समाचारं

"एलियन" इत्यस्य पूर्वादेशानां संख्या प्रथमसप्ताहे २८ लक्षं अतिक्रान्तवती! विदेशिभिः एनिमे GTA इति नाम्ना प्रसिद्धम्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी मीडिया playground.ru इत्यस्य अनुसारं "टॉवर" इत्यस्य विकासकेन Hotta Studio इत्यनेन गतसप्ताहे विमोचितं नूतनं मुक्तविश्वस्य RPG कृतिः "Alien" विदेशेषु ध्यानं आकर्षितवान् अस्ति।


समाचारानुसारं "एलियन्" इत्यस्य पूर्वपञ्जीकरणात् सप्तदिनात् न्यूनेन समये २८ लक्षाधिकाः क्रीडकाः पञ्जीकरणं कृतवन्तः । मीडिया इत्यनेन सूचितं यत् "एलियन्" इत्यस्य एतावत् नेत्रयोः आकर्षकत्वस्य कारणं मुख्यतया अस्ति यत् क्रीडायाः गेमप्ले प्रसिद्धस्य GTA श्रृङ्खलायाः स्मरणं जनयति । एनिमे-शैल्याः महानगरीय-मुक्त-जगति एषा क्रीडा स्थापिता अस्ति यत्र अनेके पात्राणि, क्रियाकलापाः, कार्याणि, स्वस्य वाहनस्य चालनस्य, अनुकूलनस्य च क्षमता च अस्ति । मीडिया इत्यनेन एतत् ग्राण्ड् थेफ्ट् ऑटो इत्यस्य विशेषतानां सादृश्यम् इति उक्तम् ।



"Alien" इत्यस्य निर्माणं Unreal Engine 5 इत्यस्य उपयोगेन भवति, सम्प्रति विकासाधीनम् अस्ति । बहुकालपूर्वं न, अधिकारी भरणस्य घोषणां कृतवान्, यत्र मुख्यतया अनुसंधानविकासस्य वितरणकर्मचारिणां च नियुक्तिः अभवत् ।