समाचारं

मस्कः विश्वस्य सर्वाधिकशक्तिशालिनः एआइ-सुपरकम्प्यूटरस्य निर्माणार्थं एकलक्षं एच्१०० गृह्णाति, ततः परं अग्रिम-पीढीयाः मॉडल्-प्रशिक्षणं आरभ्यते

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मिङ्ग्मिन् आओफेइ मन्दिरात् आगच्छति
Qubits |.सार्वजनिक खाता QbitAI

मस्कः विश्वस्य सर्वाधिकं शक्तिशाली एआइ क्लस्टरं निर्मितवान्!

विस्फोटकवार्ता आधिकारिकतया लाओ मा इत्यनेन एव ट्विट्टर् इत्यत्र घोषिता।

स्थानीयसमये प्रातः ४:२० वादने xAI, X, NVIDIA इत्यनेन संयुक्तरूपेण निर्मितस्य मेम्फिस् सुपरक्लस्टरस्य प्रशिक्षणं आरब्धम् अस्ति ।
इति भवतिएच्१०० इत्यस्य एकलक्षखण्डैः निर्मितम्, सम्प्रति विश्वस्य सशक्ततमः प्रशिक्षणसमूहः अस्ति!



अयं स्केलः विश्वस्य सर्वाधिकशक्तिशालिनः सुपरकम्प्यूटर् फ्रन्टियर् इत्येतत् दूरं अतिक्रान्तवान् ।

xAI इत्यस्य संस्थापकसदस्याः अनुवर्तनं कृतवन्तः यत् -

यदा वयं एकवर्षपूर्वं एतां कम्पनीं स्थापितवन्तः तदा अस्माकं लक्ष्यं त्रीणि लाभाः प्राप्तुं आसीत् : आँकडालाभः, प्रतिभालाभः, कम्प्यूटिङ्गलाभः च ।
अद्य आरभ्य अस्माकं त्रयः अपि सन्ति!



मस्कस्य पदस्य अन्तर्गतं एनवीडिया इत्यनेन सह निकटसम्बन्धं विद्यमानं, द्रवशीतलनप्रौद्योगिक्यां विशेषज्ञतां च विद्यमानं सुपरमाइक्रो अपि अभिनन्दनं प्रेषितवान् । अस्य संस्थापकः चार्ल्स लिआङ्गः अवदत् यत् -

वयं मस्क इत्यनेन सह इतिहासं रचयामः इति महत्।



तस्मिन् एव काले मस्कः अपि अवदत् यत् क्लस्टरस्य समाप्त्या अस्मिन् वर्षे विश्वस्य सशक्ततमस्य मॉडलस्य प्रशिक्षणार्थं महत्त्वपूर्णाः लाभाः प्राप्यन्ते।



पूर्ववक्तव्यानुसारं ग्रोक्-३-इत्यस्य प्रशिक्षणार्थं एकलक्षं एच्१००-विमानानाम् आवश्यकता वर्तते ।



△क्लस्टर ओवरहेड शॉट

तस्मात् अधिकं अस्मिन् वर्षे जूनमासे सः उक्तवान् यत् एच्१०० कृते १जीडब्ल्यू विद्युत्निवेशः न योग्यः इति । आगामिनि ग्रीष्मकाले ३,००,००० बी२००-विमानैः युक्तः समूहः उपयोगाय स्थापयितुं शक्यते ।



स्वयमेव निर्मिताः समूहाः अधिकं आत्मविश्वासयुक्ताः भवन्ति

अस्मिन् वर्षे मेमासे द इन्फॉर्मेशन इत्यनेन ज्ञापितं यत् मस्कः २०२५ तमस्य वर्षस्य पतनपर्यन्तं एकलक्ष एच्१०० इत्यनेन निर्मितं सुपरकम्प्यूटिङ्ग् क्लस्टरं निर्मास्य ओरेकल इत्यनेन सह सहकार्यं करिष्यति च

इदं ज्ञातं यत् xAI Oracle सर्वरं भाडेन दातुं १० अरब अमेरिकीडॉलर् निवेशयिष्यति।

तस्मिन् समये केचन जनाः अद्यापि प्रश्नं कुर्वन्ति स्म यत् आगामिवर्षे किमर्थं निर्मितं भविष्यति परन्तु अद्यापि पूर्वपीढीयाः प्रौद्योगिकीम् उपयुज्यन्ते?

एनवीडिया इत्यनेन नूतनस्य ब्लैकवेल् आर्किटेक्चरस्य आधारेण बी१००, बी२०० च प्रक्षेपणं कृतम्, यत् एच्१०० इत्यस्मात् दूरं अधिकं कुशलतया बृहत् मॉडल् प्रशिक्षितुं शक्नोति ।

इदानीं पश्यन् कदाचित् वार्तायां समयः गलतः अस्ति? अस्मिन् वर्षे यदि सम्पन्नं स्यात् तर्हि बहु अधिकं युक्तं स्यात्।



अधुना एव मस्कः सुपरकम्प्यूटिङ्ग्-क्लस्टर-निर्माणार्थं ओरेकल-सङ्गठनेन सह सहकार्यस्य समाप्तेः वार्तायां प्रतिक्रियां दत्तवान् ।

