समाचारं

चन्द्रमृत्तिकायां आणविकजलम् अस्ति !चाङ्ग'ए-५ नमूनासु दृश्यमानानि जलस्य अणुभिः समृद्धाः खनिजाः

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


कालः चीनीयविज्ञान-अकादमी-भौतिकशास्त्र-संस्थायाः सूचनादातारः ज्ञातवन्तः यत् चीनीय-वैज्ञानिक-संशोधन-दलेन चन्द्रे चाङ्ग-ए ५-इत्यनेन पुनः आनयितेषु चन्द्रस्य नमूनासु जलस्य अणुभिः, अमोनियमेन च समृद्धं खनिजस्फटिकं ज्ञातम्। एषा आविष्कारः प्रथमवारं प्रत्यागतचन्द्रमृत्तिकायां आणविकजलं प्राप्तं भवति, तथा च चन्द्रे जलस्य अणुनाम् अमोनियमस्य च यथार्थरूपं प्रकाशयति

चन्द्रपृष्ठे जलयुक्तखनिजानाम् आविष्कारः चन्द्रजलस्य अमोनियमस्य च अध्ययनस्य प्रमुखं सफलतां चिह्नयति, भविष्ये चन्द्रसंसाधनानाम् विकासाय उपयोगाय च नूतनाः सम्भावनाः अपि प्रदाति प्रकृति खगोलशास्त्रे प्रासंगिकपरिणामाः ऑनलाइन प्रकाशिताः सन्ति।

चन्द्रे जलं अस्ति वा इति दशकैः चन्द्रवैज्ञानिकसंशोधनस्य संसाधनस्य च उपयोगस्य मूलविषयः अस्ति । ऐतिहासिकदृष्ट्या अपोलो-मिशनैः संगृहीतचन्द्रमृत्तिकायां जलयुक्ताः खनिजाः न प्राप्ताः, येन एकदा वैज्ञानिकसमुदायः चन्द्रः शुष्कः मरुभूमिः इति विश्वासं कृतवान् अन्तिमेषु वर्षेषु एव दूरसंवेदनमिशनस्य श्रृङ्खलायां चन्द्रध्रुवस्य स्थायिछायायुक्तेषु क्षेत्रेषु चन्द्रप्रकाशितक्षेत्रेषु च चन्द्रजलस्य अस्तित्वस्य प्रमाणानि आविष्कृतानि अत्यन्तं संवेदनशीलं लक्षणनिर्धारणप्रौद्योगिक्याः उपयोगेन जनाः क्रमेण केषुचित् अपोलोनमूनेषु पीपीएम (प्रतिलक्षभागाः) क्रमेण "जलं" (हाइड्रोक्सिल ओएच-) आविष्कृतवन्तः एतावता प्रत्यागतचन्द्रमृत्तिकायां जलस्य अणुनां अस्तित्वस्य निश्चयात्मकं प्रमाणं न प्राप्तम् । चन्द्रपृष्ठे आणविकजलस्य अस्तित्वरूपम् अपि अज्ञातम् अस्ति ।

एतत् शोधं भौतिकशास्त्रसंस्थायाः चीनीयविज्ञानस्य अकादमीयाः शोधकर्तारः चेन् जिओलोङ्गः, सहायकशोधकः जिन् शिफेङ्गः, तथा च डॉक्टरेट् छात्रः हाओ मुनान्, विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य सहायकप्रोफेसरः गुओ झोंगनान् बीजिंगस्य, तियानजिन्नगरस्य अभियंता यिन बोहाओ इत्यनेन सह सहकार्यं कृत्वा सम्पन्नम् विश्वविद्यालयः, तथा च चीनी विज्ञान-अकादमीयाः किङ्घाई-साल्ट-लेक्-संस्थायाः शोधकः मा युन्की ।

उच्च-सटीक-एकस्फटिकविवर्तनस्य रासायनिकविश्लेषणस्य च माध्यमेन शोधकर्तारः निर्धारितवन्तः यत् खनिजस्य आणविकसूत्रं (NH4, K, Cs, Rb) MgCl3·6H2O अस्ति, यत् जलयुक्तं खनिजम् अस्ति


ULM-1 इत्यस्य छायाचित्रं रचना च। क. सीई5 मिट्टी के नमूने के छायाचित्र, ख.

