समाचारं

९०,००० युआन्-अङ्कात् अधः पतित्वा लिथियमकार्बोनेट्-मूल्यानां अन्वेषणस्य स्थानं अद्यापि अस्ति ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता |

९०,००० युआन् इत्यस्मात् अधः पतित्वा लिथियमकार्बोनेट् इत्यस्य मूल्यक्षयः न स्थगितः ।

शङ्घाई इस्पातसङ्घस्य आँकडानि दर्शयन्ति यत् बैटरी-श्रेणीयाः लिथियमकार्बोनेट्-इत्यस्य प्रतिटनस्य मूल्यं नवकार्यदिनानि यावत् क्रमशः ९०,००० युआन्-तः न्यूनं वर्तते, तस्य न्यूनता च निरन्तरं भवति २३ जुलै दिनाङ्के बैटरी-स्तरीयस्य लिथियमकार्बोनेट् इत्यस्य औसतमूल्यं ८५,५०० युआन्/टन इति ज्ञातम्, यत् गतवर्षस्य समानकालस्य अपेक्षया ७०% अधिकं न्यूनम्

बैटरी-श्रेणीयाः लिथियमकार्बोनेट् नूतन ऊर्जा-लिथियम-बैटरी-निर्माणार्थं महत्त्वपूर्णः कच्चा मालः अस्ति ।

अद्यापि आपूर्ति-माङ्गयोः असन्तुलनं लिथियमकार्बोनेट्-मूल्ये न्यूनतायाः अस्य चक्रस्य मूलकारणम् अस्ति ।

"आपूर्तिपक्षे निरन्तरसाक्षात्कारः अन्त्यप्रयोगवाहनवृद्धौ मन्दतायाः सह मिलित्वा लिथियमकार्बोनेट्-सञ्चयस्य कारणं जातम्, तथा च मूल्यप्रदर्शने फुबाओ-न्यू-संस्थायाः लिथियम-कच्चामाल-विश्लेषकः लियू-जिओमिन्-इत्यस्य निरन्तरं पतनं जातम् ऊर्जा इति जिमियन न्यूज इत्यस्मै अवदत्।

माङ्गपक्षे घरेलुनवीनशक्तिवाहनानि उपभोगार्थं बहिः ऋतुकाले प्रविष्टानि, माङ्गवृद्धिः च मन्दतां प्राप्तवती । तदतिरिक्तं विदेशेषु नवीनऊर्जावाहनविपण्यं मन्दं वर्तते, यूरोप-अमेरिका-इत्यादीनां देशैः चीनीयविद्युत्वाहनानां उपरि अतिरिक्तशुल्कं स्थापितं, यत् चीनस्य विद्युत्वाहननिर्यातस्य कृते हानिकारकं भविष्यति

आपूर्तिपक्षे कैक्सिन् फ्यूचर्स रिसर्च इत्यनेन सूचितं यत् अधिकांशः लिथियमलवणसंयंत्रः वर्तमानकाले सक्रियं उत्पादनं निर्वाहयति तथा च आपूर्तिः निरन्तरं वर्धते।

Xinchen Consulting lithium battery researcher Qian Yi इत्यनेन प्रदत्तस्य आँकडानुसारं लिथियम कार्बोनेट् मार्केटस्य वर्तमानसञ्चितसूची ११०,००० टन अतिक्रान्तवती अस्ति, तथा च अधःप्रवाहस्य प्रतीक्षा-दृष्टि-भावना स्पष्टा अस्ति, ते च मुख्यतया न्यून-सूचीभिः सह कार्यं कुर्वन्ति

किआन् यी इत्यनेन दर्शितं यत् जुलाई-अगस्त-मासयोः साल्ट-लेक् इत्यस्य उच्च-उत्पादन-कालः भविष्यति, तथा च तृतीय-त्रिमासे नूतनानां विदेश-परियोजनानां उत्पादन-क्षमता अपि विमोचिता भविष्यति "अस्मिन् वातावरणे अधिकांशः औद्योगिकग्राहकाः लघुविक्रयणं, हेजिंग् च केन्द्रीभवन्ति, यत्र गोदामस्य प्राप्तिः ३४,००० यावत् भवति, मूल्यपुनर्उत्थानस्य मुख्यप्रतिरोधः भवति

लिथियमकार्बोनेट् मूल्येषु न्यूनतायाः कारणेन अधःप्रवाहकम्पनीभ्यः अपस्ट्रीमलाभः प्राप्तः । लिथियम-लवण-उद्योगस्य एकः अन्तःस्थः जिमियन-न्यूज-सञ्चारमाध्यमेन अवदत् यत् लिथियम-कार्बोनेट्-मूल्यानां न्यूनता प्रथमं केषाञ्चन अधिक-लाभ-युक्तानां अपस्ट्रीम-परियोजनानां प्रभावं करिष्यति, येषु उत्पादन-निलम्बनस्य सामना कर्तुं शक्यते

