समाचारं

इन्टेल् निवेशं स्थगयति, यूरोपीयचिपनिर्माणमहत्वाकांक्षाः बाधिताः?

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अमेरिकीराजनैतिकवार्ताजालस्थले पोलिटिको इत्यनेन एकः लेखः प्रकाशितः यस्मिन् उक्तं यत् अमेरिकी अर्धचालकविशालकायः इन्टेल् इत्यनेन गम्भीरहानिः प्राप्य फ्रान्स-इटली-देशयोः निवेशयोजनानि स्थगितानि, येन यूरोपस्य चिप्-निर्माण-महत्वाकांक्षायाः उपरि आघातः अभवत्

एशियायाः आपूर्तिशृङ्खलासु अतिनिर्भरतायाः कारणेन महामारीकाले यत् अर्धचालकानाम् अभावः अभवत् तस्य पुनरावृत्तिं परिहरितुं यूरोपीयसङ्घः विविधचिप् आपूर्तिमार्गाणां निर्माणार्थं धक्कायति स्म, यत्र इन्टेल् प्रमुखः खिलाडी अस्ति २०२२ तमे वर्षे जर्मनी, पोलैण्ड्, आयर्लैण्ड्, स्पेन्, फ्रान्स्, इटलीदेशेषु नूतनानां माइक्रोचिप्-कारखानानां अथवा अनुसंधान-विकास-सुविधानां निर्माणे दश-अर्ब-यूरो-रूप्यकाणां निवेशं कर्तुं इन्टेल्-संस्थायाः योजना अस्ति ।

अनेकाः योजनाः शीघ्रमेव कार्यान्विताः अभवन् । २०२३ तमस्य वर्षस्य जूनमासे इन्टेल्-संस्थायाः घोषणा अभवत् यत् सः पोलैण्ड्-देशे अर्धचालक-पैकेजिंग्-परीक्षण-संयंत्रस्य निर्माणार्थं ४.६ अर्ब-अमेरिकीय-डॉलर्-निवेशं करिष्यति, ततः कतिपयेभ्यः दिनेभ्यः अनन्तरं जर्मनी-देशे वेफर-कारखानस्य निर्माणार्थं ३० अरब-यूरो-रूप्यकाणि व्यययिष्यति इति घोषितवान्, येन माइलस्टोन्-विस्तारः चिह्नितः . "जर्मन-इतिहासस्य बृहत्तमः विदेशीयनिवेशः" इति नाम्ना अस्याः परियोजनायाः जर्मनी-देशेन प्रतिज्ञातं १० अरब-यूरो-रूप्यकाणां अनुदानं प्राप्तम् अस्ति ।


२०२३ तमस्य वर्षस्य जूनमासस्य १९ दिनाङ्के जर्मनीदेशस्य चान्सलरः श्कोल्ज् (पृष्ठतः दक्षिणतः) अमेरिकनप्रौद्योगिकीकम्पनी इन्टेल् इत्यस्य मुख्यकार्यकारी पैट् किसिन्जर (पृष्ठतः वामभागे) इत्यनेन सह हस्तं दत्तवान् । जर्मनी-सर्वकारस्य इन्टेल्-इत्यस्य च संयुक्तरूपेण सम्झौते हस्ताक्षरं कृत्वा जर्मन-चान्सलरस्य राज्यसचिवः कुचिस् (अग्रदक्षिणम्) इन्टेल्-संस्थायाः कार्यकारी उपाध्यक्षः एस्फारियानी (अग्रे वामभागे) च अपि हस्तं दत्तवन्तौ (Odd Andersen/AFP via Getty Images)

फ्रान्सदेशे इन्टेल् इत्यनेन पेरिसस्य दक्षिणपश्चिमदिशि एकं स्थानं कृत्रिमबुद्धेः (AI) उच्चप्रदर्शनकम्प्यूटिङ्गस्य (HPC) च नूतनं अनुसंधानविकासकेन्द्ररूपेण चयनं कृतम् अस्ति ।

इटलीदेशे इन्टेल्-संस्थायाः योजना अस्ति यत् २०२२ तमे वर्षे चिप्-पैकेजिंग्-एसेम्बली-संयंत्रस्य निर्माणार्थं ४.५ अर्ब-यूरो-पर्यन्तं निवेशः करणीयः । २०२५ तमे वर्षे २०२७ तमे वर्षे च अस्य कारखानस्य कार्याणि आरभ्यत इति अपेक्षा अस्ति, तत्र इन्टेल्-संस्थायाः कृते १५०० कार्याणि, आपूर्तिकर्तानां कृते ३५०० कार्याणि च सृज्यन्ते ।

