समाचारं

PS5 नवीनसंस्करणप्रणाली अद्यतनं प्रारब्धम्: अतिरिक्तं URL आमन्त्रणकार्यम्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ जुलै दिनाङ्के सोनी इत्यनेन PS5 सिस्टम् अपडेट् २४.०५-०९.६०.०० इति प्रकाशितम् । अस्य अद्यतनसङ्कुलस्य आकारः १.१९३GB अस्ति, यत् मुख्यतया विविधसामाजिककार्यं वर्धयति तथा च सामान्यफर्मवेयरस्थिरतासुधारं समावेशयति । तदतिरिक्तं केचन DualSense वायरलेस् नियन्त्रकाः अपि सॉफ्टवेयर अपडेट् प्राप्तवन्तः ।


खिलाडयः आमन्त्रयितुं संयोजनक्षेत्रस्य URL साझां कुर्वन्तु:

इदानीं भवान् अन्येषां क्रीडकानां कृते ऑनलाइन-क्षेत्रस्य URL साझां कृत्वा क्रीडायाः ऑनलाइन-क्षेत्रे सम्मिलितुं आमन्त्रयितुं शक्नोति ।

विशिष्टं कार्यं अस्ति: गेम कनेक्शन् क्षेत्रे ऑपरेशन कार्ड् उद्घाटयन्तु, "Share Link" इति चिनोतु, ततः लिङ्कं साझां कर्तुं QR कोडं स्कैन कर्तुं स्वस्य मोबाईल उपकरणस्य उपयोगं कुर्वन्तु।

एतत् विशेषता केवलं मुक्त-अनलाईन-क्षेत्रेषु एव उपलभ्यते येषु कोऽपि सम्मिलितुं शक्नोति, तथा च क्रमेण जुलै-मासस्य २४ दिनाङ्कपर्यन्तं सर्वेभ्यः क्रीडकेभ्यः प्रसारितं भविष्यति ।

स्वर-आज्ञा-समर्थन-क्रीडा-सहाय्यम् : १.

इदानीं स्वर-आदेशाः "Show Game Help" इति वदन् Game Help action card उद्घाटयितुं समर्थयन्ति ।

सम्प्रति Voice Commands (preview) केवलं आङ्ग्लभाषायां उपलभ्यते तथा च केवलं US तथा UK PlayStation Network खातानां खिलाडिभ्यः एव उपलभ्यते ।

प्रणाली कार्यक्षमता स्थिरता च सुधारः : १.

खिलाडयः सुचारुतरः अनुभवः भवतु इति सुनिश्चित्य प्रणालीसॉफ्टवेयरस्य कार्यक्षमतां स्थिरतां च सुदृढं कृतवान् ।

DualSense वायरलेस् नियन्त्रकस्य अद्यतनम्:

केषाञ्चन DualSense वायरलेस् नियन्त्रकाणां कृते तेषां स्थिरतां सुधारयितुम् उपकरणसॉफ्टवेयरं अद्यतनं कृतम् ।

उपयोक्तृ-अन्तरफलक-सुधाराः : १.

उपयोक्तृअनुभवस्य अधिकं अनुकूलनार्थं केषुचित् पटलेषु सन्देशप्रसारणं उपयोगिता च उन्नता ।