समाचारं

आकस्मिक!टेस्ला डुबकी मारति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


गतरात्रौ अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः किञ्चित् न्यूनाः बन्दाः अभवन् ।

डाउ ५७.३५ अंक अथवा ०.१४% न्यूनता अभवत्;


बृहत् टेक् स्टॉक्स् मिश्रिताः आसन्।

अमेजन २% अधिकं, मेटा, गूगल, एप्पल्, माइक्रोसॉफ्ट इत्येतयोः किञ्चित् वृद्धिः अभवत्, एन्विडिया, नेटफ्लिक्स् च किञ्चित् न्यूनीभूता;


चीनदेशस्य लोकप्रियाः अवधारणा-समूहाः सामान्यतया न्यूनाः अभवन्, यत्र नास्डैक-चाइना-स्वर्ण-ड्रैगन-सूचकाङ्कः १.८४% न्यूनः अभवत् ।

Xpeng Motors तथा iQiyi 6% अधिकं, NIO 4% अधिकं, Li Auto तथा Bilibili 3% अधिकं, Vipshop, JD.com, Weibo, Baidu च 2% अधिकं न्यूनीकृतम्, Pinduoduo and... अलीबाबा इत्यस्य २% अधिकं न्यूनता अभवत्, नेटईज् इत्यस्य च किञ्चित् न्यूनता अभवत्, टेन्सेन्ट् म्यूजिक् इत्यस्य २% अधिकं वृद्धिः अभवत् ।


टेस्ला गतरात्रौ २.०४% न्यूनतां प्राप्तवान् । विपण्यस्य उद्घाटनानन्तरं सहसा तस्य पतनं जातम्, प्रेससमयपर्यन्तं ७.९६% न्यूनता अभवत् ।


वार्तायां टेस्ला इत्यस्य प्रदर्शनं अपेक्षितापेक्षया न्यूनम् अभवत् ।

विपण्यस्य बन्दीकरणानन्तरं टेस्ला इत्यनेन द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम्, परन्तु लाभः अपेक्षितापेक्षया न्यूनः आसीत्, अस्मिन् वर्षे विक्रयस्य मन्दतायाः, बृहत्-परिमाणस्य परिच्छेदस्य च दुर्गतिः अभवत्

वित्तीयप्रतिवेदने ज्ञातं यत् टेस्ला-संस्थायाः द्वितीयत्रिमासे २५.५ अरब अमेरिकी-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् २४.८ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां विपण्य-अपेक्षायाः अपेक्षया अधिकम् अस्ति । परन्तु द्वितीयत्रिमासे टेस्ला-संस्थायाः परिचालनलाभः १.६०५ अब्ज अमेरिकी-डॉलर् आसीत्, यत् टेस्ला-साधारण-शेयरधारकाणां कृते वर्षे वर्षे ३३% न्यूनता अभवत्;

व्यापारस्य दृष्ट्या द्वितीयत्रिमासे टेस्ला-संस्थायाः कुल-वाहन-व्यापार-आयः १९.८७८ अब्ज-अमेरिकीय-डॉलर् आसीत्, यदा तु गतवर्षस्य समानकालस्य २१.२६८ अब्ज-अमेरिकीय-डॉलर् आसीत्, यत् वर्षे वर्षे ७% न्यूनता अभवत्

यद्यपि टेस्ला-संस्थायाः द्वितीयत्रिमासे वितरणसङ्ख्याः वर्षे वर्षे न्यूनाः अभवन्, तथापि अस्मिन् वर्षे प्रथमत्रिमासानां तुलने तेषु सुधारः अभवत्, मूल्यकटनेन च सशक्तविक्रयः आंशिकरूपेण चालितः

परन्तु मूल्यकटनेन टेस्ला-क्लबस्य लाभान्तरं न्यूनीकृतम् अस्ति : द्वितीयत्रिमासे कारानाम् सकललाभमार्जिनं १४.६% आसीत्, यत् प्रथमत्रिमासे १६.४% आसीत्

द्वितीयत्रिमासे टेस्ला-संस्थायाः प्रदर्शने न्यूनता तस्य बृहत्-परिमाणेन परिच्छेदैः सह अपि सम्बद्धा अस्ति ।

विक्रयस्य मन्दतायाः, तीव्रतायां च प्रतिस्पर्धायाः सम्मुखीभूय टेस्ला इत्यनेन स्वस्य १०% अधिकान् कर्मचारिणः परिच्छेदः करणीयः इति घोषितम् ।

टेस्ला इत्यनेन उक्तं यत् कृत्रिमबुद्धिपरियोजनाभिः चालितः वर्धमानः परिचालनव्ययः पुनर्गठनशुल्कः च लाभस्य उपरि भारं जनयति।

टेस्ला इत्यनेन पूर्वं द्वितीयत्रिमासे ३५० मिलियन डॉलरात् अधिकं व्ययः भविष्यति इति अपेक्षा आसीत्, यत् मुख्यतया कर्मचारीसमाप्तिव्ययेन सह सम्बद्धम् आसीत् ।

तदतिरिक्तं टेस्ला इत्यनेन रोबोटाक्सी इत्यस्य प्रक्षेपणं अपि विलम्बितम् अस्ति ।

टेस्ला इत्यनेन स्वचालितस्य टैक्सी इत्यस्य रोबोटाक्सी इत्यस्य विशिष्टः प्रक्षेपणसमयः न प्रकटितः यस्य विषये मार्केट् इत्यस्य वित्तीयप्रतिवेदने सर्वाधिकं चिन्तितम् अस्ति ।

तदनन्तरं मस्कः अर्जनसम्मेलनस्य समये प्रकटितवान् यत् रोबोटाक्सी इत्यस्य योजनाकृता विमोचनदिनाङ्कः अगस्तमासात् अक्टोबर्मासपर्यन्तं स्थगितः अस्ति ।

"मया रोबोटाक्सी इत्यस्य अग्रभागे महत्त्वपूर्णं डिजाइनपरिवर्तनं अनुरोधितम्" इति सः गतसप्ताहे अवदत् यत् "प्रक्षेपणतिथिं पश्चात् धक्काय अतिरिक्तसमयः कम्पनीं अन्यं किञ्चित् सामग्रीं दर्शयितुं अवसरं दास्यति" इति ।

सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : तांग हाओचेंग