समाचारं

रूसस्य पाइपलाइन प्राकृतिकवायुनिर्यातः चीनदेशं प्रति जूनमासे अभिलेखं प्राप्तवान्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन जुलैमासस्य २३ दिनाङ्के समाचारः २३ जुलै दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं चीनदेशस्य सीमाशुल्कदत्तांशस्य विश्लेषणेन ज्ञातं यत् जूनमासे चीनदेशं प्रति रूसस्य पाइपलाइनप्राकृतिकगैसनिर्यातः ७३७ मिलियन अमेरिकीडॉलर् अभवत्, यत् अभिलेखात्मकं उच्चतमम् अस्ति

जूनमासे चीनदेशं प्रति रूसस्य पाइपलाइनप्राकृतिकवायुनिर्यासः मासे मासे ३.४%, वर्षे वर्षे २९% च वर्धितः । अतः पूर्वं एतत् आकङ्कणं केवलं द्विवारं ७० कोटि अमेरिकीडॉलर् अतिक्रान्तम् आसीत्, अस्मिन् वर्षे फेब्रुवरी-मे-मासेषु, प्रत्येकं ७१३ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां निर्यातः अभवत् ।

अस्मिन् वर्षे प्रथमार्धे चीनदेशं प्रति रूसस्य पाइपलाइनप्राकृतिकवायुनिर्यातः वर्षे वर्षे १७.४% वर्धितः, प्रायः ४ अरब अमेरिकीडॉलर् यावत् अभवत्, यदा तु गतवर्षस्य प्रथमार्धे ३.४ अरब अमेरिकीडॉलर् अभवत्

अस्मिन् वर्षे प्रथमार्धे तुर्कमेनिस्तानदेशः चीनदेशाय बृहत्तमः पाइपलाइनप्राकृतिकवायुसप्लायरः अभवत्, यत्र निर्यातस्य मूल्यं ४.८ अब्ज अमेरिकीडॉलर् अभवत् । (संकलित/लि रण) २.

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २९ दिनाङ्के राष्ट्रियपाइपलाइन-जालस्य ताङ्गशान-सम्पर्क-संपीडक-स्थानके श्रमिकाः कार्यं कृतवन्तः (ड्रोन्-चित्रम्) । राष्ट्रियपाइपलाइनजालस्य ताङ्गशान् संपर्कसंपीडकस्थानकं चीन-रूसपूर्वरेखाप्राकृतिकगैसपाइपलाइनस्य मध्यभागस्य संपर्कसंपीडकस्थानकम् अस्ति (सिन्हुआ न्यूज एजेन्सी)