समाचारं

कोरियादेशस्य नाटकलेखकानां विशेषशक्तयः सन्ति वा ? प्रेक्षकाः यत् किमपि द्रष्टुम् इच्छन्ति तत् सर्वं सम्यक् परिहरन्!

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/स्कारलेट्

"स्वीट् होम" इत्यस्य तृतीयस्य सीजनस्य प्रसारणानन्तरं किमर्थम् एतावता आलोचना अभवत् ?

उत्तरं वदामि।

यतः तथाकथितस्य तृतीयस्य ऋतुस्य वास्तविकरूपेण द्वितीयस्य ऋतुस्य सह मिलित्वा चलच्चित्रं कृतम् आसीत् ।

वस्तुतः कुलम् १६ प्रकरणानाम् चलच्चित्रं गृहीतम्, ततः ऋतुद्वये विभक्तं पृथक् पृथक् विक्रीतम् ।

एषः मोडः "अन्धकारमहिमा" इत्यस्मात् शिक्षितुं भवति, परन्तु परिणामाः अन्येभ्यः बहु भिन्नाः सन्ति ।

"डार्क ग्लोरी" इत्यस्य गुणवत्तायाः समर्थनं भवति, यदा तु "स्वीट् होम" इत्यस्य समर्थनं द्वितीयस्य ऋतुतः तृतीयस्य ऋतुपर्यन्तं निरन्तरं दुष्टतायाः कारणेन भवति ।

1

मुख्यरेखा वस्तुतः का अस्ति ?

सत्यं वक्तुं शक्यते यत् अहं वस्तुतः किञ्चित् उत्साहितः आसम् यदा तृतीयः ऋतुः बहिः आगतः।

यतः द्वितीयस्य ऋतुतः एतावत्कालं गतम्, अहं विस्मृतवान् यत् एतत् चूषितवान्, अहं केवलं स्मरामि यत् प्रथमः ऋतुः बहु उत्तमः आसीत्।

सम्भवतः एतत् नेटफ्लिक्स् इत्यस्य शो इत्यस्य द्वयोः ऋतुयोः विभाजनस्य एकः लाभः अस्ति ।

परन्तु तत् दृष्ट्वा अहं केवलं वक्तुं शक्नोमि यत् एतत् खलु द्वितीयऋतुना सह एकम् अस्ति।

सर्वेषां कृते मुख्यपङ्क्तिं क्रमयितुं प्रयतितवान्, परन्तु असफलः अभवम्।

यतः तस्य वस्तुतः मुख्यरेखा नास्ति।

प्रथमस्य ऋतुस्य मुख्यः कथानकः अपार्टमेण्टस्य रक्षणम् अस्ति ।

द्वितीयस्य ऋतुस्य मुख्यं कथानकं किं भविष्यति इति अहं न जानामि, परन्तु नूतनाः पात्राणि बहु प्रवर्तन्ते ।

इदानीं तृतीयस्य ऋतुस्य मुख्यं कथानकं किं भविष्यति इति अहं न जानामि ।

यदि सर्वे मिलित्वा जीवितुं मार्गं अन्वेष्टुं प्रयतन्ते तर्हि तेषां जीवितुं परिश्रमः कर्तव्यः परन्तु अस्मिन् ऋतौ कोऽपि जीवितुं परिश्रमं न कुर्वन् दृश्यते, यतः द्वितीयऋतौ एषा समस्या तृतीयऋतौ समस्या न भवति , यत् विचित्रम् ।

अतः तृतीयस्य ऋतुस्य कृते अग्रिमः किम् ?

केवलं विविधानि पात्राणि अफलाइनं गृह्यताम्।

द्वितीयसीजनस्य दृश्यमानः नूतनः गणस्य नेता अफलाइनः अस्ति।

सत्यं वक्तुं शक्यते यत् किम शिन्-रोक् स्वस्य अभिनयस्य विषये यथार्थतया गम्भीरः आसीत्, परन्तु सम्भवतः अभिनेता स्वयं स्वस्य भूमिकायाः ​​विषये लज्जां अनुभवति स्म ।

सा माता स्वस्य बालकं प्रेम्णा जानाति यत् तस्याः बालकस्य उत्परिवर्तनं जातम् अतः सा स्वस्य बालकस्य पोषणार्थं लक्षणयुक्तान् जनान् वञ्चयति ।

