समाचारं

सूत्रेषु उक्तं यत् एप्पल् आईफोन् एसई ४ इत्यस्य योजना अस्मिन् वर्षे अक्टोबर् मासे सामूहिकरूपेण उत्पादनं आरभ्यत इति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन २४ जुलै दिनाङ्के ज्ञापितं यत् चतुर्थपीढीयाः iPhone SE इत्यस्य विषये अफवाः प्रायः वर्षद्वयं यावत् प्रचलन्ति, अद्य च The Information इत्यनेन ज्ञापितं यत् Apple आपूर्तिकर्ताः अस्मिन् वर्षे अक्टोबर् मासे अस्य उपकरणस्य सामूहिकं उत्पादनं आरभ्यत इति योजनां कुर्वन्ति।


यदि वार्ता समीचीना अस्ति तर्हि अस्य अर्थः अस्ति यत् अग्रिमपीढीयाः iPhone SE इत्येतत् यथा अपेक्षितं तथा सेप्टेम्बरमासे iPhone 16 श्रृङ्खलायाः पार्श्वे न प्रदर्शितं भविष्यति। परन्तु iPhone SE इत्यस्य प्रथमत्रयपीढयः सर्वाणि मार्चमासे प्रदर्शितानि इति विचार्य २०२५ तमस्य वर्षस्य मार्चमासे विमोचनमपि अतीव सम्भाव्यते ।

IT House इत्यस्य पूर्वप्रतिवेदनानां उल्लेखं कृत्वा चतुर्थपीढीयाः iPhone SE इत्यस्य विषये ज्ञातानि लीक्स् 6.1-इञ्च् OLED स्क्रीन, Face ID, बहु-कार्य-सञ्चालन-बटनं, USB-C-इण्टरफेस् च सन्ति

इदं मॉडलं मूलभूत-आइफोन् १४ इत्यस्य सदृशं दृश्यते, परन्तु केवलं एकेन पृष्ठीय-कॅमेरा-यंत्रेण सुसज्जितं भविष्यति, अपि च आईफोन् १६-इत्यस्य समानं पृष्ठपटल-निर्माण-प्रक्रियायाः उपयोगं कर्तुं शक्नोति