अस्य संरचनायां षट् यावत् स्फटिकजलं भवति, नमूने जलस्य अणुनाम् द्रव्यमानानुपातः ४१% यावत् भवति ।


ULM-1 इत्यस्य स्फटिकसंरचना तथा आभारघनत्वं।

अवरक्त-रमन-वर्णक्रमेण जल-अणुनाम् अमोनियमस्य च स्पन्दन-शिखरं स्पष्टतया अवलोकयितुं शक्यते, आभार-घनत्व-विश्लेषणेन जल-अणुषु हाइड्रोजनस्य भेदः कर्तुं शक्यते

चेन् क्षियाओलोङ्ग् इत्यनेन उक्तं यत् अस्य खनिजस्य स्फटिकसंरचना सदृशी अस्ति यत् अन्तिमेषु वर्षेषु पृथिव्यां आविष्कृतस्य दुर्लभस्य ज्वालामुखी गड्ढे खनिजस्य एव अस्ति पृथिव्यां उष्णबेसाल्ट्-इत्यस्य जल-अमोनिया-समृद्धैः ज्वालामुखी-वायुभिः सह अन्तरक्रियायाः कारणेन एतत् खनिजं निर्मितं भवति, येन चन्द्रजलस्य ज्वालामुखी-क्रियाकलापस्य च निकटसम्बन्धः सूच्यते

अस्य निष्कर्षस्य सटीकता सुनिश्चित्य शोधकर्तारः कठोरं रासायनिकं क्लोरीनसमस्थानिकं च (37Cl/35Cl) विश्लेषणं कृतवन्तः । प्रयोगात्मकदत्तांशैः ज्ञायते यत् अस्य खनिजस्य Cl समस्थानिकसंरचना पृथिव्याः खनिजानां δ37Cl मूल्यं २४‰ यावत् भवति, यत् चन्द्रे खनिजैः सह सङ्गतम् अस्ति


विभिन्नेषु स्थलीय-बहिर्ग्रहेषु च क्लोरीन-समस्थानिकानां वितरणम् ।

खनिजस्य रासायनिकसंरचनायाः निर्माणस्य च परिस्थितेः विश्लेषणेन स्थलीयप्रदूषणं वा रॉकेटस्य निष्कासनं वा जलस्य स्रोतः इति अधिकं निराकृतम् अस्य हेक्साहाइड्रेट् खनिजस्य अस्तित्वं चन्द्रज्वालामुखीवायुसंरचनायाः महत्त्वपूर्णं बाधकं भवति । उष्मागतिकीविश्लेषणस्य आधारेण तत्कालीनचन्द्रज्वालामुखीवायुषु जलसामग्रीणां निम्नसीमा पृथिव्यां वर्तमानस्य शुष्कतमस्य लेङ्गाईज्वालामुख्याः समकक्षः आसीत्, यस्य चन्द्रस्य विकासस्य विषये अस्माकं अवगमनाय महत् महत्त्वम् अस्ति निष्कर्षेषु चन्द्रे ज्वालामुखीविवायुनिर्गमनस्य जटिलः इतिहासः प्रकाशितः ।


ULM-1 स्फटिकीकरणेन चन्द्रज्वालामुखीवायुषु जलस्य fugacity इत्यस्य बाधाः ।

अस्य जलयुक्तस्य खनिजस्य आविष्कारेण चन्द्रे जलस्य अणुनाम् एकं सम्भाव्यं रूपमपि प्रकाशितम् - जलयुक्तलवणम् । वाष्पशीलजलहिमस्य विपरीतम् अयं जलीयः चन्द्रस्य उच्चाक्षांशेषु (चाङ्ग'ए ५ नमूनाकरणस्थलम्) अतीव स्थिरः भवति । अस्य अर्थः अस्ति यत् एतत् स्थिरं जलयुक्तं लवणं विशालचन्द्रसूर्यप्रकाशितक्षेत्रे अपि विद्यते, येन चन्द्रसंसाधनानाम् उपयोगस्य अन्वेषणस्य च व्यापकाः सम्भावनाः प्राप्यन्ते

सहायकसंशोधकः जिन् शिफेङ्गः, हाओ मुनान् च सह-प्रथमलेखकाः सन्ति, शोधकर्तारः चेन् क्षियाओलोङ्गः च तत्सम्बद्धः लेखकः अस्ति । अस्य अध्ययनस्य कृते चन्द्रस्य अन्वेषणं अन्तरिक्ष-इञ्जिनीयरिङ्ग-केन्द्रेण चन्द्रस्य मृदा-नमूनानि (CE5C0400) प्रदत्तानि ।

लेखकः जू किमिन

पाठः जू किमिन चित्राणि : साक्षात्कारकर्ताद्वारा प्रदत्ताः सम्पादकः जू किमिन सम्पादकः रेन क्वान

अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।