समाचारं

एडोब् नूतनं AI साधनं विमोचयति यत् तत्क्षणमेव रेण्डरिंग् जनयितुं शक्नोति अधुना एकस्मिन् निमेषे कार्यस्य घण्टाः पूर्णाः भवितुम् अर्हन्ति ।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एडोब् इत्यनेन मंगलवासरे फोटोशॉप् तथा इलस्ट्रेटर इत्येतयोः कृते नूतनानि फायरफ्लाई-उपकरणाः विमोचिताः, येन ग्राफिक्-निर्मातृभ्यः कम्पनीयाः आन्तरिक-एआइ-माडलस्य उपयोगस्य अधिकाः उपायाः प्राप्यन्ते । तस्मिन् एव काले एडोबस्य नूतनं विशेषता सृजनात्मककार्यकर्तृभ्यः लघुप्रोम्प्ट्द्वारा इष्टं प्रभावं वर्णयितुं अपि शक्नोति, ततः एआइ-जनितं बनावटं वा चित्रं वा प्राप्नुवन्ति

मीडिया-रिपोर्ट्-अनुसारं यथा यथा एडोबः एआइ-मध्ये निवेशं वर्धयति तथा तथा केचन निष्ठावान् ग्राहकाः फायरफ्लाई-इत्यस्य प्रशिक्षणार्थं स्वकार्यस्य उपयोगेन कम्पनीयाः कृते खतराम् अनुभवन्ति, एडोबः अपि एतस्य विशेषाधिकारस्य पुरस्काररूपेण एडोब-स्टॉकस्य छायाचित्रकारेभ्यः चित्रकारेभ्यः च वार्षिकं बोनसं ददाति एडोबः कथयति यत् सः क्रिएटिव क्लाउड् उपयोक्तृभ्यः प्रतिमासं अतिरिक्तव्ययस्य निर्धारितसङ्ख्यायाः निर्माणक्रेडिट्-प्रदानं कृत्वा "निर्मातृ-अनुकूलं दृष्टिकोणं" गृह्णाति ।

एडोब-संस्थायाः उत्पादविपणनस्य उपाध्यक्षा दीपा सुब्रमण्यम इत्यनेन मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे उक्तं यत्, "एतानि मूल्यानि पूर्वमेव तेषां क्रिएटिव् क्लाउड् योजनायां समाविष्टानि सन्ति। वयं केवलं एतत् प्रौद्योगिकीम् उपयोक्तृणां हस्ते स्थापयितुम् इच्छामः, अतः द... बिन्दुसीमा तेषां प्राप्तिः अतीव उदारः अस्ति ”

Illustrator Generate Shape Fill इति नूतनं बीटा-उपकरणं विमोचयति, यत् उपयोक्तृभ्यः पाठ-प्रोम्प्ट्-माध्यमेन अथवा शैली-सन्दर्भस्य चयनेन आकृतौ विवरणं, बनावटं च योजयितुं शक्नोति एतत् विशेषता मंगलवासरे विमोचितेन अद्यतनेन Firefly Vector मॉडलेन चालितम् अस्ति। एकस्मिन् प्रदर्शने एडोब क्रिएटिव् क्लाउड् इत्यस्य राजदूतः पौल ट्रानी इत्यनेन दर्शितं यत् कथं नूतनं विशेषता स्लाइडर् इत्यनेन सह आगच्छति यत् निर्मातारः योजयितुं विवरणस्य परिमाणं चयनं कर्तुं शक्नुवन्ति। Firefly इत्यनेन एतानि विवरणानि जनयित्वा Illustrator इत्यनेन उपयोक्तृभ्यः तान् सम्पादयितुं शक्यते, येन अधिकांशतः AI इमेज जनरेटर् इत्यस्मात् पृथक् भवति ।

तथा च Photoshop कृते Adobe Firefly इत्यस्य text-to-image इति विशेषतां व्यापकरूपेण प्रसारयति, येन उपयोक्तारः "Generate Image" इति बटनं नुत्वा स्वेच्छया प्रभावस्य वर्णनं कृत्वा एप् मध्ये AI इमेज् निर्मातुं शक्नुवन्ति। एतत् विशेषता Adobe Firefly इत्यस्य Image 3 base model इत्यनेन चालितं भवति, पूर्वं केवलं beta इत्यत्र एव उपलब्धम् आसीत् ।


यद्यपि एडोब् केषाञ्चन प्रतियोगिनां इव एआइ-जननार्थं प्रीमियमसदस्यताशुल्कं न गृह्णाति तथापि सम्प्रति तस्य प्रतिफलनं उत्तमम् अस्ति । अद्यतनतमस्य अर्जन-आह्वानस्य समये कम्पनी अवदत् यत् ग्राहकाः अधिकानि Firefly-निर्माण-क्रेडिट्-आर्जनाय अधिक-महत्त्वपूर्ण-योजनासु स्विच् कुर्वन्ति (एकं बिल्ड-क्रेडिट् अन्यैः एआइ-उपकरणैः सह एकस्य बिल्ड्-समतुल्यम् अस्ति) २०२३ तमस्य वर्षस्य मार्चमासे प्रदर्शितस्य एडोब् इत्यस्य कथनमस्ति यत् फायरफ्लाई इत्यनेन ९ अर्बाधिकानि चित्राणि निर्मिताः ।

तदतिरिक्तं Illustrator इत्येतत् AI विना केनचित् नूतनेन विशेषताभिः सह अद्यतनं कृतम् अस्ति । एडोबस्य नूतनं आयामसाधनं उपयोक्तृभ्यः Illustrator इत्यस्मिन् चित्राणां दीर्घतां कोणं च गणयितुं शक्नोति । Mockup, Illustrator इत्यस्य परीक्षणसाधनं, उपयोक्तृभ्यः यथार्थतया कस्यापि उत्पादस्य उपरि चित्रं अपलोड् कृत्वा लोगो स्थापयितुं शक्नोति । तस्य विपरीतम् पूर्वं Mockup इत्यनेन केवलं पूर्वनिर्धारितचित्रसमूहे लोगोः स्थापनस्य अनुमतिः आसीत् । Retype इत्यनेन Illustrator इत्यनेन फन्ट्-परिचयः, मेलनं च कर्तुं शक्यते, येन उपयोक्तारः अन्यत्र तान् उपयोक्तुं शक्नुवन्ति ।

एडोबस्य शेयर्स् मंगलवासरे १.२२% न्यूनीकृत्य ५४८.०२ डॉलरं यावत् अभवत् । अस्मिन् वर्षे एतावता कम्पनीयाः भागाः ५.४८% न्यूनाः अभवन्, यदा अस्मिन् वर्षे एस एण्ड पी ५०० इत्यस्य १७% अधिकं लाभः अभवत् ।