समाचारं

रूसी-रणनीतिक-क्षेपणास्त्रैः युक्रेन-देशस्य सैन्य-रेलयाने बम-प्रहारः कृतः, तत्रैव विस्फोटानां श्रृङ्खला अभवत्, यत्र आकाशे ज्वालाः प्रक्षिप्ताः

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रात्रौ विलम्बेन सैन्यरेलयानद्वयं शान्ततया युक्रेनदेशं प्रति गच्छन्तौ आस्ताम् अप्रत्याशितरूपेण प्रस्थानमात्रेण तेषां लक्ष्यं रूसीसेना अभवत् नेत्रनिमिषे अग्निः ।

रूसीसेना नेत्राणि उद्घाट्य अमेरिकनशस्त्राणि वहन्तः सैन्यस्तम्भस्य उपरि हिंसकरूपेण बमप्रहारं कृतवती ।

रूस-युक्रेन-युद्धक्षेत्रे स्थितिं विपर्ययितुं पाश्चात्त्यदेशैः युक्रेनदेशाय सैन्यसाहाय्यस्य नूतनं समूहं प्रदत्तम्, यत् सम्प्रति अग्रपङ्क्तौ आगच्छति अस्याः पृष्ठभूमितः रूसीसेना युक्रेनदेशस्य परिवहनकेन्द्रेषु बहुवारं वायुप्रहारं कृतवती, आक्रमणानां सटीकता च महती उन्नतिः अभवत्

अधुना एव युक्रेनदेशं प्रति गच्छन्तौ सैन्यरेलगाडौ रूसीसेनायाः घोरप्रहारेन नष्टौ इति ज्ञातम्

रूसीसेनायाः आक्रमणं परिहरितुं युक्रेनदेशः पाश्चात्यसैन्यस्तम्भानां स्थलं च्छादयितुं सर्वं प्रयतितवान् तथापि रूसीसेनायाः आविष्कारस्य भाग्यात् पलायितुं न शक्तवान् युक्रेनदेशः कथं सघनरेलमार्गात् एतयोः सैन्यस्तम्भयोः समीचीनतया लक्ष्यं कृत्वा तेषु सटीकं आक्रमणं कर्तुं समर्थः अभवत् इति युक्रेनदेशः न अवगन्तुं शक्नोति।

(युक्रेनदेशस्य सैन्यस्तम्भस्य पुनः आक्रमणं जातम्)

भवन्तः अवश्यं ज्ञातव्यं यत् पोलैण्ड्-देशात् युक्रेन-देशस्य पूर्वतम-प्रदेशपर्यन्तं न्यूनातिन्यूनं शतशः किलोमीटर्-पर्यन्तं मार्गाः सन्ति यदि रूसी-सेना आक्रमणं कर्तुम् इच्छति तर्हि सैन्यस्तम्भानां गतिं सम्यक् ग्रहीतव्यम्, येन सा चयनं कर्तुं शक्नोति | समुचितसमये स्थाने च कार्यवाही कर्तुं।

यदा रेलयानं रूसीसेनायाः योजनाकृतस्थानं प्राप्तवती तदारूसीसैन्येन इस्कण्डर्-एम-क्षेपणास्त्रं प्रक्षेपितम् , लक्ष्ये एकाग्रं अग्निप्रहारं कृतवान् । इदं क्षेपणास्त्रं रूसस्य अत्यन्तं उन्नतसञ्चालनात्मकं सामरिकं च क्षेपणास्त्रं मुख्यतया शत्रुरक्षायाः गभीरतायां उच्चमूल्यानां लक्ष्याणां उपरि आक्रमणं कर्तुं भवति प्रबलं युक्तिक्षमता च प्रहारसटीकता च अस्ति।

शस्त्राणां उपकरणानां च अतिरिक्तं सैन्यस्तम्भे युक्रेनदेशस्य ४१ तमे यंत्रीकृतब्रिगेडस्य युद्धकर्मचारिणः अपि सन्ति इति कथ्यते रूसीसेनायाः अस्य कदमस्य उद्देश्यं स्पष्टम् अस्ति, यत् मोर्चायां रूसीसेनायाः कृते अधिकं समयं क्रेतुं शक्यते लाइन् युक्रेन-सेनायाः रसद-व्यवस्थायाः उपरि आक्रमणं कृत्वा ।

अस्मात् द्रष्टुं शक्यते यत् रूसीसेना युक्रेनदेशस्य परिवहनरेखासु स्वस्य गुप्तचरसङ्ग्रहक्षमतां सुदृढां कृतवती, तस्मात् युक्रेनसेनायाः सैन्यपरिवहनरेखासु, आपूर्तिरेखासु च अधिकतमं क्षतिं कर्तुं क्षेपणास्त्रस्य उपयोगेन इदानीं युक्रेनदेशस्य कृते पर्याप्तवायुरक्षाव्यवस्थानां अभावः महती समस्या अस्ति यदि प्रमुखमार्गेषु व्यापकं वायुरक्षाअग्निकवरणं नास्ति तर्हि सैनिकानाम् उपकरणानां च अग्रपङ्क्तौ परिवहनं अत्यन्तं कठिनं भविष्यति।

(यस्मिन् क्षणे क्षेपणास्त्रं प्रक्षेप्यते)

रूसीसेनायाः युद्धक्षेत्रे जागरूकता किमर्थं सुधरति स्म कः साहाय्यं करोति ?

