समाचारं

चीन डिजिटल मनोरञ्जन सम्मेलन स्थायिरूपेण तियानहे, गुआंगझौनगरे निवसति!मनोरञ्जनप्रौद्योगिक्याः विविधाः अनुप्रयोगाः परीक्षितुं शक्यन्ते

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२३ जुलै दिनाङ्के गुआङ्गझौ तियानहे-मण्डले २०२४ तमे वर्षे चीन-डिजिटल-मनोरञ्जनसम्मेलनस्य कृते पत्रकारसम्मेलनं कृतम् । समागमात् संवाददाता ज्ञातवान् यत् चीन-डिजिटल-मनोरञ्जन-सम्मेलनं तियानहे-मण्डले स्थायिरूपेण निवसति अस्मिन् वर्षे सम्मेलनं अगस्त-मासस्य द्वितीये दिने ग्वाङ्गझौ-पुस्तकालये उद्घाट्यते। चतुर्दिवसीयसम्मेलने डिजिटल अर्थव्यवस्था, मनोरञ्जन-उद्योगः, प्रौद्योगिकी, संस्कृतिः इत्यादिषु अत्याधुनिक-उष्ण-विषयेषु केन्द्रीकृत्य राष्ट्रिय-डिजिटल-मनोरञ्जन-भोजः प्रस्तुतः भविष्यति |.

अस्य सम्मेलनस्य मेजबानी चीनसंस्कृतिः मनोरञ्जन-उद्योग-सङ्घः च तियानहे-मण्डलस्य जनसर्वकारेण, गुआङ्गझौ-नगरस्य च भवति, अस्य विषयः "अभिनव-डिजिटल-मनोरञ्जनं तथा डिजिटल-नेविगेशन" इति विषयः भविष्यति तथा च "डिजिटल-मनोरञ्जन-भविष्यत्-प्रौद्योगिकी-प्रवृत्तिः" इति उद्योग-विकास-प्रवृत्ति-विषये केन्द्रीभूता भविष्यति innovative application scenarios". एतत् " एकैकं क्षणं" इति स्थापयिष्यति।

"एकः समागमः" सम्मेलनस्य उद्घाटनसमारोहं निर्दिशति, यस्मिन् प्रमुखकम्पनीनां मुख्यभाषणानि, सहकारहस्ताक्षराणि, डिजिटलमनोरञ्जन-उद्योग-गठबन्धनस्य स्थापना, व्यापार-वातावरणस्य प्रचारः च सन्ति "एकं प्रदर्शनी" डिजिटलमनोरञ्जनप्रौद्योगिकीम् अनुप्रयोगप्रदर्शनं च निर्दिशति, यस्मिन् वैश्विकं अत्याधुनिकं प्रौद्योगिकीक्षेत्रं, विदेशेषु उद्यमप्रदर्शनक्षेत्रं, विसर्जनशीलं अन्तरक्रियाशीलं अनुभवक्षेत्रं च समाविष्टम् अस्ति

तेषु डिजिटल-मनोरञ्जन-प्रौद्योगिकी-अनुप्रयोग-प्रदर्शनीयां एकः मुख्यः प्रदर्शनीक्षेत्रः, पञ्च पार्क-उपस्थल-प्रदर्शनीक्षेत्राणि च सन्ति । तेषु मुख्यप्रदर्शनक्षेत्रे विशेषतया त्रीणि प्रमुखाणि प्रदर्शनीक्षेत्राणि योजनाकृतानि सन्ति: वैश्विकं अत्याधुनिकप्रौद्योगिकीक्षेत्रं, उद्यमविदेशप्रदर्शनक्षेत्रं, तथा च विसर्जनात्मकं अन्तरक्रियाशीलं अनुभवक्षेत्रं बैडु, नेटईज गेम्स्, कुगौ म्यूजिक, फन्टुओ डिजिटल, आईफ्लाईटेक, वर्चुअल् पावर, यूनिलुमिन टेक्नोलॉजी, नाइन कल्चर इत्यादीनि डिजिटलमनोरञ्जनक्षेत्रे अन्ये बहवः प्रमुखाः कम्पनयः गुआङ्गझौ पुस्तकालये नवीनतमप्रौद्योगिकीनवाचारानुप्रयोगानाम् उत्पादानाञ्च प्रदर्शनार्थं उपस्थिताः भविष्यन्ति।