मिस्टील्-आँकडानां अनुसारं जुलैमासे तया सर्वेक्षणं कृतानां ४२ लिथियम-लवण-नमूना-कम्पनीनां मध्ये ७ कम्पनयः अनुरक्षणार्थं उत्पादनं स्थगितवन्तः । समग्रतया यदि अन्येषां लिथियमलवणकम्पनीनां उत्पादनवृद्धिः न गृह्यते तर्हि सर्वेक्षणनमूनाकम्पनीनां उत्पादननिरोधेन, परिपालनेन च जुलैमासे मासे मासे १४०० टनपर्यन्तं उत्पादनस्य न्यूनता भविष्यति इति अपेक्षा अस्ति।

किआन् यी इत्यनेन लिथियम बैटरी उद्योगशृङ्खलायाः दृष्ट्या विश्लेषणं कृतम् यत् लिथियमकार्बोनेट् मूल्येषु न्यूनतायाः कारणेन अपस्ट्रीम लिथियम खननकम्पनीनां लाभः क्षीणः अभवत्, उच्चलाभस्य खानिनिर्माणस्य वा विस्तारस्य वा उत्साहः दुर्बलः अभवत्, नूतनाः परियोजनाः च अभवन् विलम्बितम् लिथियम कार्बोनेट कम्पनयः स्वयं धनहानिस्य कगारे सन्ति, तथा च केचन उद्यमाः सक्रियरूपेण उत्पादनं सीमितुं बाध्यन्ते तथा च मध्यप्रवाहे कैथोडसामग्रीकारखानानि तुल्यकालिकरूपेण कठिनाः सन्ति वा लिथियमः उदयति वा पतति वा, तेषां धनहानिः अपि भविष्यति, केवलं अधिकं आवेदनं कर्तुं शक्नुवन्तिभविष्याणिजोखिमं परिहरितुं हेजिंग्।

लिथियमकार्बोनेट् मूल्येषु न्यूनतायाः प्रभावेण लिथियमकम्पन्योः प्रदर्शने सामान्यतया वर्षस्य प्रथमार्धे न्यूनता अभवत् । जिमियन न्यूज इत्यस्य अपूर्ण-आँकडानां अनुसारं लिथियम-बैटरी-उद्योग-शृङ्खलायां १४ अपस्ट्रीम-कम्पनीषु १२ येषु वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनस्य पूर्वानुमानं प्रकटितम् अस्ति, तेषु ९ कम्पनीषु तेषां शुद्धलाभस्य न्यूनता अभवत् ६०% अधिकं ।

तेषु प्रमुखौ लिथियमराजौ-तिआन्की लिथियम-उद्योगः (002466.SZ) तथा गन्फेङ्ग् लिथियम-उद्योगः (002460.SZ)-इत्येतयोः सर्वाधिकं हानिः अभवत् पूर्वस्य वर्षस्य प्रथमार्धे ४.८८ अब्जतः ५.५३ अब्ज युआन् यावत् हानिः भविष्यति, उत्तरस्य च ७६ कोटितः १.२५ अरब युआन् यावत् हानिः भविष्यति इति अपेक्षा अस्ति

लियू जिओमिन् इत्यस्य भविष्यवाणीनुसारं तृतीयत्रिमासे सुवर्णस्य, रजतस्य, रजतस्य च मूल्यानां कृते अद्यापि विपण्यं प्रतीक्षां करोति तथापि आपूर्तिपक्षस्य निरन्तरविमोचनस्य कारणात् लिथियमकार्बोनेट् मूल्येषु पुनः उत्थानस्य अतिक्रमणं कठिनम् अस्ति अपेक्षाः । चतुर्थे त्रैमासिके लिथियमस्य मूल्येषु दबावः वर्धितः अस्ति तथा च आघातानां अधोगतिप्रवृत्तिः निर्वाहयिष्यति।

किआन् यी इत्यस्य अपि एतादृशं मतम् अस्ति । सः अवदत् यत्, "वर्षस्य उत्तरार्धे लिथियमकार्बोनेट् इत्यस्य मूल्ये मुख्यतया उतार-चढावः अभवत्, पतनं च अभवत् । जुलै-अगस्त-मासेषु तलम् आहतः, सेप्टेम्बर-अक्टोबर्-मासेषु पुनः उच्छ्रितः, वर्षस्य अन्ते समीपे पुनः दुर्बलः अभवत् । उच्चताः च वर्षस्य उत्तरार्धे निम्नताः पूर्वार्धवर्षापेक्षया न्यूनाः भविष्यन्ति।"

दीर्घकालं यावत् किआन् यी इत्यस्य मतं यत् लिथियमकार्बोनेट् इत्यस्य वर्तमानमूल्यं अद्यापि अधोगतिप्रवृत्तौ अस्ति, तथा च उत्पादनक्षमतां स्वच्छं कर्तुं अद्यापि समयः स्यात्