समाचारं

एप्पल् iOS 18 विकासकपूर्वावलोकनसंस्करणं Beta4 इत्यत्र दूरसंचार WLAN Calling स्विचः अस्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन २४ जुलै दिनाङ्के ज्ञापितं यत् एप्पल् अद्य iOS 18 विकासकपूर्वावलोकनं Beta 4 अपडेट् (आन्तरिकसंस्करणसङ्ख्या: 22A5316j) iPhone तथा iPad उपयोक्तृभ्यः धक्कायति।


IT House इत्यनेन अवलोकितं यत् अस्य अपडेट् इत्यस्य अनन्तरं iPhone इत्यनेन योजितम् अस्तिवायरलेस् लैन् कॉलिंग् (WLAN Calling, Wi-Fi Calling इति अपि उच्यते) फंक्शन् स्विच् . एतत् विशेषता उपयोक्तृभ्यः वायरलेस् LAN इत्यनेन आह्वानं कर्तुं शक्नोति ।


▲IT House उपयोक्तुः @JessePinkmen इत्यस्य धन्यवादः

कार्यमार्गः यथा भवति ।

  • सेटिंग्स् → सेलुलर → एकं सङ्ख्यां चिनोतु (SIM Card इत्यस्य अधः) → Wi-Fi Calling → iPhone इत्यत्र Wi-Fi Calling चालू कुर्वन्तु → आपत्कालीनसेवाभिः उपयुज्यमानं पतां प्रविशन्तु अथवा पुष्टिं कुर्वन्तु

एप्पल्-संस्थायाः आधिकारिकजालस्थले तस्य परिचयः निम्नलिखितरूपेण भवति ।

iPhone इत्यत्र आपत्कालीन-कॉलः उपलब्धे सति सेलुलर-सेवायाः माध्यमेन प्रेषितः भविष्यति। यदि सेलुलरसेवा अनुपलब्धा अस्ति तथा च भवतां Wi-Fi-कॉलिंग् सक्षमम् अस्ति, तर्हि Wi-Fi-माध्यमेन आपत्कालीन-कॉल-करणं भवितुं शक्नोति, तथा च भवतां उपकरणस्य स्थानं आपत्कालीन-कॉल-कृते उपयोक्तुं शक्यते, यद्यपि भवतां कृते स्थानसेवाः सक्षमाः सन्ति वा न वा इति। केचन वाहकाः भवता पञ्जीकृतस्य पतेः उपयोगं कर्तुं शक्नुवन्ति यदा भवान् स्वस्य वाहकेन सह Wireless LAN Calling सेवायाः कृते पञ्जीकरणं कृतवान् । आह्वानार्थं Wi-Fi इत्यनेन सह सम्बद्धः सन् iPhone आपत्कालीनसचेतनान् न प्राप्नुयात्।

यदा उपयोक्तृणां कृते "Wireless LAN Calling" उपलब्धं भवति तदा वाहकस्य नामस्य अनन्तरं स्थितिपट्टिकायां "Wireless LAN" इति दृश्यते, भवतः सर्वाणि आह्वानं च Wi-Fi मार्गेण क्रियते

यदि कस्यचित् आह्वानस्य समये WLAN संयोजनं नष्टं भवति तर्हि आह्वानं स्वयमेव VoLTE (Voice over LTE) इत्यस्य उपयोगेन वाहकस्य सेलुलरसंजालं प्रति स्विच् भविष्यति (यदि उपलब्धं भवति तथा च चालू अस्ति। VoLTE आह्वानाः अपि WLAN मध्ये स्विच् भविष्यन्ति यदा WLAN संयोजनं उपलब्धं भवति)।

उपयोक्तृप्रतिक्रियानुसारं अस्य कार्यस्य सम्प्रति उपयोक्तृणां आवश्यकता वर्ततेiOS18 Beta 4 प्रणालीं प्रति उन्नयनं कृत्वा चीन दूरसंचारकार्डस्य उपयोगानन्तरं एव स्विचबटनं प्रवर्तयितुं शक्यते । . have to be aware of अस्ति, .एतत् विशेषता अद्यापि उपलब्धं नास्ति, अद्यापि उद्घाटनस्य प्रतीक्षां कर्तुं आवश्यकम्।

वाईफाई-कॉलिंग् इत्येतत् नूतनं प्रौद्योगिकी नास्ति पूर्वसूचनानुसारं चीन-दूरसंचार-संस्थायाः आधिकारिकतया गतवर्षस्य मे-मासे VoWiFi (Voice over WiFi) सेवायाः आरम्भस्य घोषणा अभवत् Dongguan, and Foshan; एसएमएस-अन्तर-सञ्चालनक्षमता, उड्डयन-विधाने उड्डयन-अन्तर्जाल-वातावरणस्य माध्यमेन च विडियो-कॉल-करणम् ।

तदतिरिक्तं चीन-यूनिकॉमस्य आधिकारिक-एप्-मध्ये एकः अन्तर्निर्मितः फ़ोन-एप्लेट् अस्ति, यस्य संक्षेपेण "wifi calling" इति वर्णनं कृतम् अस्ति, तथा च WiFi-जालपुटेषु काल-करणस्य कार्यस्य समर्थनं भविष्यति इति अपेक्षा अस्ति