समाचारं

संगठनस्य प्रतिवेदनम् : राष्ट्रियफैशनब्राण्ड्-समूहानां त्रीणि सहायकशक्तयः

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता याङ्ग पिंगः शेन्झेन्-नगरात् वृत्तान्तं दत्तवान्

राष्ट्रीयभावनाम् उत्तमं पारम्परिकसंस्कृतिं च वहति इति प्रवृत्तिरूपेण, अन्तिमेषु वर्षेषु "राष्ट्रीयप्रवृत्ति" उत्पादैः निवासिनः जीवने उपभोगे च नूतनानि उष्णस्थानानि प्रेरितानि सन्ति

"२०२४ तमे वर्षे चीनस्य गुओचाओ अर्थव्यवस्थायाः विकासस्थितेः उपभोगव्यवहारस्य च सर्वेक्षणप्रतिवेदनस्य अनुसारं" चीनस्य गुओचाओ अर्थव्यवस्थायाः बाजारस्य आकारः २०२३ तमे वर्षे २ खरब युआन् यावत् भविष्यति, यत् वर्षे वर्षे ९% वृद्धिः भविष्यति, तथा च अपेक्षा अस्ति २०२८ तमे वर्षे ३ खरब युआन् अधिकं भवितुं ।

असंख्यासु राष्ट्रियफैशनब्राण्ड्षु के नूतनानां उपभोगस्य उच्चगुणवत्तायुक्तानां च घरेलुपदार्थानाम् प्रतिनिधिः भवितुम् अर्हन्ति? विभिन्नानां ब्राण्ड्-समूहानां ब्राण्ड्-मूल्यं किम् ?

२३ जुलै दिनाङ्के हुरुन् रिसर्च इन्स्टिट्यूट् तथा शेन्झेन् यांतियन् डिस्ट्रिक्ट् इत्यनेन "२०२४ शेन्झेन् यांतियन् डिस्ट्रिक्ट् हुरुन् शीर्ष १०० राष्ट्रियफैशनब्राण्ड्स् सूची" ("सूची" इति उच्यते, यत् उदयमानदेशेषु स्थानान्तरितम् अस्ति) इति शीर्षत्रयेषु ट्रेण्डी ब्राण्ड्षु हुवावे, BYD, Li Ning च शीर्षत्रयेषु क्लासिकराष्ट्रीयप्रवृत्तिब्राण्ड्षु अभवत् ।

हुरुन् रिपोर्ट् इत्यस्य अध्यक्षः मुख्यः शोधपदाधिकारी च हुरुन् रिपोर्ट् इत्यस्य मतं यत् “एकं सफलं राष्ट्रियफैशनब्राण्ड् त्रयाणां प्रमुखकारकाणां समर्थनं भवति एकं स्थानीयसांस्कृतिकविरासतां वा प्रौद्योगिकीविरासतां, अपरं ब्राण्डस्य एव कठिनशक्तिः, या चीनस्य आत्मविश्वासं दर्शयितुं शक्नोति, तृतीयं च युवानां उपभोक्तृणां शक्तिः।

"सूची" चीनदेशे भौतिकं उत्पादं प्रदातुं शक्नुवन्ति इति राष्ट्रियफैशनब्राण्ड्-समूहः सूचीबद्धः अस्ति , नवीनता तथा अन्ये आयामाः शीर्ष 100 ब्राण्ड्-समूहाः सूचीबद्धाः सन्ति तथा च द्वयोः समूहयोः विभक्ताः सन्ति: 2000 तमे वर्षे स्थापिताः TOP 80 उदयमानाः राष्ट्रिय-फैशन-ब्राण्डाः तथा 2000 तमे वर्षात् पूर्वं स्थापिताः TOP 20 क्लासिक-राष्ट्रीय-फैशन-ब्राण्ड्-समूहाः

सूचीस्थानां ब्राण्ड्-समूहानां औसत-आयुः २० वर्षाणि अस्ति २००० तमे वर्षे ५४ वर्षाणि यावत् । सूचीयां ब्राण्ड् मुख्यतया बृहत् उपभोक्तृ-उद्योगेभ्यः आगच्छन्ति, यत्र खाद्य-पेय-उद्योगाः, दैनिक-रसायनानि, वस्त्राणि इत्यादयः सन्ति, तथैव चीनस्य स्मार्ट-निर्माणस्य वाहन-निर्माणं, उपभोक्तृ-इलेक्ट्रॉनिक्स्, गृह-उपकरणं, अन्ये च आदर्श-उद्योगाः च सन्ति