समाचारं

हन्फू बालिका कीदृशं स्थानं निवसति ?रेन्मेइ ​​इत्यस्य गृहं ततोऽपि सुन्दरम् अस्ति, एतादृशी अद्वितीयं नूतनं चीनीयशैलीं मया कदापि न दृष्टम्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्षिटाङ्ग हानफू सांस्कृतिकमहोत्सवः अद्यकाले अतीव सजीवः अस्ति, अनेके सुन्दराः पुरुषाः सुन्दरीः च हानफू धारयन्ति, पारम्परिकवेषभूषाणां सौन्दर्यं दर्शयन्ति, चीनीयसंस्कृतेः प्रचारं च कुर्वन्ति । यात्रायाः कालखण्डे अहं एकां समानविचारधारिणीं युवतीं मिलितवती तस्याः न केवलं हान्फूसंस्कृतिः अपितु चीनीयसज्जाशैली अपि रोचते सा मां स्वस्य नूतनगृहं द्रष्टुं आमन्त्रितवती ।



एतत् निष्पद्यते यत् तस्याः गृहं नूतनस्य चीनीयशैल्याः आधुनिकसाधारणतायाः च संयोजनम् अस्ति अप्रत्याशितरूपेण समन्वितं अस्ति, अतीव अद्वितीयं सौन्दर्यं च अस्ति ।

प्रवेश



प्रवेशद्वारे काष्ठधारयुक्तं पूर्णदीर्घं दर्पणं स्थापितं भवति, येन तत् प्राचीनं दृश्यते । शुद्धशुक्लजूतामन्त्रिमण्डलं वर्गाकारं चतुष्कोणं च भवति, काउण्टरटॉप् च उत्तम चीनीमिश्रितकलशेषु प्रविष्टैः कतिपयैः लघुशुक्लपुष्पैः अलङ्कृतम् अस्ति चीनीयशैल्याः गन्धः आक्रान्तः अस्ति रतन-आसनानि जूता-परिवर्तनार्थं सुलभानि सन्ति, भण्डारणार्थं च उपयोक्तुं शक्यन्ते शैली समग्रतया सह सङ्गता अस्ति ।

एषा



अपार्टमेण्टस्य विन्यासस्य कारणात् प्रवेशद्वारं साक्षात् वासगृहस्य सम्मुखं भवति अतः प्रकोष्ठे विभाजनस्य परिकल्पना कृता आसीत् । काष्ठवेष्टनं चीनीयपर्दे इव शास्त्रीयआकर्षणेन परिपूर्णम् अस्ति, येन जनानां कृते धारापार्श्वे लघुवेणुवने निवसितुं भावः प्राप्यते ।

आवासीय कक्षं



वासगृहं आधुनिकन्यूनतमशैल्याः नूतनचीनीशैल्याः च संयोजनस्य उत्तमव्याख्या अस्ति सरलपृष्ठभूमिभित्तिः लॉगटीवीमन्त्रिमण्डलेन सह मेलनं कृतवती अस्ति, यत् स्वाभाविकं सरलं च अस्ति। मेजस्य उपरि अलङ्काराः मुख्यतया चीनीशैल्याः सन्ति, भवेत् ते सुन्दराणि मसिचित्रं वा सुरुचिपूर्णं चीनीमिश्रणं वा, सर्वं उत्तमतायाः पूर्णम् अस्ति ।

भोजनालयः



भोजनालयः सोफायाः समाने क्षेत्रे अस्ति, मध्ये एकेन मन्त्रिमण्डलेन विभक्तः अस्ति । समग्ररूपेण वर्णस्वरः मुख्यतया बेजवर्णीयः भवति, रतनभोजनकुर्सीः वा काष्ठकफीमेजः वा जनान् उष्णं आरामदायकं च भावः दातुं शक्नुवन्ति । भित्तिषु अलङ्कारार्थं केचन प्राचीनाः परिदृश्यचित्राः चयनिताः आसन्, येषु चीनदेशस्य अद्वितीयं आकर्षणं दर्शयितुं शक्यते ।

पाकशाला



पाकशालायाः बहिः स्लाइडिंग् द्वारे श्वेतवर्णीयस्य स्लाइडिंगद्वारस्य उपयोगः भवति, यत् अतीव शुद्धं प्राकृतिकं च भवति, समग्रशैल्या सह च मेलनं करोति ।



अन्तःभागः मुख्यवर्णरूपेण श्वेतस्य काष्ठस्य च सिद्धान्तं अनुसरति, भित्तिषु च बेजवर्णीय-टाइल्-आच्छादनं भवति, ये अधिकं जलरोधकाः, दाग-प्रतिरोधी, स्वच्छतासुलभाः च सन्ति ऊर्ध्वं श्वेतम् मन्त्रिमण्डलम्, आकाशे श्वेतमेघ इव, अधः च काष्ठवर्णीयं मन्त्रिमण्डलं, भूमौ मृत्तिका इव । लघुपाकशाला जनान् प्रकृतौ इव अनुभूयते, यत् सामञ्जस्यपूर्णचिन्तनस्य मूर्तरूपम् अस्ति ।

शयनकक्ष



शय्यागृहम् अतीव सुन्दरम् अस्ति यद्यपि चीनीयशैल्या अस्ति तथापि तस्य रसः सर्वथा नास्ति अपितु अत्यन्तं स्वाभाविकः सुरुचिपूर्णः च भावः अस्ति । शय्यायाः पार्श्वे पृष्ठभूमिभित्तिः परिदृश्यचित्रैः वॉलपेपरं कृतवती अस्ति, यस्य प्राचीनभावः अस्ति । काष्ठवेष्टनं प्रवेशद्वारं प्रतिध्वनयति, अतीव एकीकृतं च अस्ति।



शय्यायाः पार्श्वे लघु वासः मेजः केकस्य उपरि आइसिंग् अस्ति इति मया अवश्यं श्रुतं यत् प्राचीनकाले पतयः स्वपत्न्याः कृते स्वभ्रूः चित्रयन्ति स्म, यत् तेषां गहनं प्रेम्णः अभिव्यक्तिः भवति स्म, यत् बहिः वेषभूषाकरणस्य एकप्रकारस्य कलात्मका अवधारणा अस्ति लघु खिडकी। शय्यागृहं भावनात्मकसञ्चारस्य स्थानं भवति, येन जनाः गहनं स्नेहं अनुभवन्ति ।

स्नानागारः



स्नानगृहं मुख्यतया आधुनिकशैल्याः अस्ति किन्तु अहम् अद्यापि अस्य प्राचीनस्य शौचालयस्य अनुभवं कर्तुं संकोचम् अनुभवामि। तलस्य लघु टाइल्स् समग्रं वस्तु न्यूनं एकरसं करोति यदि भित्तिः अन्धकारमयः भवति तथा च भूमौ लघुः भवति तर्हि जनान् उपरि-भारयुक्तं भावः दास्यति, अतः तलस्य प्रायः अधिकानि प्रतिमानाः भवन्ति

बालकनी



बालकोनी रोगाणुनाशककाष्ठैः, भित्तिः समानवर्णस्य सिरेमिक-टाइलैः आवृता, खिडक्याः समीपे मकरवृक्षाणां अनेकाः घटाः लम्बिताः आसन् यदा भवतः अवकाशः भवति तदा मद्यस्य घटं पिबन्तु, सूर्यास्तं पश्यन्तु च ।