समाचारं

किं प्रस्थानम् ! अहं हसन् रोदिमि च लेखाकारः रोङ्ग चेङ्गः कार्ये टेकअवे वितरन् आहतः अभवत्...

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य पर्दायां वास्तविकः वार्ताखण्डः आहतः! उक्तं यत् रोङ्ग चेङ्गस्य परियोजनाप्रबन्धकः भोजनं वितरितुं गच्छन् आहतः अभवत्, अतः कम्पनी क्रुद्धा आसीत् : इतः परं सर्वेषां सप्ताहदिनेषु कार्यं कर्तुं कम्पनीं आगन्तुं आवश्यकम्।

रोङ्गचेङ्गस्य सूचनानुसारं, ये जनाः परियोजनायां न सन्ति, ते भोजनं वितरितुं बहिः गच्छन्ति, तेषां हाले एव दुर्घटनानां कारणात्, संस्थायाः अपेक्षा अस्ति यत् सर्वेषां कर्मचारिणां (निदेशकः सहितः) कार्यदिनेषु कार्यं कर्तुं संस्थायां आगन्तुं आवश्यकं भवति (ये परियोजनायाः कृते व्यावसायिकयात्रासु सन्ति)।


१) वार्ता निर्गतस्य अनन्तरं सर्वेषां प्रथमं तस्य प्रामाणिकतायां शङ्का अभवत् । केचन रोङ्गचेङ्ग-कर्मचारिणः एतत् सत्यम् इति पुष्टिं कृतवन्तः अन्ये अपि विधि-संस्था-मण्डले एतस्य पुष्टिं कृतवन्तः ।


२) अस्य विषये केचन जनाः एतावत् उच्चैः हसन्ति स्म यत् ते हसितुं सर्वथा न शक्तवन्तः तथा च केचन नेटिजनाः अवदन् यत् ते अतीव दुःखिताः सन्ति एतावत् उन्मत्तः यत् अहं तत् अवगन्तुं न शक्नोमि , हसन् रोदिति च।


३) प्रसिद्धः क्लबः इति नाम्ना रोङ्ग चेङ्गः पूर्वमेव एतावत् दुःखदः अस्ति वा ? केचन नेटिजनाः अवदन् यत् यदि परियोजना प्रबन्धकः भोजनं वितरितुं गच्छति तर्हि परियोजना प्रबन्धकः भोजनं वितरितुं गच्छति तर्हि लेखापरीक्षकः यावत्कालं यावत् कर्मचारिणां वेतनं अधिकं भवति तावत् न करिष्यति? जेबतः बहिः भवतु।


४) अवश्यम् अस्य क्लबस्य मूलव्यापारः आईपीओ परियोजनाः एव सन्ति । न केवलं आईपीओ, अपितु क्लबस्य अग्रणी अपि अस्ति, बहुवर्षेभ्यः उद्योगे शीर्षत्रयेषु स्थानं प्राप्तवान् । २०२३ तमे वर्षे सफलसमागमेषु कुलम् ५३ ग्राहकानाम् सहायता अभवत्, ये ग्राहकसङ्ख्यायाः दृष्ट्या देशे प्रथमस्थानं प्राप्तवन्तः ।


जिन्शी ज़ाटनस्य जाँचः ज्ञातवान् यत् रोङ्गचेङ्ग फर्मस्य वास्तवमेव अनेकानि ए-शेयर-लेखापरीक्षा परियोजनानि सन्ति, २०२३ तमे वर्षे कुल-लेखापरीक्षाशुल्कं ५० कोटिभ्यः अधिकम् आसीत् . २०२४ तमे वर्षे प्रवेशं कृत्वा ७ मासाः व्यतीताः, १४ कम्पनीनां लेखापरीक्षा कृता, लेखापरीक्षाशुल्कं २१ कोटिः अस्ति ।

जिन्शी-आँकडानां पवन-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य जुलै-मासस्य २३ दिनाङ्कपर्यन्तं रोङ्गचेङ्गस्य लेखापरीक्षाशुल्कं २१ कोटिः आसीत्, अस्मिन् एव काले २०२१ तः २०२३ पर्यन्तं क्रमशः २७६ मिलियनं, २४३ मिलियनं, ३०५ मिलियनं च आसीत्, अस्मिन् वर्षे रोङ्गचेङ्गस्य लेखापरीक्षाशुल्कं ३०.८२% न्यूनीकृतम् वर्षे वर्षे ।


वर्तमानप्रतिचक्रीयसमायोजनस्य अन्तर्गतं रोङ्गचेङ्गस्य लेखापरीक्षापरियोजनानि लेखापरीक्षाशुल्कानि च निःसंदेहं अतीव उत्तमाः सन्ति, लेखापरीक्षाशुल्कं च केवलं ३०% न्यूनीकृतम्, यत् निवेशबैङ्कात् दूरं श्रेष्ठम् अस्ति परन्तु अद्यापि मया न अपेक्षितं यत् एतादृशं प्रदर्शनं अद्यापि कर्मचारिणः भोजनं प्रदातुं प्रेरयिष्यति इति ।

परन्तु केचन नेटिजनाः मन्यन्ते यत् एतत् पूर्णतया न्यूनवेतनस्य कारणेन नास्ति परियोजनाप्रबन्धकानां वेतनं बहु भिन्नं न भवति एकदा व्यस्तः ऋतुः समाप्तः भवति तदा कार्यालयं बहु निःशुल्कं भवति तथा च मूलतः कम्पनीं गन्तुं आवश्यकता नास्ति एषा घोषणा सर्वेषां गन्तुम् अहं कम्पनीयां कार्यं करोमि इति बोधयति, अतः तत्र गन्तुं वस्तुतः कुशलम्), अहं अनुमानं करोमि यत् अहं केवलं भोजनं वितरित्वा किञ्चित् जेबधनं अर्जयामि

वस्तुतः कम्पनीयाः परियोजनाः संकुचिताः इति कारणेन वा, कर्मचारिणां वेतनं न्यूनीकृत्य वा, अथवा परियोजनाः अत्यल्पाः सन्ति, परियोजनाः कर्तुं न सन्ति, अथवा अऋतुः इति कारणेन वा, क्लब-उद्योगः यत् अस्ति तत् नास्ति इति दर्शयति पूर्वं भवति स्म । अद्यत्वे वित्तीय-उद्योगे सामूहिकं लज्जाभावः अनुभूयते, तस्मात् क्लबः निःसंदेहं मेखला-कठिनीकरणस्य दिवसस्य आरम्भं कृतवान् ।