समाचारं

गूगलस्य सम्मेलन-कॉलतः चत्वारः प्रमुखाः बिन्दवः : एआइ-मध्ये “अतिनिवेशस्य” जोखिमः “अतिनिवेशस्य” जोखिमात् दूरतरः अस्ति ।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-शेयर-बजारस्य मंगलवासरे बन्दीकरणानन्तरं गूगलस्य मूल-कम्पनी अल्फाबेट्-इत्यनेन अपेक्षितापेक्षया उत्तमं परिणामं प्रकाशितम्, यत्र क्लाउड्-सेवासु अन्वेषण-व्यापारेषु च सशक्तं प्रदर्शनं, प्रथमवारं एआइ-सहायता-युक्तं Q2-क्लाउड्-आयः १० अरब-डॉलर्-अधिकं च अभवत्

ततः गूगलेन अर्जन-आह्वानं कृतम्, यत्र कम्पनी-कार्यकारीभिः निवेशकान् एआइ-निवेशे कम्पनीयाः नवीनतम-विकासानां भविष्यस्य सम्भावनायाः च विषये अद्यतनं कृतम् ।

गूगलेन उक्तं यत् एआइ-सञ्चालित-अन्वेषण-सुधाराः अन्वेषण-उपयोगं उपयोक्तृसन्तुष्टिं च वर्धयन्ति, एआइ-उत्पादाः तु मेघ-व्यापार-वृद्धौ सहायकाः भवन्ति, एआइ-मध्ये "अतिनिवेशस्य" जोखिमः "अतिनिवेशस्य" जोखिमात् दूरं अधिकः भवति

कार्यप्रदर्शनमार्गदर्शनस्य दृष्ट्या गूगलस्य अपेक्षा अस्ति यत् वित्तवर्षे २०२४ तमे वर्षे परिचालनलाभमार्जिनं गतवर्षस्य अपेक्षया अधिकं भविष्यति, परन्तु अवमूल्यनस्य उच्चव्ययस्य च कारणेन तृतीयत्रिमासे पश्चात्तापं कर्तुं शक्नोतिद्वितीयत्रिमासे पूंजीव्ययः १३ अरब अमेरिकीडॉलर् यावत् अभवत्, अस्मिन् वर्षे प्रथमत्रिमासे १२ अरब अमेरिकी डॉलरस्य तुलने २०२४ तमस्य वर्षस्य शेषभागे प्रतित्रिमासे १२ अरब अमेरिकीडॉलर् इत्येव व्ययः एव तिष्ठति इति अपेक्षा अस्ति

अत्र आह्वानस्य मुख्यबिन्दवः सन्ति-

1. एआइ-मध्ये “अतिनिवेशस्य” जोखिमः “अतिनिवेशस्य” जोखिमात् दूरतरः भवति ।

आह्वानस्य समये गूगलस्य मुख्यकार्यकारी सुन्दरपिचाई इत्यनेन बोधितं यत् अल्फाबेट् इत्यस्य कृते एआइ इत्यस्मिन् न्यूननिवेशस्य जोखिमः अतिनिवेशस्य जोखिमात् दूरं अधिकः अस्ति।

सः दर्शितवान् यत् अतिनिवेशः भवति चेदपि, वर्तमाननिवेशानां उपयोगः आँकडाकेन्द्रादिषु अन्यकार्येषु कर्तुं शक्यते, एआइ-दौडस्य अग्रे न स्थातुं कम्पनीयाः उपरि अधिकः गम्भीरः नकारात्मकः प्रभावः भविष्यति।

2. एआइ-सञ्चालित-अन्वेषण-सुधाराः अन्वेषण-उपयोगं उपयोक्तृसन्तुष्टिं च सुधरयन्ति

गूगलेन उक्तं यत् कम्पनीद्वारा प्रारब्धेन एआइ-अवलोकन-उपकरणेन सकारात्मकं परिणामं प्राप्तम् अस्ति, एतत् साधनं अन्वेषणपृष्ठस्य उपरि सामग्रीं सारांशतः, अन्वेषण-उपयोगं, उपयोक्तृसन्तुष्टिं च सुधारयितुम्, विशेषतया च अधिकान् युवान् उपयोक्तृन् आकर्षयितुं शक्नोति। पिचाई इत्यनेन उक्तं यत् एआइ न केवलं गूगलेन सम्भालितुं शक्नुवन्ति इति प्रश्नप्रकारस्य विस्तारं करोति, अपितु अन्वेषणस्य शक्तिशालिनः नूतनाः उपायाः अपि उद्घाटयति।

3. एआइ उत्पादाः मेघव्यापारवृद्धौ सहायतां कुर्वन्ति

जनरेटिव् एआइ उत्पादाः गूगल क्लाउड् व्यवसाये नूतनान् विकासचालकान् योजयन्ति। गूगलस्य मुख्यवित्तीयपदाधिकारी रुथ् पोराट् इत्यनेन उक्तं यत् गूगलक्लाउड् इत्यस्य शीर्षशतग्राहकानाम् अधिकांशः अल्फाबेट् इत्यस्य जनरेटिव् एआइ समाधानस्य उपयोगं कुर्वन्ति। द्वितीयत्रिमासे गूगलक्लाउड् इत्यस्य लाभान्तरे सुधारः अभवत्, यत् यूनिटस्य राजस्वबलं कम्पनीयाः दक्षतालाभं च प्रतिबिम्बयति ।

4. वित्तवर्षे 2024 तमे वर्षे परिचालनलाभमार्जिनं गतवर्षस्य अपेक्षया अधिकं भविष्यति, परन्तु तृतीयत्रिमासे पश्चात्तापं कर्तुं शक्नोति

मुख्यवित्तीयपदाधिकारिणी रुथ पोराट् इत्यनेन उक्तं यत् कम्पनी वित्तवर्षे २०२४ तमे वर्षे पूर्णवर्षस्य परिचालनमार्जिनं २०२३ तमस्य वर्षस्य अपेक्षया अधिकं भविष्यति इति अपेक्षां करोति, परन्तु तृतीयत्रिमासे अवमूल्यनेन अधिकव्ययेन च नकारात्मकरूपेण प्रभावितः भवितुम् अर्हति, यस्य कारणं एआइ-मध्ये निवेशस्य वृद्धिः, तथा च addition नूतनपीढीयाः पिक्सेल-फोनस्य प्रक्षेपणेन व्ययः अपि वर्धते ।

पोराट् इत्यनेन अपि प्रकाशितं यत् द्वितीयत्रिमासे पूंजीव्ययः १३ अरब अमेरिकीडॉलर् यावत् अभवत्, तथा च २०२४ तमस्य वर्षस्य शेषभागे त्रैमासिकव्ययः प्रायः १२ अरब अमेरिकीडॉलर् यावत् एव तिष्ठति इति अपेक्षा अस्ति

अर्जन-आह्वानस्य अनन्तरं अमेरिकी-समूहेषु घण्टानां पश्चात् व्यापारे अल्फाबेट्-समूहस्य मूल्यं २% अधिकं न्यूनीकृतम्, वर्तमानकाले १८३.६ डॉलर-रूप्यकेषु व्यापारः भवति ।