समाचारं

Mingcha|वीडियो दर्शयति यत् चीनस्य “रोबोट् फार्म” यातायातस्य ब्रशं कर्तुं बहुविधयन्त्राणि नियन्त्रयति?कूटकरण

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्वरित अवलोकन

घटना पृष्ठभूमि

अधुना एव विदेशेषु सामाजिकमञ्चेषु एकः भिडियो प्रसारितः अस्ति, यत् चीनस्य “bot farm” इति कथ्यते । "रोबोट् फार्म" सामान्यतया बहुसंख्याकाः स्मार्टफोनाः अथवा टैब्लेट्-आदयः भवन्ति, ये नियन्त्रण-टर्मिनल्-माध्यमेन एकत्र सम्बद्धाः भवन्ति । प्रत्येकं यन्त्रं स्वचालितक्लिक् स्क्रिप्ट् अथवा सॉफ्टवेयर सिस्टम् इत्यस्य माध्यमेन पुनरावर्तनीयकार्यं कर्तुं विविधैः ऑनलाइन कार्यैः सह अन्तरक्रियां करोति ।




net legend method इत्यस्य स्क्रीनशॉट्

स्पष्टतया पश्यन्तु

ऑनलाइन-वीडियो-मध्ये MIN Software इति कर्मचारिणां वस्त्रेषु मुद्रितं दृश्यते इति नाम-चिह्नानुसारं एषा वियतनामी-सॉफ्टवेयर-कम्पनी अस्ति मुखपृष्ठे दृश्यते यत् तस्य मुख्यव्यापारे डिजिटल-विपणन-समाधानं प्रदातुं शक्यते।

ऑनलाइन विडियो के स्क्रीनशॉट


वियतनामी कम्पनीसूचना विडियो सूचनायाः आधारेण प्राप्ता

MIN Software सामाजिकखाते सूचनां दृष्ट्वा ३० जून दिनाङ्के कम्पनी सूचितवती यत् एषः विडियो तदा आसीत् यदा ते उत्पादस्य परीक्षणं कुर्वन्ति स्म, तथा च उक्तवती यत् Trần Thị Mai इति नामकः उपयोक्ता MIN Software उत्पादस्य विडियो निम्नलिखितपाठेन सह प्रकाशितवान् यत् "तत्" इति किमर्थं एतावन्तः 'जनाः' बौद्धधर्मं शापयन्ति।" परन्तु एषा मिथ्यावार्ता। MIN Software इत्यस्य कथनमस्ति यत् सः कस्यापि उत्पादस्य समर्थनं न करोति वा न प्रदाति यत् आक्षेपार्हं वा कस्मिन् अपि धर्मे विशेषतः बौद्धधर्मे नकारात्मकं प्रभावं जनयति वा।

MIN software इत्यस्य कम्पनीसूचनानुसारं अस्य मुख्यालयः वियतनामदेशस्य हनोईनगरे स्थितः अस्ति, चीनदेशेन सह तस्य कोऽपि सम्बन्धः नास्ति । कम्पनीयाः चीनस्य च मध्ये कोऽपि ऑनलाइन-वीडियो वा कोऽपि सम्बन्धः वा न प्राप्तः ।


MIN software’s statement इत्यस्य स्क्रीनशॉट्

सारांशेन वक्तुं शक्यते यत्, ऑनलाइन-रूपेण प्रकाशितस्य भिडियो वियतनाम-देशस्य सॉफ्टवेयर-कम्पनीयाः MIN Software इत्यस्य कर्मचारिभिः गृहीतम् इति कम्पनीयाः प्रतिवेदनानुसारं ते ग्राहकानाम् कृते प्रदत्तस्य सॉफ्टवेयरस्य परीक्षणं कुर्वन्ति स्म । अन्तर्जालद्वारा अपलोड् कृतस्य विडियोस्य चीनदेशेन सह किमपि सम्बन्धः नास्ति।