूएलएम-१ इत्यस्य स्फटिकसंरचना, रचना च पृथिव्यां अन्तिमेषु वर्षेषु आविष्कृतस्य दुर्लभस्य ज्वालामुखीगड्ढाखनिजस्य सदृशी अस्ति । पृथिव्यां उष्णबेसाल्ट्-इत्यस्य जल-अमोनिया-समृद्धैः ज्वालामुखी-वायुभिः सह अन्तरक्रियायाः कारणेन एतत् खनिजं निर्मीयते ।

अस्य जलयुक्तस्य खनिजस्य उपस्थित्या चन्द्रज्वालामुखीवायुसंरचनायाः महत्त्वपूर्णाः बाधाः प्राप्यन्ते । उष्मागतिकीविश्लेषणेन ज्ञायते यत् तस्मिन् समये चन्द्रज्वालामुखीवायुषु जलसामग्रीणां निम्नसीमा लेन्गेइज्वालामुख्याः समतुल्यः आसीत्, यः सम्प्रति पृथिव्यां शुष्कतमः अस्ति एतेन चन्द्रस्य ज्वालामुखीविवायुनिर्गमनस्य जटिलः इतिहासः प्रकाशितः, यस्य चन्द्रस्य विकासस्य अन्वेषणार्थं महत् महत्त्वम् अस्ति ।

अस्य जलयुक्तस्य खनिजस्य आविष्कारेण चन्द्रे जलस्य अणुनाम् एकं सम्भाव्यं रूपमपि प्रकाशितं भवति - जलयुक्तलवणम् । वाष्पशीलजलहिमस्य विपरीतम् अयं जलीयः चन्द्रस्य उच्चाक्षांशेषु (चाङ्ग'ए ५ नमूनाकरणस्थलम्) अतीव स्थिरः भवति । चन्द्रस्य विशालेषु सूर्यप्रकाशितेषु क्षेत्रेषु अपि स्थिराः जलयुक्ताः लवणं भवितुं शक्नुवन्ति इति भावः । अनेन भविष्ये चन्द्रसंसाधनानाम् विकासाय, उपयोगाय च नूतनाः सम्भावनाः प्राप्यन्ते ।

"जनदैनिक" (पृष्ठ ०२, जुलै २४, २०२४)