समाचारं

अमेरिकीदेशः मेक्सिकोदेशं वर्षद्वयेन अन्तः अर्धचालकनिवेशस्य विस्तारं कर्तुं आग्रहं करोति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ जुलै दिनाङ्के ब्लूमबर्ग्-पत्रिकायाः ​​अनुसारं मेक्सिकोदेशस्य संयुक्तराज्यसंस्थायाः अन्तर्राष्ट्रीयविकाससंस्थायाः (USAID) निदेशिका जेने थॉमस इत्यस्याः कथनमस्ति यत् मेक्सिकोदेशेन आगामिवर्षद्वये अर्धचालक-उद्योगे निवेशस्य विस्तारः करणीयः, पर्याप्तजलप्रदायः ऊर्जा-आपूर्तिः च सुनिश्चिता कर्तव्या इति to enterprises in order to देशान्तरस्पर्धायां लाभस्य हानिः परिहरितुं।

USAID/Mexico’s National Development Cooperation Strategy (CDCS) USAID आधिकारिकजालस्थलम्

थॉमसः अवदत् यत् उत्तरे मध्ये च मेक्सिकोदेशे पूर्वमेव इलेक्ट्रॉनिक्सनिर्माणं भवति तथा च अल्पकालीनरूपेण अर्धचालक-उद्योगे नूतननिवेशं प्राप्तुं सर्वोत्तमरूपेण उपयुक्ताः सन्ति, यदा तु मेक्सिकोदेशे उत्पादनशृङ्खलायाः न्यूनलाभयुक्तेषु भागेषु भागं ग्रहीतुं क्षमता अपि अस्ति, यत्र परीक्षणं, संयोजनं च अस्ति .

जुलैमासस्य १७ दिनाङ्के अमेरिकीविदेशसचिवः ब्लिन्केन् मेक्सिकोसहितस्य विभिन्नदेशानां विदेशमन्त्रिभिः सह मिलित्वा चिप्-उद्योगे लैटिन-अमेरिका-देशस्य भूमिकां सुदृढां कर्तुं प्रवर्धयितुं चर्चां कृतवान्

अन्तिमेषु वर्षेषु यथा महाशक्तिप्रतिद्वन्द्वता तीव्रताम् अवाप्तवती भूराजनीतिकसङ्घर्षाः च बहुधा भवन्ति, तथैव अमेरिकादेशेन वैश्वीकरणस्य "प्रतिप्रवाहः" प्रस्थापितः, तथाकथितस्य "आपूर्तिशृङ्खलाभंगुरतायाः समाधानस्य" बहानारूपेण उपयोगेन कम्पनीभ्यः व्यापारं बहिः प्रदातुं प्रोत्साहयितुं समीपस्थेषु देशेषु अथवा समीपस्थेषु प्रदेशेषु समानभूगोलः, समयक्षेत्राणि, भाषाः च सन्ति , अर्थात् “अपतटीय-आउटसोर्सिंग्” इत्यस्य स्थाने “नियर-शोरिंग्-आउटसोर्सिंग्” इति । अमेरिकादेशस्य प्रतिवेशिनः इति नाम्ना मेक्सिकोदेशः अपूर्वविकासस्य अवसरानां सम्मुखीभवति ।

अमेरिकी वाणिज्यविभागस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे मेक्सिकोदेशात् अमेरिकीआयातस्य कुलमात्रायां वर्षे वर्षे ५% वृद्धिः अभवत्, यत् ४७५ अरब डॉलरं यावत् अभवत् तस्मिन् एव काले चीनदेशात् कुलम् अमेरिकी-आयातं प्रायः २०% न्यूनीकृत्य ४२७ अब्ज डॉलरं यावत् अभवत् । २० वर्षाणाम् अधिककालात् प्रथमवारं मेक्सिकोदेशः चीनदेशं अतिक्रम्य अमेरिकादेशं आयातितवस्तूनाम् बृहत्तमः स्रोतः अभवत् ।