इजरायलस्य चिप् कम्पनी टॉवर सेमीकण्डक्टर् इत्यस्य माध्यमेन इटलीदेशे स्वव्यापारस्य विस्तारं कर्तुं इन्टेल् इत्यनेन अपि योजना आसीत् । २०२४ तमे वर्षे एप्रिल-मासस्य २ दिनाङ्के अमेरिकी-प्रतिभूति-विनिमय-आयोगाय प्रदत्त-दस्तावेजेषु इन्टेल्-संस्थायाः चिप्-फाउण्ड्री-व्यापारस्य २०२३ तमे वर्षे ७ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां परिचालनहानिः भविष्यति, यत् २०२२ तमे वर्षे तस्य हानिः अपेक्षया प्रायः १.८ बिलियन-अमेरिकीय-डॉलर्-अधिकम् आसीत्

इन्टेल् इत्यस्य मुख्यकार्यकारी पैट् गेल्सिङ्गर् इत्यनेन निवेशकानां समक्षं भाषणे उक्तं यत् इन्टेल् इत्यस्य चिप् निर्माणव्यापारस्य परिचालनलाभानां कृते २०२४ वर्षं सर्वाधिकं दुष्टं वर्षं भविष्यति। सः अपेक्षां करोति यत् प्रायः २०२७ तमवर्षपर्यन्तं व्यापारः समं भङ्गं करिष्यति।

परन्तु वर्तमानसंकटस्य महत् प्रभावः खलु अभवत् यत् इन्टेल्-संस्थायाः प्रतिज्ञातं निवेशः फ्रान्स-इटली-देशयोः कृते तावत्पर्यन्तं साकारं कर्तुं न शक्यते, तथा च अरब-अरब-यूरो-मूल्यानां उद्योगाः, सहस्राणि कार्याणि च सृज्यन्ते, ते तावत्पर्यन्तं साकारं कर्तुं न शक्यन्ते |.

इन्टेल् इत्यनेन विज्ञप्तौ उक्तं यत् २०२२ तः "आर्थिक-विपण्यस्थितौ महत्त्वपूर्णपरिवर्तनस्य" उल्लेखं कृत्वा "फ्रांस्-देशे निवेशं स्थगितम्" इति । इन्टेल् इत्यनेन अपि उक्तं यत् सम्प्रति परियोजनायाः "व्याप्तिः" समायोजितः अस्ति तथा च फ्रांस् इन्टेल् इत्यस्य भविष्यस्य अनुसंधानविकासकेन्द्रस्य विकल्पः एव अस्ति ।

इटलीदेशे चिप्-कारखानस्य निर्माणस्य इन्टेल्-संस्थायाः योजना अपि निकटभविष्यत्काले फलं प्राप्तुं न शक्यते । यदा इटालियनकारखानानां स्थितिः पृष्टा तदा इन्टेल् इत्यनेन उक्तं यत् सम्प्रति "आयर्लैण्ड्, जर्मनी, पोलैण्ड् च देशेषु स्वस्य सक्रियनिर्माणपरियोजनासु केन्द्रितम् अस्ति" इति इटलीदेशस्य वाणिज्यमन्त्री एडोल्फो उर्सो इत्यनेन अस्मिन् वर्षे मार्चमासे उक्तं यत् इण्टेल् इत्यनेन इटलीदेशे निवेशः स्थगितः।

इदानीं जनाः केवलं प्रतीक्षां कर्तुं शक्नुवन्ति यत् पूर्वीयजर्मनीदेशे किं भवति, यत्र इन्टेल्-संस्थायाः निर्मितः ३० अरब-यूरो-मूल्यानां वेफर-कारखानः पोलैण्ड्-देशे निर्मितेन ४.६ अरब-यूरो-मूल्येन अर्धचालक-पैकेजिंग्-परीक्षण-संयंत्रेण सह निकटतया कार्यं करिष्यति |.

परन्तु जर्मनी-सर्वकारस्य योजनाकृतं १० अरब-यूरो-रूप्यकाणां अनुदानं यूरोपीयसङ्घेन विलम्बितम् अस्ति जर्मनी-सर्वकारेण अद्यापि औपचारिकरूपेण पर्यावरणसमूहानां कृते १३ आक्षेपाः अपि न प्राप्ताः यद्यपि इन्टेल् इत्यनेन अद्यापि उक्तं यत् प्रारम्भिकनिर्माणपरिहाराः अनुमोदिताः सन्ति तथा च स्थलसज्जता आरभ्यतुं शक्यते तथापि विलम्बस्य कारणेन सः विपत्तौ अस्ति इति तथ्यं गोपयितुं न शक्नोति यूरोपीयदेशेषु "जीवन्तस्य, स्थायित्वस्य, अत्याधुनिकस्य" अर्धचालक-उद्योगस्य दृष्टिः अस्ति अग्रे दीर्घः मार्गः ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।