समाचारं

मेटा "अत्याधुनिक" मुक्तस्रोतस्य AI मॉडलं विमोचयति Zuckerberg: तस्य उपयोगं प्रतियोगिनां भयं न करोति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ जुलै दिनाङ्के वार्तानुसारं, मंगलवासरे, अमेरिकादेशे स्थानीयसमये, फेसबुकस्य मूलकम्पनीमेटाएकं शक्तिशालीं नवीनं प्रारब्धवान्model, यत् मेटा-सीईओ-द्वारा स्वीकृतम् आसीत्मार्क जुकरबर्ग् इति(मार्क जुकरबर्ग्) "अत्याधुनिकः" इति प्रशंसितः तथा च OpenAI इत्यनेन सह स्पर्धां कर्तुं डिजाइनं कृतवान् तथा च...गूगलउद्योगनेतृणां समानैः उत्पादैः सह स्पर्धां कुर्वन्तु।

लामा ३.१ इति नामकं एतत् नूतनं कृत्रिमबुद्धिप्रतिरूपं मेटा इत्यस्य सावधानीपूर्वकं प्रशिक्षणं कतिपयान् मासान् यावत् गृहीतवान्, तस्य कम्प्यूटिंग् शक्तिं सुधारयितुम् कोटिकोटिरूप्यकाणि अपि व्ययितवान् कम्पनी कथयति यत् अस्मिन् वर्षे पूर्वं प्रदर्शितस्य ल्लामा ३ इत्यस्य प्रमुखं उन्नयनम् अस्ति । जुकरबर्ग् साक्षात्कारे बोधितवान् यत् "कृत्रिमबुद्धिसहायकानां क्षेत्रे बुद्धिः उत्पादप्रतिस्पर्धायाः मूलं भवति। वयं यत् लामा मॉडलं निर्मामः तत् विश्वस्य उन्नततमेषु कृत्रिमबुद्धिप्रतिरूपेषु अन्यतमं भविष्यति of Llama 4 आरब्धम् अस्ति।

मेटा-कार्यकारीणां कथनमस्ति यत् एतत् नूतनं मॉडलं मेटा-आन्तरिक-बाह्य-विकासकानाम् कृते चैट्-बोट्-चालनार्थं निर्मितम् अस्ति, तथा च अत्र अनेकानि नवीन-विशेषतानि सन्ति, येषु वर्धितानि तर्क-क्षमतानि सन्ति, ये जटिल-गणितीय-समस्यानां समाधानं कर्तुं वा तत्क्षणमेव सम्पूर्णं पुस्तकं जनयितुं वा सहायतां कर्तुं शक्नुवन्ति तदतिरिक्तं, Llama 3.1 बहुविधप्रौद्योगिकीम् एकीकृत्य, उपयोक्तारः पाठ-प्रोम्प्ट्-माध्यमेन तत्क्षणमेव चित्राणि जनयितुं शक्नुवन्ति । विशेषतया "Imagine Yourself" इति विशेषता अस्ति, यत् उपयोक्तारः विविधपरिदृश्येषु व्यक्तिगतचित्रणं जनयितुं स्वमुखस्य चित्राणि अपलोड् कर्तुं शक्नुवन्ति

लामा मॉडल् इत्यस्य माध्यमेन मेटा मेटा एआइ इति नामकस्य कृत्रिमबुद्धेः चैट्बोट् इत्यस्य शक्तिं ददाति । चैटबोट् न केवलं इन्स्टाग्राम, व्हाट्सएप् इत्यादिषु स्वस्य मूल-एप्स्-मध्ये निर्विघ्नतया एकीकृतः अस्ति, अपितु एकान्त-जाल-उत्पादरूपेण अपि लोकप्रियः अस्ति । जुकरबर्ग् इत्यनेन उक्तं यत् मेटा इत्यस्य चैट्बोट् इत्यस्य पूर्वमेव "शतशः" उपयोक्तारः सन्ति तथा च वर्षस्य अन्ते विश्वे सर्वाधिकं प्रयुक्तं चैट्बोट् भविष्यति इति भविष्यवाणीं कृतवान्

मेटा इत्यस्य अतिरिक्तं अन्यकम्पनयः अपि स्वस्य एआइ मॉडल् प्रशिक्षितुं ल्लामा इत्यस्य उपयोगं करिष्यन्ति इति अपि जुकरबर्ग् अपेक्षते । "लामा-प्रतिरूपं आधारशिलारूपेण कार्यं करिष्यति, येन बहवः संस्थाः विपण्यां सुलभतया उपलभ्यमानानाम् आदर्शानां उपरि अवलम्बं न कृत्वा स्वस्य आदर्शं निर्मातुं शक्नुवन्ति" इति सः अवदत्

मेटा इत्यस्य कृत्रिमबुद्धेः क्षेत्रे निवेशः महती अस्ति । जुकरबर्ग् इत्यनेन स्वीकृतं यत् केवलं लामा ३ मॉडलस्य प्रशिक्षणार्थं "शतशः कोटिरूप्यकाणां" व्ययः अभवत् तथा च भविष्ये मॉडल् विकासस्य व्ययः "अरब-कोटि-डॉलर्"-स्तरं यावत् आरोहति इति भविष्यवाणीं कृतवान् यद्यपि मेटा भविष्ये केचन प्रौद्योगिक्याः प्रबन्धनव्ययस्य च कटौतीं करिष्यति तथा च २०२३ तमे वर्षे "दक्षतावर्षे" सहस्राणि पदस्थानानि समाप्तं करिष्यति तथापि जुकरबर्ग् अद्यापि कृत्रिमबुद्धिप्रतियोगितायां महतीं निवेशं कर्तुं इच्छति