चीनसंस्कृति-मनोरञ्जन-उद्योग-सङ्घस्य डिजिटल-मनोरञ्जन-शाखायाः अध्यक्षः ग्लोबल-डिजिटलस्य महाप्रबन्धकः च वाङ्ग-होङ्गपेङ्गः अवदत् यत् डिजिटल-मनोरञ्जन-प्रौद्योगिकी-अनुप्रयोग-प्रदर्शनस्य विमर्शात्मक-अन्तर्क्रियाशील-अनुभवक्षेत्रे बहवः दृष्टि-आकर्षक-सांस्कृतिक-प्रौद्योगिकी-विषयाणि भविष्यन्ति एकीकरण सामग्री। अतिथिदर्शकाः दशसहस्रं किमर्थम् इति उत्तरं दातुं ज्ञानप्रश्नोत्तरे भागं गृहीत्वा आइन्स्टाइन-अवतारं साहाय्यं याचयितुं शक्नुवन्ति, वैन गॉग-अवतारं प्रेक्षकैः सह अन्तरक्रियायाः आधारेण चित्रं आकर्षितुं वक्तुं शक्यते, ली बाई अवतारं च अन्तरक्रियां कर्तुं कथयितुं शक्यते प्रेक्षकैः सह भवन्तः कवितानां आदानप्रदानं कर्तुं शक्नुवन्ति तथा च वीआर-सवारी-उड्डयन-मोटरसाइकिल-प्रकल्पस्य अन्तरिक्ष-समय-जादू-पेटिकायाः ​​अनुभवं कर्तुं शक्नुवन्ति। वाङ्ग होङ्गपेङ्गः अवदत् यत् स्थले स्थिताः सर्वे स्मार्ट-डिजिटल-उपकरणाः प्रेक्षकाणां कृते निःशुल्काः सन्ति ।

गुआंगझौ-नगरस्य महत्त्वपूर्णसांस्कृतिक-उद्योग-नगरस्य रूपेण तियानहे-मण्डलेन हालवर्षेषु राष्ट्रियसांस्कृतिक-अङ्कीकरण-रणनीत्याः सक्रियरूपेण प्रतिक्रिया दत्ता अस्ति तथा च डिजिटल-मनोरञ्जन-नगरस्य व्यवसायपत्रस्य निर्माणार्थं प्रतिबद्धम् अस्ति आँकडानुसारं २०२३ तमे वर्षे तियानहे-मण्डले निर्दिष्टाकारात् उपरि सांस्कृतिक-उद्यमानां संख्या नगरस्य कुलस्य २८.५% आसीत्, निर्दिष्टाकारात् उपरि सांस्कृतिक-उद्योगानाम् परिचालन-आयः नगरस्य कुलस्य ४०.१२% भागः आसीत् अस्य सम्मेलनस्य आयोजनेन तियानहे-मण्डले अपि च सम्पूर्णे ग्रेटर-बे-क्षेत्रे नूतन-डिजिटल-मनोरञ्जन-स्वरूपेषु विकासः अधिकः भविष्यति, तथा च राष्ट्रिय-सांस्कृतिक-डिजिटलीकरण-रणनीतेः महत्त्वपूर्णं पादं निर्मास्यति |.

"चीन-डिजिटल-मनोरञ्जन-सम्मेलनं न केवलं मम देशस्य डिजिटल-मनोरञ्जन-उद्योगस्य महत्त्वपूर्णः समागमः अस्ति, अपितु सांस्कृतिकमनोरञ्जन-उद्योगस्य, डिजिटल-प्रौद्योगिक्याः च गहन-एकीकरणस्य, अभिनव-विकासस्य च प्रवर्धनार्थं नूतनः आरम्भबिन्दुः अपि अस्ति संस्कृतिः मनोरञ्जन-उद्योग-सङ्घः, अवदत् यत् गुआंगझौ तियानहे-मण्डलं डिजिटलम् अस्ति एतत् मनोरञ्जन-उद्योगस्य विकासाय उच्चभूमिः अस्ति, यत्र अद्वितीयं भौगोलिकं स्थानं, समृद्धं सांस्कृतिकविरासतां, ठोस-औद्योगिक-आधारं च अस्ति चीनसंस्कृतिः मनोरञ्जनउद्योगसङ्घः अस्मिन् वर्षे आरभ्य तियानहेनगरे चीनस्य डिजिटलमनोरञ्जनसम्मेलनस्य स्थायिरूपेण स्थानं स्थापयितुं निर्णयं कृतवान् अस्ति।

साक्षात्कारः लेखनम् च : नाण्डु संवाददाता ज़िया जियावेन् तथा प्रशिक्षुः ली जियाटोंग