अतः एकतः सर्वेषां कृते एतत् स्थानं रक्षति, दयालुः च अस्ति, अपरतः तु पुत्राय परप्राणान् यजति ।

एतत् पात्रं वस्तुतः विग्रहयुक्तम् अस्ति।

यदि निर्देशकः तस्याः अधिकानि भूमिकानि दातुं शक्नोति तर्हि सा वस्तुतः तस्मिन् खनितुं शक्नोति ।

परन्तु प्रत्येकं पात्रं केवलं अल्पा भूमिका एव नियुक्ता भवति।

अतः सा त्वरया आविष्कृता, ततः त्वरितरूपेण स्वस्य उत्परिवर्तितपुत्रस्य भोजनरूपेण सेवां कर्तुं गता ।

चरित्रगहनता निर्देशकस्य त्वरया भग्नं भवति।

प्रथमस्य ऋतुस्य तुलने प्रत्येकस्य दुष्टस्य किमपि अन्वेषणीयं भवति तृतीयः ऋतुः कोरियादेशस्य नाटकस्य इव अस्ति यस्य प्रथमस्य ऋतुस्य सह किमपि सम्बन्धः नास्ति यः मानवस्वभावस्य गभीरताम् एतावत् सहजतया चलच्चित्रं कर्तुं शक्नोति .कथं सहसा आख्यानपठनस्य रुचिं प्राप्नोमि स्म ?

2

नायकः कः ?

प्रथमस्य ऋतुस्य नायकाः स्वीट् होम् इत्यत्र निवसतां जनानां समूहः अस्ति, बहवः जनाः मृताः, कतिचन एव अवशिष्टाः आसन् ।

द्वितीयः ऋतुः अनेके नूतनाः पात्राणि योजितवन्तः, कथानकम् अपि असङ्गतम् अस्ति अहं न जानामि यत् नायकः कोऽस्ति, विशेषतः भवतः भ्राता यः भवन्तः अवगन्तुं न शक्नुवन्ति

तृतीयः ऋतुः मूलतः गो मिन्-सिक् इत्यनेन अभिनीतायाः कनिष्ठायाः भगिन्यायाः विषये केन्द्रितः अस्ति यत् सा सर्वदा गम्भीरा दृश्यते, परन्तु अहं वास्तवतः न जानामि यत् सा किं करोति। पात्राणां प्रेरणा अतीव भ्रान्तिकाः सन्ति।

निर्देशकानां पटकथालेखकानां च विशेषक्षमता दृश्यते, अर्थात् ते प्रेक्षकाः किं द्रष्टुम् इच्छन्ति इति सम्यक् जानन्ति, परन्तु ते केवलं तस्य शूटिंग् न कुर्वन्ति।

वस्तुतः प्रेक्षकाः यत् ज्ञातुम् इच्छन्ति तत् अस्ति यत्, द्वितीयस्य ऋतुस्य अन्तिमे सेकेण्डे एव प्रादुर्भूतस्य भ्रातुः स्थितिः का अस्ति?

किमपि न वदन् त्रयः प्रकरणाः प्रतीक्षितुं न शक्नुथ ।

प्रेक्षकाः ज्ञातुम् इच्छन्ति, भवन्तः ऋतुद्वयं यावत् संघर्षं कुर्वन्ति, भवन्तः प्रौढाः भवितुम् अर्हन्ति स्म, भवतः किमपि महत् चालनं अस्ति वा?

नहि।

अन्तिमः कदमः अस्ति यत् बृहत् मालिकः स्वयमेव पराजितः भूत्वा स्वस्य नाशं कर्तुं ददातु।

ततः प्रथमस्य ऋतुस्य पुरुषनायकद्वयं पीएओ विषये वक्तुं आरब्धवन्तौ ।

3

स्क्रिप्ट् किमर्थम् एतावत् दुष्टा अस्ति ?

एतस्याः शिकायतया लेखनस्य पूर्वं द्वौ दिवसौ यावत् मया तस्य विषये सम्यक् चिन्तितम् इति कारणं यत् अहं चिन्तयन् आसीत्, स्पष्टतया एषः एव निर्देशकः, समानः जनानां दलः, समाना श्रृङ्खला च, चलच्चित्रनिर्माणं किमर्थम् एतावत् दुर्बलं भवितुम् अर्हति?