जुकरबर्ग् इत्यनेन सूचितं यत् "यद्यपि इदानीं बहवः कम्पनयः अतिनिवेशं कुर्वन्ति इति भासते तथापि वयं भविष्ये पश्चात् पश्यन्तः अनुभूयते यत् अस्माभिः अनावश्यकरूपेण अरबौ डॉलरं व्ययितम्। परन्तु अन्यतरे निवेशं कुर्वन्ति सर्वाणि कम्पनयः ध्वनिनिर्णयेषु आधारिताः सन्ति। , यतः पतनम् पृष्ठतः आगामिषु दशपञ्चदशवर्षेषु प्रमुखप्रौद्योगिकीनां स्पर्धायां हानिः भवति इति अर्थः” इति ।

विशालनिवेशं कृत्वा मेटा इत्यनेन लामा-प्रौद्योगिकीं सार्वजनिक-उपयोगाय निःशुल्कं उपलब्धं कर्तुं निर्णयः कृतः, यद्यपि उपयोक्तारः कम्पनीयाः स्वीकार्य-उपयोग-नीतेः अनुपालनं कुर्वन्ति जुकरबर्ग् आशास्ति यत् एषा मुक्त-प्रवेश-रणनीतिः मेटा-कार्यं अन्येषां सफलानां स्टार्टअप-उत्पादानाम् आधारं भवितुं साहाय्यं करिष्यति, तस्मात् उद्योगे अधिकं प्रभावं जनयिष्यति

यदि भविष्ये एआइ इत्येतत् मोबाईल प्लेटफॉर्म इव महत्त्वपूर्णं भवति तर्हि अहं प्रतियोगिनां माध्यमेन एआइ प्राप्तुं स्थितिं न भवितुं इच्छामि" इति सः अजोडत् यत् जुकरबर्ग् गूगल-एप्पल्-योः दूरभाषाणां, ऑपरेटिंग्-प्रणालीनां च कृते मेटा-इत्यस्य उपरि बहुकालात् अवलम्बितवान् अस्ति .असन्तुष्टिं प्रकटयितुं सोशल मीडिया एप्स् इत्यत्र पोस्ट् कुर्वन्तु। "वयं प्रौद्योगिकीकम्पनी अस्मत् प्रत्येकस्मिन् स्तरे स्वायत्तरूपेण निर्माणं कर्तुं समर्थाः भवितुम् आवश्यकम्। अतः एतान् विशालनिवेशान् कर्तुं लाभः भवति" इति सः अवदत्।

जुकरबर्ग् इत्यनेन लामा मॉडल्-प्रशिक्षणार्थं फेसबुक्, इन्स्टाग्राम-पोस्ट्-आँकडानां उपयोगस्य लाभस्य विषये अफवाः खण्डितः । "बहुः सार्वजनिकदत्तांशः पूर्वमेव अन्वेषणयन्त्रैः अनुक्रमितः भवति, अतः अहं मन्ये गूगलसदृशाः कम्पनयः अपि तस्य दत्तांशस्य उपयोगं कर्तुं शक्नुवन्ति" इति सः अवलोकितवान् ।

एप्रिलमासे मेटा इत्यनेन निवेशकानां समक्षं प्रकटितं यत् कृत्रिमबुद्धिनिवेशस्य कारणेन तस्य वार्षिकव्ययः प्रारम्भिकप्रत्याशायाः अपेक्षया कतिपयैः अरब-डॉलर्-रूप्यकैः अधिकः भविष्यति इति अपेक्षा अस्ति कम्पनीयाः ब्लॉग्-पोस्ट्-अनुसारं मेटा-संस्थायाः अपेक्षा अस्ति यत् वर्षस्य अन्ते यावत् प्रायः ३५०,००० एनवीडिया एच्१०० जीपीयू-इत्येतत् भवति यत् एतत् चिप् ल्लामा तथा ओपनएआइ इत्यस्य चैट्जीपीटी इत्यादीनां बृहत्भाषा-माडलानाम् प्रशिक्षणार्थं मूलभूतं प्रौद्योगिकी अस्ति, तथा च प्रत्येकस्य चिप्-इत्यस्य मूल्यं दशसहस्राणि भवितुम् अर्हति डॉलर इति ।

मेटा इत्यस्य मुक्त-स्रोत-ए.आइ. सः मन्यते यत् "सर्वं प्रौद्योगिक्याः मुद्रणं गलत् उपायः अस्ति, यतः अमेरिकनसमृद्धिः मुक्तविकेन्द्रीकृतनवीनीकरणे आधारिता अस्ति। प्रौद्योगिक्याः बन्दीकरणेन केवलं अस्माकं विकासे बाधा भविष्यति तथा च अस्माकं नेतृत्वस्य सम्भावना न्यूना भविष्यति।

सः इदमपि दर्शितवान् यत् यद्यपि कृत्रिमबुद्धिक्षेत्रे चीनदेशस्य उपरि अमेरिकादेशस्य अग्रतां बहुवर्षपर्यन्तं स्थापयितुं अवास्तविकं भवति तथापि अल्पकालीनः अग्रता अपि कालान्तरेण सञ्चितुं शक्नोति, येन अमेरिकादेशाय स्पष्टं प्रतिस्पर्धात्मकं लाभं प्राप्यते। (किञ्चित्‌ एव)