सः अवदत् यत् xAI इत्यनेन Grok-2 इत्यस्य प्रशिक्षणार्थं Oracle इत्यस्मात् २४,००० H100 संसाधनाः प्राप्ताः । प्रासंगिकवार्ता सिद्धयति यत् xAI तथा Oracle इत्येतयोः मध्ये सर्वरभाडासहकार्यम् अद्यापि निरन्तरं वर्तते।

परन्तु एकलक्ष-कार्ड-युक्तस्य एच्१००-क्लस्टरस्य निर्माणे वयं स्वयमेव निर्मितं मॉडलं चित्वा यथाशीघ्रं तस्य प्रचारं कृतवन्तः इति कथ्यते यत् एकलक्ष-कार्ड्-स्थापनार्थं केवलं १९ दिवसाः एव अभवन्

अस्माभिः स्वयमेव चक्रं ग्रहीतव्यम्।



पश्चात् वार्तायां ज्ञातं यत् डेल्, सुपर माइक्रो च मस्कस्य नूतनाः भागिनः अभवन् ।

डेल्-क्लबस्य मुख्यकार्यकारी, सुपरमाइक्रो-सीईओ च अद्यैव ट्वीट् कृतवन्तौ यत् सहकार्यं प्रचलति इति, तत्र डाटा-सेण्टरस्य छायाचित्रं अपि अन्तर्भवति ।



क्लस्टरनिर्माणप्रक्रियायां मस्कः स्वयमेव अस्य स्थलस्य दर्शनं कृतवान् ।

तस्मिन् एव काले ट्विट्टरे अपि प्रकाशितम् यत् ग्रोक् मेम्फिस्-नगरे प्रशिक्षणं कुर्वन् अस्ति, अगस्त-मासे ग्रोक्-२-इत्यस्य प्रारम्भः भविष्यति ।



ज्ञातव्यं यत् ओरेकल इत्यनेन पूर्वं यत्र क्लस्टरः स्थापितः तस्मिन् स्थाने विद्युत्प्रदायस्य विषये चिन्ता उक्तवती आसीत् ।

अनुमानानुसारं एकलक्ष एच्१०० यूनिट् कृते जालतः आवंटितस्य १५० मेगावाट् विद्युत् आवश्यकी भवति, परन्तु मस्क इत्यनेन एतस्याः समस्यायाः समाधानं कृतम् इति दृश्यते ।

नवीनतमवार्ता दर्शयति यत् वर्तमानक्लस्टरेन अस्थायीरूपेण ८ मेगावाट्-शक्तिः प्राप्ता अस्ति । अगस्तमासस्य प्रथमे दिने सम्झौते हस्ताक्षरं कृत्वा ५० मेगावाट् विद्युत् प्राप्तं भविष्यति। अधुना ३२,००० कार्ड्स् ऑनलाइन सन्ति तथा च चतुर्थे त्रैमासिके शतप्रतिशतम् ऑनलाइन भविष्यन्ति - GPT-5 स्केल मॉडल् प्रशिक्षणसञ्चालनस्य समर्थनार्थं पर्याप्तम्।



संक्षेपेण, यत् निश्चितं तत् अस्ति यत् एआइ-दिग्गजाः सर्वे मन्यन्ते यत् कम्प्यूटिंग्-शक्तिं स्वहस्ते धारयितुं अधिकं विश्वसनीयं भवति, तदर्थं च उन्मत्तधनं व्ययितुं योग्यम् अस्ति

व्यय-अनुमानेन प्रत्येकस्य एच्१०० मूल्यं प्रायः ३०,०००-४०,००० अमेरिकी-डॉलर् भवति । मस्कस्य सुपरकम्प्यूटिङ्ग् क्लस्टरस्य मूल्यं ४ अर्ब अमेरिकीडॉलर् (२९ अरब आरएमबी-अधिकस्य बराबरम्) भविष्यति ।

पूर्वं वार्तायां उक्तं यत् माइक्रोसॉफ्ट्, ओपनएइ च "स्टारगेट्" इति नामकं १०० अरब अमेरिकीडॉलर्-रूप्यकाणां आँकडा-केन्द्र-प्रकल्पं विकसयन्ति ।

विषये परिचितानाम् अनुसारं ओरेकल-माइक्रोसॉफ्ट-योः मध्ये एकलक्षं बी२००-इत्येतत् सम्मिलितं सौदान् क्रियते । आगामिनि ग्रीष्मकालपर्यन्तं समूहः सज्जः भवितुम् अर्हति।

तदतिरिक्तं मेटा-संस्थायाः विलासिता-सुपरकम्प्यूटिङ्ग्-क्लस्टराः अपि सन्ति, एडब्ल्यूएस-सदृशाः क्लाउड्-विक्रेतारः अपि आँकडा-केन्द्रेषु अधिकं निवेशं कृतवन्तः

सन्दर्भाः : १.
[1]https://x.com/elonmusk/status/1810727394631950752
[2]https://x.com/elonmusk/status/1815325410667749760
[3]https://x.com/dylan522p/status/1815494840152662170
[4]https://x.com/MichaelDell/status/1803385185984974941