समाचारं

चीनस्य नौसेनायाः जहाजं जियाओजुओ रूसी नौसेनादिवसस्य आयोजने भागं ग्रहीतुं रूसदेशम् आगच्छति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सीसीटीवी न्यूज क्लाइंट

चीनस्य नौसेनायाः ४६ तमे अनुरक्षणकार्यदलः जियाओजुओ आगामिषु रूसी नौसेनादिवसस्य उत्सवे भागं ग्रहीतुं २२ तमे दिनाङ्के रूसस्य सेण्ट् पीटर्स्बर्ग्-नगरम् आगतः। २३ तमे स्थानीयसमये प्रातःकाले जियाओजुओ-जहाजः सेण्ट्-पीटर्स्बर्ग्-नगरस्य नेवा-नद्यां प्रविश्य रूसीजनैः, स्थानीयचीनीभिः च तस्य हार्दिकं स्वागतं कृतम्

मुख्यालयस्य संवाददाता जू होङ्गबोः : १. अहम् अधुना रूसदेशस्य सेण्ट् पीटर्स्बर्ग्-नगरस्य नेवा-नद्याः तटे स्थितः अस्मि । २८ जुलै दिनाङ्के स्थानीयसमये जियाओजुओ-जहाजः रूसी-नौसेना-जहाजैः सह जल-परेड-कार्यक्रमे भागं गृह्णीयात् इति पञ्चवर्षेभ्यः परं प्रथमवारं चीन-जन-नौसेना रूसी-नौसेना-दिवस-उत्सवे भागं ग्रहीतुं युद्धपोतं प्रेषितवती अस्ति


२३ दिनाङ्के स्थानीयसमये प्रायः १० वादने जियाओजुओ-जहाजः सेण्ट्-पीटर्स्बर्ग्-नगरस्य "लेफ्टिनेण्ट् श्मिड्"-नदी-तटस्य गोदीयां धीरेण गोदीं कृतवान् । रूसीसैन्यसमूहः स्वागतसमारोहं कर्तुं लाइव संगीतं वादयति स्म, रूसीसैन्यप्रतिनिधिभिः, स्थानीयजनाः, सेण्ट् पीटर्स्बर्ग्-नगरे चीनीय-महावाणिज्यदूतावासस्य कर्मचारी, चीन-वित्तपोषित-संस्थानां प्रतिनिधिभिः, विदेशेषु च चीन-देशेषु चीन-रूस-देशयोः राष्ट्रियध्वजान् अभिवादनार्थं लहरन्ति स्म तान् घाटे।


चीनी छात्रः झाङ्ग जेहुआ : १. अद्यत्वे चीनदेशस्य छात्राणां प्रतिनिधिरूपेण रूसदेशस्य सेण्ट् पीटर्स्बर्ग्-नगरे अस्माकं मातृभूमिस्य युद्धपोतानां स्वागतं कर्तुं शक्नुवन्तः इति महत् गौरवम् |. अद्य प्रातः नववादने तटे अस्माकं युद्धपोतं प्रतीक्षामहे, अधुना अन्ते वयं अस्माकं सैनिकानाम् स्वागतं कुर्मः अहं बहु गर्वितः, अतीव गर्वितः |


नतालिया, सेण्ट् पीटर्स्बर्ग् मेट्रो रेडियो, रूसस्य मुख्यसम्पादिका:अद्य मम गौरवम् अस्ति यत् पुनः रूस-चीन-मैत्रीयाः अग्रे विकासस्य साक्षी भवितुं चीनदेशात् एकं विशालं युद्धपोतं अस्माकं नेवा-नद्यां प्रविशति इति तथ्यं सर्वोत्तमम् |.मया दृष्टं यत् चीनस्य नौसेनासैनिकाः सुप्रशिक्षिताः सन्ति, अद्यतनः स्वागतसमारोहः अपि प्रेरणादायकः आसीत् यत् रूस-चीनयोः मैत्री एतावत् गभीरा अस्ति इति अहं निश्छलतया प्रसन्नः अस्मि |


तदनुसारम्मुख्यालयस्य संवाददाताअवगम्यते यत् जियाओजुओ-जहाजं सेण्ट्-पीटर्स्बर्ग्-नगरे प्रायः एकसप्ताहं यावत् स्थास्यति, रूसीजनानाम् भ्रमणार्थं च उद्घाटितं भविष्यति इदं जहाजं २५ दिनाङ्के रूसी-नौसेना-दिवसस्य परेडस्य सामान्य-अभ्यास-कार्यक्रमे भागं गृह्णीयात्, २८ दिनाङ्के च आधिकारिकतया परेड-क्रीडायां पदार्पणं करिष्यति भ्रमणकाले जियाओजुओ-जहाजस्य अधिकारिणः सैनिकाः च सेण्ट्-पीटर्स्बर्ग्-नगरस्य "मातृभूमिः" इति स्मारके अपि पुष्पाणि अर्पयिष्यन्ति ।(मुख्यालयस्य संवाददाता जू होङ्गबो)