समाचारं

"अर्गोनॉट्" चन्द्र-अवरोहण-विमानं २०३१ तमे वर्षे प्रक्षेपणं भविष्यति, येन स्वतन्त्र-यूरोपीय-चन्द्र-अवरोहण-युगस्य आरम्भः भविष्यति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २३ जुलै दिनाङ्के ज्ञापितं यत् यूरोपीय-अन्तरिक्ष-एजेन्सी (ESA) इत्यनेन जारीकृतेन विकास-निविदायां ज्ञातं यत् विकासाधीनः "आर्गोनॉट्" इति चन्द्र-अवरोहणस्य २०३१ तमे वर्षे प्रक्षेपणं भविष्यति, येन स्वतन्त्र-यूरोपीय-चन्द्र-अवरोहणस्य नूतनयुगं उद्घाट्यते


रोबोट्-लैण्डरस्य नाम "आर्गोनॉट्" इति अस्ति, एरियान् ६ रॉकेट्-यानेन उड्डीयेत इति अपेक्षा अस्ति । ज्ञातव्यं यत् एरियान् ६ रॉकेटः बहुविधविलम्बं अनुभवित्वा ९ जुलै दिनाङ्के प्रथमं उड्डयनं सफलतया कृतवान् ।

आईटी हाउसस्य अनुसारं 1999 .ईएसए आशास्ति यत् आर्गोनॉट् बहुवारं चन्द्रे मालवस्तुं वैज्ञानिकयन्त्राणि च वितरितुं समर्थः भविष्यति . मिशनविवरणानुसारं अयं लैण्डरः भविष्यस्य अन्तरिक्षयात्रिकाणां कृते भोजनं जलं च सहितं २१०० किलोग्रामपर्यन्तं भारयुक्तं मालम् चन्द्रपृष्ठस्य कस्मिन् अपि स्थाने १०० मीटर् अन्तः समीचीनं वितरितुं शक्नोति आर्गोनौट् चन्द्रस्य प्रायः कस्मिन् अपि क्षेत्रे अवतरितुं शक्नुवन्ति, प्रतिबन्धं विना ।


ईएसए २०३० तमे दशके पञ्च आर्गोनॉट्-मिशनं कर्तुं अपेक्षते, यत्र प्रत्येकं मिशनं प्रक्षेपणात् अवरोहणपर्यन्तं सप्ताहात् एकमासपर्यन्तं समयः भवति । चन्द्रस्य अवरोहणस्य मुख्यतया त्रयः भागाः सन्ति : चन्द्रं प्रति उड्डयनस्य अवरोहणस्य च उत्तरदायी पेलोड्, यः रोवरं, वैज्ञानिकयन्त्राणि वा अन्ये उपकरणानि वा वहितुं शक्नोति, अन्ययोः कृते अन्तरफलकरूपेण कार्यं कुर्वन् मालवाहनमञ्चः च घटकाः ।

यूरोपीय-अन्तरिक्ष-उड्डयन-जालस्थलेन ज्ञापितं यत् ईएसए-संस्थायाः तथाकथितस्य "यूरोपीय-चन्द्र-चार्जिंग-स्थानकस्य" विषये शोधं सम्पन्नम् अस्ति, यत् आर्गोनौट्-नौकायां प्रक्षेपणं भविष्यति, चन्द्रे गैस-स्थानकरूपेण कार्यं च करिष्यति