समाचारं

२५ जुलै दिनाङ्के प्रदर्शिता एच् एम डी ब्राण्ड् इत्यस्य भारते प्रथमा मोबाईलफोनश्रृङ्खला क्रेस्ट् पूर्वतापनं आरभते

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २३ जुलै दिनाङ्के ज्ञापितं यत् एच् एम डी इत्यनेन अद्य उत्पादस्य वार्म-अप आरब्धम् अस्ति तथा च २५ जुलै दिनाङ्के भारते एच् एम डी क्रेस्ट्, एच् एम डी क्रेस्ट् मैक्स च समाविष्टानां मोबाईलफोनानां क्रेस्ट् श्रृङ्खलां विमोचयिष्यति इति घोषितम्।

पूर्वं तापयतु

अमेजन इण्डिया इत्यस्य आधिकारिकजालस्थले पूर्वावलोकनविवरणानुसारं एच् एम डी क्रेस्ट् स्मार्टफोन् ग्लास बैक शेल् इत्यस्य उपयोगं करिष्यति, पोर्ट्रेट् शूटिंग् मोड् इत्यत्र ध्यानं दास्यति, मरम्मतं च सुलभं भविष्यति।


एच् एम डी क्रेस्ट् स्मार्टफोनस्य डिजाइनः अद्यापि पूर्णतया न प्रकाशितः, परन्तु अमेजन इत्यत्र कतिपयेभ्यः चित्रेभ्यः न्याय्यं चेत्, अपेक्षा अस्ति यत् स्मार्टफोनः सर्कुलर् कैमरा मॉड्यूल्, अग्रे सेल्फी कैमरे कृते कटआउट् च सह आगन्तुं शक्नोति।


धावन स्कोर

आईटी हाउस् इत्यनेन सार्वजनिकसूचनाः जाँचिताः, ततः ज्ञातं यत् एच् एम डी क्रेस्ट् इदानीं GeekBench बेन्चमार्क डाटाबेस् मध्ये प्रकटितः अस्ति ।


HMD Crest फ़ोन् 8GB मेमोरी इत्यनेन सुसज्जितः अस्ति, तथा च मदरबोर्डस्य कोडनाम "Arrow" इति विनिर्देशात् न्याय्यं चेत्, एषः Qualcomm Snapdragon 6 Gen 3 प्रोसेसरः भवितुम् अर्हति ।