समाचारं

भारत, आकस्मिक !

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार टेलर

भ्रातरः भगिन्यः च अद्यतनविपण्ये त्रयः प्रमुखाः सूचकाङ्काः न्यूनाः अभवन्, अपराह्णे द्वौ वादने च अकस्मात् "मन्दी" अभवन्

किं जातम् इति पश्यामः ।

एकः भागः अधः उद्घाट्यते, अधः गच्छति च

अद्य त्रयः प्रमुखाः सूचकाङ्काः न्यूनाः अभवन्, न्यूनाः च अभवन्, अपराह्णे शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के १.६% अधिकं न्यूनता, चिनेक्स्ट्-सूचकाङ्कः विलम्बेन व्यापारे ३% अधिकं पतितः, विज्ञान-प्रौद्योगिकी-नवीनीकरण-५० सूचकाङ्कः च ४% अधिकं न्यूनः अभवत् । . समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के १.६५%, शेन्झेन्-घटकसूचकाङ्के २.९७%, चिनेक्स्ट्-सूचकाङ्के च ३.०४% न्यूनता अभवत् ।


द्वयोः नगरयोः कुलम् ५६८ स्टॉक्स् वर्धिताः, ४,६७२ स्टॉक्स् च पतिताः ।


DRGs अवधारणा स्टॉक्स् अपराह्णे भग्नाः, वाण्डा इन्फॉर्मेशन, हेरेन् टेक्नोलॉजी, गुओके हेङ्ग्ताई, सैली मेडिकल, हेफू चाइना इत्यादीनां स्टॉक्स् इत्यस्य दैनिकसीमाः मारिताः। समाचारे राष्ट्रियचिकित्सासुरक्षाप्रशासनस्य कार्यालयेन रोगसमूहस्य रोगप्रकारस्य च स्कोरस्य आधारेण भुगतानयोजनायाः २.० संस्करणस्य निर्गमनस्य विषये सूचना जारीकृता तथा च नगरात् बहिः चिकित्सायाः समावेशस्य अन्वेषणं कृत्वा सम्बन्धितकार्यं अधिकं प्रवर्धयति व्ययस्य डीआरजी/डीआईपी प्रबन्धनस्य व्याप्तेः। योग्यप्रान्तान् प्रोत्साहयन्तु यत् ते प्रान्तस्य अन्तः अन्येषु स्थानेषु चिकित्साचिकित्सायाः कृते डीआरजी/डीआईपी-भुगतानं कार्यान्वन्ति, तथा च चिकित्सास्थानस्य भुक्तिविधिनाम् मानकानां च सन्दर्भेण तस्य प्रबन्धनं कुर्वन्तु, तस्मिन् स्थाने चिकित्साबीमाविभागस्य स्थानीयप्रबन्धनदायित्वं समेकयन्ति चिकित्सायाः, अन्यस्थानेषु रोगिणां चिकित्सासेवाव्यवहारस्य मानकीकरणं, तथा च उचितनिदानं चिकित्सां च प्रवर्तयितुं, रोगस्य कारणात् Treat. क्रमेण प्रान्तेषु विभिन्नेषु स्थानेषु चिकित्सायाः कृते DRG/DIP इत्यस्य भुक्तिं अध्ययनं अन्वेषणं च कुर्वन्तु।


बाजारनिधिः बैंक-समूहस्य परितः समूहीकृतः, यत्र चीनस्य कृषिबैङ्कः, चीनस्य औद्योगिक-वाणिज्यिकबैङ्कः, चीनस्य च बैंकः च सर्वे अभिलेख-उच्चतां प्राप्तवन्तः ।


अर्धचालकक्षेत्रे क्षयः जातः, विज्ञानं प्रौद्योगिकी च नवीनता ५० सूचकाङ्कः ४% अधिकं न्यूनः अभवत् । समाचारस्य दृष्ट्या Xinyuan Micro, Montage Technology, Juchen Holdings च सामूहिकरूपेण गतरात्रौ शेयरधारकजाँचः स्थानान्तरणयोजनायाः घोषणां जारीकृतवन्तः त्रयोऽपि कम्पनयः CITIC Securities इत्यस्मै जाँचस्य कार्यान्वयनस्य आयोजनस्य च आयोजनं कर्तुं न्यस्तवन्तः।


अ-लौह-धातु-अवधारणायाः स्टॉक्-मध्ये उतार-चढावः अभवत्, पतनं च अभवत्, चीन-मोलिब्डेनम् इत्यादीनां बहवः स्टॉक्-मध्ये ५% अधिकं पतनं जातम् ।


ज्ञातव्यं यत् अपराह्णे २:०० वादने विपण्यां नूतनं धनं न दृष्टम्, तदनन्तरं त्रयः प्रमुखाः सूचकाङ्काः अपराह्णे २:३० वादने अद्यापि निधिसमर्थनं नासीत्, सूचकाङ्काः अपि अधिकं पतन्ति स्म विलम्बेन व्यापारे ।


भारतं सहसा

अद्यतनस्य भारतीय-शेयर-बजारे सत्रस्य समये आकस्मिकं फ्लैश-क्रैश अभवत्, ततः भारतस्य सेन्सेक्स-सूचकाङ्के एकदा १% न्यूनता अभवत्, भारतस्य निफ्टी-लघु-कैप-सूचकाङ्कः च ५.३% न्यूनः अभवत् ।



वार्तायां भारतेन २ खरबभारतीयरूप्यकाणां आर्थिकप्रोत्साहनयोजना आरब्धा। भारतस्य वित्तमन्त्री कतिपयवित्तीयसम्पत्त्याः अल्पकालीनदीर्घकालीनलाभानां पूंजीलाभकरं वर्धितवान् इति कारणेन शेयरबजारस्य दुष्टतमं भयं सत्यं जातम्, येन भारतीयशेयरबजारे आकस्मिकं पतनं जातम्

भारतीयवित्तमन्त्री सीतारमणः अवदत् यत् सुवर्णरजतयोः शुल्कं न्यूनीकरिष्यते, सुवर्णशुल्कं च ६% यावत् न्यूनीकरिष्यते। वित्तमन्त्री अपि २०२५ वित्तवर्षे भारतस्य कुलव्ययः ४८.२१ खरबरूप्यकाणि भविष्यति इति अपि अपेक्षां करोति, तथा च २०२५ वित्तवर्षस्य बजटघातस्य लक्ष्यं सकलराष्ट्रीयउत्पादस्य ४.९% इति निर्धारयति तदतिरिक्तं भारतं पञ्चवर्षीयं वित्तीयक्षेत्रस्य रणनीतिकयोजनादस्तावेजं निर्मातुं योजनां करोति यत् प्रत्यक्षविदेशीयनिवेशस्य विदेशनिवेशनियमानां च सरलीकरणं करिष्यति।