थोमसः मेक्सिकोनगरे जुलैमासस्य २२ दिनाङ्के साक्षात्कारे अवदत् यत्, “स्पर्धा आरब्धा, एतत् एव भवति, निकटतटं च केवलं मेक्सिकोदेशः एव नास्ति-कोस्टा रिका-पनामा-देशयोः अपि अमेरिका-देशस्य अतीव समीपे अस्ति, तेषां विकासस्य आधाराः अनुभवः च समानाः सन्ति अस्मिन् विपण्यां च प्रतिस्पर्धात्मकता” इति ।

तदतिरिक्तं एशियादेशाः अपि सक्रियरूपेण वैश्विकहितस्य लाभं गृहीत्वा आपूर्तिस्रोतानां विविधतां गृह्णन्ति "अत एव वयं वर्षद्वयं वदामः - यतोहि वयं देशाः द्रुतगत्या प्रगतिम् अकुर्वन् पश्यामः" इति थोमसः स्पष्टीकरोति।

अमेरिकी-अन्तर्राष्ट्रीयविकास-संस्थायाः, अमेरिकी-मेक्सिको-विज्ञान-प्रतिष्ठानेन (FUMEC) प्रस्तावितायाः योजनायाः अनुसारं २०२२ तमस्य वर्षस्य तुलने मेक्सिको-राज्यैः मुख्यतया एशिया-देशात् आयातानां अर्धचालकानाम् परिमाणं ३०.९४ अरब अमेरिकी-डॉलर्-पर्यन्तं न्यूनीकर्तुं शक्यते यद्यपि उत्पादनं संयुक्तराज्ये केन्द्रीकृतं भविष्यति तथापि कैलिफोर्निया, जालिस्को इत्यादीनि राज्यानि मूलभूतमध्यस्तरीयचिपडिजाइन इत्यादिषु प्रक्रियासु सहभागितायाः विस्तारं कर्तुं शक्नुवन्ति

FUMEC इत्यस्य मुख्यकार्यकारी Eugenio Marin इत्यनेन उक्तं यत् अपेक्षितं यत् प्रत्येकस्य कम्पनीयाः मेक्सिकोदेशे पैकेजिंग्, असेंबली, परीक्षणप्रक्रियाः स्थापयितुं प्रायः २० लक्षतः ५० अमेरिकी डॉलरपर्यन्तं निवेशस्य आवश्यकता भविष्यति येषु अल्पकालीनरूपेण विकासस्य स्थानं भवति।

अन्तिमेषु वर्षेषु राष्ट्रपतिः जो बाइडेन् प्रशासनेन चीनीयकम्पनीभिः सह स्पर्धां कुर्वन् चिप्-निर्माणस्य विस्तारं कर्तुं प्रयत्नः कृतः, मेक्सिकोदेशः निकट-शोरिङ्ग-निवेशस्य शीर्ष-विकल्पः अभवत् थॉमसः अवदत् यत् शैक्षणिककार्यक्रमेभ्यः अमेरिकीचिप्-अधिनियमेन प्रदत्तस्य किञ्चित् वित्तपोषणस्य उपयोगः मेक्सिकोदेशस्य छात्राणां विद्वांसस्य च प्रशिक्षणार्थं कर्तुं शक्यते।

"वित्तपोषणं तत्र अस्ति अतः अस्माभिः सर्वकारस्य कार्यवाही द्रष्टव्या, अतः एव अस्माकं कृते पूर्वमेव षट् राज्यानि सन्ति येषु सक्षमवातावरणस्य निर्माणे महती प्रगतिः अभवत्" इति थोमसः अवदत्, "अर्धचालकाः निकटसोरिंग् इत्यस्य भागाः सन्ति। अतः। अस्माभिः द्रष्टव्यं यत् राज्यानि नगराणि च जलप्रदायस्य ऊर्जानिर्माणे च अधिकं निवेशं कुर्वन्ति सौभाग्येन मेक्सिकोदेशे सूर्यप्रकाशः प्रचुरः अस्ति, अतः अत्र बहवः अवसराः सन्ति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।