समाचारं

अस्य शारीरिकशिक्षाशिक्षकस्य गृहं लोकप्रियं गृहं सरलं, सुरुचिपूर्णं च अस्ति, परन्तु बालकनीयां बिडालः आश्रितः अस्ति ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं समुदाये एकः शारीरिकशिक्षाशिक्षिका निवसति सा अधुना एव अतीव लोकप्रियतां प्राप्तवती अस्ति जिज्ञासुः, अहं तस्य विषये जिज्ञासां कर्तुं गतः अध्यापिका लम्बा बलवती च दृश्यते, येन जनाः मन्यन्ते यत् तस्याः प्रबलः आक्रोशः अस्ति यत् एतस्य गन्धः एतावत् दुर्गन्धः आसीत् यत् अहं तत् द्रष्टुं तस्याः गृहं गन्तुं न इच्छामि स्म सम्पूर्णं गृहं सरलं, सुरुचिपूर्णं च आसीत्।

परन्तु जनाः यत् वदन्ति तत् अस्ति यत् सा गृहे बिडालेन उत्पीडिता आसीत् बालकनी व्याप्ता आसीत्, पालतूपजीविनां कृते प्रियं लघु नीडं जातम्।

प्रवेश



प्रवेशद्वारे अर्धमुक्तः लॉकरः अस्ति, यस्मिन् काश्चन उत्तमाः मूर्तयः सन्ति ।



जूतामन्त्रिमण्डलं गलियारस्य कोणे स्थापितं भवति शैली सरलं सुरुचिपूर्णं च अस्ति, लम्बिततलं च दृग्गतरूपेण स्थानं वर्धयति । मन्त्रिमण्डले एल्कस्य अलङ्कारिकं चित्रं "फू लु" इत्यस्य समरूपं भवति, यस्य अतीव उत्तमः अर्थः अस्ति ।

आवासीय कक्षं



समग्ररूपेण वासगृहे बृहत् श्वेतभित्तिभिः आधिपत्यं भवति सरलछत, उत्तमदीपाः च समग्रं स्थानं मुक्तं न तु दमनकारीं अनुभवन्ति । टीवी भित्तिमध्ये निर्मितः यत् बिडालः क्रीडन् तस्मिन् पदानि न स्थापयति ।



धूसरवर्णीयः सोफा उज्ज्वलवर्णैः तकियाभिः, तलस्य नीलकम्बलेन च युग्मितः अस्ति, येषां समन्वयः कृत्वा उष्णं आरामदायकं च वातावरणं निर्माति सोफायाः दक्षिणभागे विशालः त्रिस्तरीयः भण्डारणमन्त्रिमण्डलः अस्ति, यस्य उपयोगः बिडालक्रीडासामग्रीणां, श्वापदजलपानस्य च संग्रहणार्थं भवति ।

भोजनालयः



भोजनालयस्य अग्रे तलतः छतपर्यन्तं खिडकी अस्ति सूर्यः उज्ज्वलतया प्रकाशते तथा च समग्रं स्थानं ऊर्जायाः पूर्णं भवति, भोजनस्य भूखं च जनयति। भोजनमेजकुर्सी अपि तुल्यकालिकरूपेण सरलाः, सुरुचिपूर्णाः च सन्ति, कोणेषु विद्यमानाः सजीवाः हरितवनस्पतयः जनाः सहजतां अनुभवन्ति ।

पाकशाला



मम धारणायां शारीरिकशिक्षाशिक्षकाः प्रमादिताः इव दृश्यन्ते किं ते पाकशालागमनम् इत्यादीनि अतीव बालिकाः कार्याणि कर्तुं जानन्ति? मया न अपेक्षितं यत् पाकशाला एतावत् स्वच्छा व्यवस्थिता च भविष्यति .

शयनकक्ष



शय्यागृहस्य वर्णसंयोजनम् अतीव सुरुचिपूर्णं, नीलवर्णीयं, हल्कं धूसरवर्णीयं च अस्ति, वातावरणं च स्वाभाविकं आरामदायकं च अस्ति । सरलं शय्यापटं शारीरिकशिक्षाशिक्षकस्य न्यूनकुंजीव्यक्तित्वस्य अनुरूपं भवति।

बालकनी



बालकनी वास्तवतः प्रियः, प्रायः आराध्यः अस्ति यत् एतत् पालतूपजीविनां कृते गुहारूपेण परिणमितम् अस्ति तथा च एतत् केवलं बिल्लीपुत्राणां कृते स्वर्गः अस्ति इति द्रष्टुं शक्यते अतीव प्रसन्नः सामञ्जस्यपूर्णः अपि अस्ति एषः एकः युद्धं कर्तुं इच्छुकः अपरः दुःखं ग्रहीतुं इच्छुकः अस्ति।

स्नानागारः



स्नानगृहस्य भित्तिषु आयताकारशुक्लसिरेमिकटाइलैः आच्छादिताः सन्ति, काष्ठवर्णीयमन्त्रिमण्डलैः च मेलनं कृतम् अस्ति, यत् सरलं, सुरुचिपूर्णं च अस्ति ।