अद्यतनकाले रूसीसैन्यं युक्रेनदेशस्य लक्ष्येषु आक्रमणेषु अधिकाधिकं सटीकं जातम् ।वस्तुतः रूसीसेनायाः उन्नतबृहत्प्रमाणस्य प्रायः नास्तिटोही ड्रोनतथा इलेक्ट्रॉनिक टोहीविमानानि, वर्तमानकाले ए-५० श्रृङ्खलायाः उपयोगं कुर्वन्तिपूर्वसूचना विमानम्, उपयोगयोग्यः परिमाणः अपि सीमितः अस्ति ।

अतः रूसीसेनायाः युद्धक्षेत्रस्य बोधक्षमतायां कथं सुधारः अभवत् ?

रूसदेशेन अधिकानि उपग्रहचित्राणि प्राप्तानि इति विशेषज्ञाः अनुमानं कृतवन्तः । रूस-युक्रेनयोः मध्ये द्वन्द्वस्य प्रारम्भानन्तरं अमेरिका-नाटो-देशयोः उपग्रहचित्रस्य, ड्रोन्-टोही-विमानस्य च उपयोगेन युक्रेन-देशयोः युद्धक्षेत्रस्य गुप्तचर-विज्ञानस्य बृहत् परिमाणं प्रदत्तम्, येन तस्य प्रति-आक्रमणस्य पर्याप्तं परिणामः प्राप्तः

एतस्याः परिस्थितेः सम्मुखे रूसदेशेन स्वस्य गुप्तचरसङ्ग्रहक्षमतां वर्धयितुं अनेकाः टोही उपग्रहाः प्रक्षेपिताः सन्ति तथा अन्ततः युक्रेनदेशे प्रहारार्थं महत्त्वपूर्णानि सैन्यलक्ष्याणि निर्धारयन्ति।

गुप्तचरं प्राप्त्वा रूसदेशः अन्यदेशेभ्यः चिप्स्-प्रवेशं कृत्वा अपि अधिकसटीकानि उत्पादनानि विकसितवान् ।मार्गदर्शित बम्ब , सटीकताप्रहारक्षमतासु सुधारः। फलतः रूसी-वायु-अन्तरिक्ष-सेनाः लक्ष्य-प्रहारस्य विषये अधिकाधिकं सटीकाः अभवन् ।

(रूसी उपग्रह) २.

युक्रेन-सेनायाः सह पुनः पुनः गोलीकाण्डस्य माध्यमेन रूसीसेना अपि निरन्तरं स्वस्य रणनीतिं समायोजयति । सम्प्रति रूसीसेनायाः अग्रपङ्क्तौ आक्रमणं अधिकाधिकं भयंकरं भवति, अतः अधिकानि पाश्चात्यसैन्यसहायतां प्राप्तुं पूर्वं तेषां अधिकं सफलतां प्राप्तव्या तस्मिन् एव काले रूसी-वायु-अन्तरिक्ष-सेनाभिः युक्रेन-सेना-स्थानेषु, शस्त्र-गोदामेषु, आपूर्ति-केन्द्रेषु, अन्येषु लक्ष्येषु च बृहत्-प्रमाणेन, उच्च-सटीक-प्रहाराः कृताः

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य बाइडेन्-प्रशासनेन युक्रेन-देशाय प्रचण्डं कूटनीतिक-सैन्य-समर्थनं कृतम् अस्ति । अस्यैव कारणात् युक्रेन-सेना सर्वदा अग्रपङ्क्तौ रूसी-सेनायाः सह युद्धं कर्तुं शक्नोति । परन्तु यथा यथा अमेरिकीराष्ट्रपतिः बाइडेन् राष्ट्रपतिनिर्वाचनात् निवृत्तः अभवत् तथा तथा युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अपि स्वस्य स्वरं परिवर्तयति स्म ।

कतिपयदिनानि पूर्वं ज़ेलेन्स्की सार्वजनिकरूपेण अवदत् यत् रूसः अपि शान्तिवार्तायाः कृते सज्जः अस्ति तथा च यदि शान्तिवार्तायोजना सज्जा भवति तर्हि युक्रेनदेशः तत् कर्तुं इच्छति। एतादृशे परिस्थितौ रूस-युक्रेन-देशयोः युद्धविरामः नूतनावकाशान् प्रवर्तयितुं शक्नोति इति अनुमानं विना बाह्यजगत् न शक्नोति ।