समाचारं

एप्पल् आईफोन् फोल्ड् २०२६ तमे वर्षे प्रारम्भं कर्तुं शक्नोति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एप्पल्-कम्पनी फोल्डेबल-आइफोन्-इत्यस्य द्वौ भिन्नौ डिजाइनौ प्रक्षेपणं कर्तुं विचारयति इति समाचाराः प्राप्ताः, ते च २०२७ तमवर्षपर्यन्तं न प्रक्षेपणं करिष्यन्ति इति । एकस्मिन् नूतने उद्योगप्रतिवेदने दावितं यत् एप्पल् इत्यस्य iPhone Fold इत्येतत् iPhone 18 श्रृङ्खलायाः सह अपेक्षितापेक्षया पूर्वमेव प्रक्षेपणं भविष्यति। एप्पल् इत्यनेन तन्तुयुक्तं iPhone इति वृत्तान्ताः वर्षाणां यावत् प्रचलन्ति, न्यूनातिन्यूनं तस्य प्रतियोगिनः च दीर्घकालं यावत् तानि निर्मान्ति ।

परन्तु डिजिटाइम्स् इति संस्थायाः सूचना अस्ति यत् एप्पल् इत्यनेन पूर्वमेव स्वस्य डिजाइनं चयनं कृतम् अस्ति, समग्रसमयरेखा च त्वरिता भवितुं शक्नोति । कोरियादेशस्य अनेकमाध्यमानां समाचारानुसारं एप्पल् इत्यनेन २००४ तमे वर्षे आधिकारिकतया शोधं आरब्धम्, तस्मिन् समये सैमसंग इत्यनेन सह अनुबन्धः कृतः ।

एप्पल् इत्यस्य उत्पादविकासचक्रं सामान्यतया वर्षद्वयं भवति इति कल्पयित्वा, प्रतिवेदने भविष्यवाणी कृता यत् iPhone फोल्डेबलं २०२६ तमे वर्षे प्रक्षेपणं भविष्यति ।

परन्तु अवगच्छन्तु यत् यद्यपि डिजिटाइम्स् इत्यस्य आपूर्तिशृङ्खलातः सूचनां प्राप्तुं उत्तमः अभिलेखः अस्ति तथापि एतानि विवरणानि स्वस्रोताभ्यः न प्राप्नोति। अपि च, प्रकाशनस्य सूचनातः निष्कर्षं निकासयितुं बहु दुर्बलतरः अभिलेखः अस्ति ।

अनुमानितसमयस्य अतिरिक्तं एप्पल्-कम्पन्योः प्रथमः फोल्ड्-करणीयः आईफोन् उपरि-अधः भविष्यति इति अपि प्रतिवेदनानि वदन्ति । दीर्घतया धारिते सति ऊर्ध्वार्धं अधोर्धं गुञ्जयिष्यति इति यावत् ।


अतः पुस्तकवत् विस्तृतपर्दे उद्घाटनस्य स्थाने नियमित-आकारस्य iPhone भविष्यति यः अर्धभागे गुञ्जति। 9to5mac इत्यनेन दृष्टे प्रतिवेदने अपि उक्तं यत् वर्तमानस्य iPhone इत्यस्य आकारः प्रायः समानः भविष्यति ।

अद्यापि कोऽपि संकेतः नास्ति यत् फोल्डेबल-आइफोन्-इत्यस्मिन् अपि पूर्वं पूर्वानुमानं यथा भवति तथा स्क्रीनः भविष्यति वा इति। पूर्वं एप्पल् iPad mini इत्यनेन सह फोल्डेबल डिजाइनं प्रयतते इति सूचनाः आसन्, परन्तु नूतनाः रिपोर्ट् इत्यनेन उक्तं यत् एप्पल् इदानीं प्रथमं iPhone foldable इत्येतत् उत्पादयितुम् इच्छति।

एकं तन्तुयुक्तं iPhone विकासे दृश्यते, २०२६ तमे वर्षे विमोचनं भविष्यति वा इति कस्यचित् अनुमानं, परन्तु सम्भवम्।