अमेरिकननाटकानां श्रृङ्खलायाः प्रतिष्ठां नाशयितुं दशवर्षं यावत् समयः अभवत्, परन्तु कोरियादेशस्य नाटकेषु तत् कर्तुं केवलं चतुर्वर्षं यावत् समयः अभवत्?

वस्तुतः वयं न वक्तुं शक्नुमः यत् तत् नष्टम् अभवत्, केवलं वक्तुं शक्नुमः यत् दशवर्षपर्यन्तं यत् चलच्चित्रं गृहीतम् आसीत् तत् आसीत्द वाकिंग डेड् इति", अन्ततः पटकथालेखकस्य सृजनशीलतां निष्कासितवान् ।

तथापि “स्वीट् होम” इत्यस्य पुष्पकालः एतावत् अल्पः भविष्यति इति मया वास्तवतः न अपेक्षितम् ।

मुख्यतया पटकथालेखकस्य कारणात्।

प्रथमे सत्रे लेखकद्वयस्य सहकार्यं कृत्वा हास्यस्य निर्माणं कृत्वा त्रयः पटकथालेखकाः तस्य अनुकूलनं कृत्वा "स्वीट् होम" इत्यस्य उच्चगुणवत्तायुक्तं पटकथां निर्मितवन्तः ।

मया मूलकृतिः पठिता, तस्मिन् च बहु राक्षसाः सन्ति तथापि पटकथालेखकेन केचन न्यूनताः कृताः ये टीवी-श्रृङ्खलादर्शकानां स्वीकार्यतायाः अनुरूपाः सन्ति, यत् अतीव उत्तमम् अस्ति।

एषा एव बृहत्तमा समस्या अस्ति।

द्वितीयतृतीययोः ऋतुयोः व्यावसायिकलेखकान् विना चलच्चित्रं कृतम् ।

वस्तुतः अहं न जानामि यत् वयं किमर्थं मूलपटकथालेखकं न नियुक्तवन्तः, अपितु मूलहास्यलेखकं स्वयमेव नियुक्तवन्तः ।

द्वितीयस्य तृतीयस्य च ऋतुस्य मूलकथाः न लिखित्वा मूललेखकद्वयं तत् कर्तुं शक्नोति इति चिन्तितवन्तौ स्यात्, ततः तत् कार्यं कृतवान् ।

यथा भवन्तः पश्यन्ति, वस्तुतः प्रथमे ऋतौ हास्यकथाः इव बहवः पात्राः प्रादुर्भूताः ।

हास्यलेखकाः विलोपनं न जानन्ति, केवलं योजयितुं जानन्ति, यत् यावन्तः पात्राणि तावन्तः एव उत्तमाः इति चिन्तयन्ति, येन प्रेक्षकाणां नेत्राणि अन्धाः भविष्यन्ति इति अनिवार्यम्।

दुर्भाग्येन प्रेक्षकाः तत् न क्रीतवन्तः ।

अतः इतः परं पटकथालेखकस्य प्रामाणिकतया सम्मानं कृत्वा प्रत्येकं कार्यपङ्क्तिं पालयितुम् अर्हति इति व्यावसायिकं नियोक्तुं श्रेयस्करम् ।

प्रत्येकं हास्यपुस्तकस्य लेखकः पटकथालेखकः भवितुं जन्म न प्राप्नोति, जियाङ्ग काओ तेषु अन्यतमः अस्ति!

अन्ते अहं वक्तुम् इच्छामि यत् "स्वीट होम" इत्यस्य तृतीयप्रकरणस्य विषये सर्वाधिकं दुःखदं वस्तु अस्ति यत् प्रत्येकस्य अभिनेतुः अभिनयकौशलं वर्धितम् अस्ति तथा च सर्वे अतीव परिश्रमं कुर्वन्ति। उत्तमाः अभिनेतारः सन्ति किन्तु उत्तमः पटकथा नास्ति इति तथ्यं वस्तुतः निराशाजनकम् अस्ति ।

अतः "स्वीट् होम" इत्यस्य प्रेक्षणीयता प्रथमे सत्रे एव स्थगितवती । यदि भवता अग्रिमौ ऋतुद्वयं न दृष्टं तर्हि पुनः प्रयासं मा कुरुत । भवतः समयः अपि कालः अस्ति।

२०२४ जुलै २३ तारिख

हाङ्गकाङ्ग-नगरे