समाचारं

अमेरिकनयुवकाः चीनस्य नूतनबुद्धिमत्निर्माणस्य अनुभवाय झेजियांङ्ग-नगरस्य नवीन-ऊर्जा-वाहन-कम्पनीनां भ्रमणं कुर्वन्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाङ्गझौ, २३ जुलै (Xi Jinyan, Wang Yunqing) "इदं कारं वास्तवमेव मस्तम् अस्ति। पर्दायां बहवः रोचकाः कार्याणि सन्ति, तथा च डिजाइनः अपि अतीव ट्रेण्डी अस्ति अद्यतने, एकस्याः नूतनायाः ऊर्जायाः प्रदर्शनीभवने vehicle company in Hangzhou, Zhejiang, Chicago, United States तः सोफिया नामिका महाविद्यालयस्य छात्रा चीनस्य नूतन ऊर्जावाहनानां "शीतलतां" निकटपरिधितः अनुभवति स्म


सोफिया तस्याः सहभागिभिः सह कारस्य स्मार्ट-पर्दे गीत-अनुरोध-कार्यस्य अध्ययनं कुर्वन्ति ।फोटो लिन् लियुआन् इत्यस्य सौजन्येन

अस्मिन् ग्रीष्मकाले सोफिया अमेरिकादेशात् २० महाविद्यालयस्य छात्राः च चीनीय-अमेरिकन-महाविद्यालयस्य छात्राणां कृते युवायात्रा - २०२४ पार-सांस्कृतिक-विनिमय-यात्रायाः आरम्भार्थं झेजिआङ्ग-नगरम् आगतवन्तः कथ्यते यत् एषा आदानप्रदानक्रियाकलापः २६ जुलै दिनाङ्के समाप्तः भविष्यति, अपि च संग्रहकार्यं कर्तुं जिन्हुआ, कुझौ इत्यादीनां स्थानानां भ्रमणं करिष्यति।

चीनदेशस्य अस्मिन् यात्रायां सोफिया यत् सर्वाधिकं प्रतीक्षते तत् यूट्यूब-वीडियोषु “शीतल”-प्रौद्योगिकीभिः सह चीनीय-नवीन-ऊर्जा-वाहनानां अनुभवः |. झेजियांग-नगरस्य नूतनानां ऊर्जावाहनानां विकासः अन्तिमेषु वर्षेषु सुष्ठु भवति । जीली होल्डिङ्ग् ग्रुप् शोरूम इत्यत्र सर्वे स्वस्य रुचिकरं मॉडल् चयनं कृत्वा परीक्षणयानार्थं नीतवन्तः ।


अमेरिकनयुवकाः नूतनानां ऊर्जावाहनानां पृष्ठपीठे स्मार्टस्क्रीन्-प्रणाल्याः अनुभवं कुर्वन्ति । फोटो लिन् लियुआन् इत्यस्य सौजन्येन

"अनुभवेन केवलं उपन्यासः अनुभूतः। स्पष्टतया, एतेषु कारषु अधिकव्यापककार्यं अधिकं च स्थानं भवति तथा च अधिकं आरामदायकं भवति। अहं वास्तवम् आशासे यत् मम देशे अधिकानि तादृशानि काराः भवितुम् अर्हन्ति, सोफिया लिन् सेसारोन्, इलिनोयविश्वविद्यालयस्य छात्रा अस्ति अर्बाना-चैम्पेन, अमेरिका व्याख्यायते।


अमेरिकनयुवकाः नूतनानां ऊर्जायानानां अनुभवं कुर्वन्ति। फोटो लिन् लियुआन् इत्यस्य सौजन्येन

अमेरिकन ICN TV संजालस्य Justin Jay Shrenger इत्यस्य मतं यत् चीनस्य नूतनाः ऊर्जावाहनानि प्रबलप्रतिस्पर्धां दर्शयन्ति, अस्मिन् क्षेत्रे चीनदेशस्य उत्पादैः सह न्यायपूर्णतया प्रतिस्पर्धां कर्तुं अमेरिकादेशस्य आवश्यकता वर्तते। "स्पर्धा व्यायामवत् अस्ति। व्यायामं कुर्वन् अहं श्रान्तः अनुभवामि, न च रोचते, परन्तु परिणामः अस्ति यत् मम बहु मांसपेशीः प्राप्यन्ते। अतः चीनस्य नूतन ऊर्जावाहन-उद्योगस्य विकासं सकारात्मकतया तर्कसंगततया च द्रष्टव्यम्। " " .

संग्रहसमूहस्य सदस्या बीट्रिस् डी साल्स् इत्यस्याः कथनमस्ति यत् - "बहवः अमेरिकनजनाः न जानन्ति यत् चीनदेशे एतादृशाः उत्तमाः नूतनाः ऊर्जायानानि सन्ति। तेषां अनुभवः न अभवत् इति दुःखदम्।

तस्मिन् एव दिने अमेरिकनयुवकाः हाङ्गझौ-नगरे लाइव्-प्रसारण-ई-वाणिज्यम् अपि गतवन्तः । चलच्चित्रनिर्माणे मुख्यशिक्षकः छात्रः इति नाम्ना जैमे अल्जीरिया स्व-माध्यमेषु अतीव रुचिं लभते टिकटोक्-ब्लॉगरः इति नाम्ना सः एकदा टर्की-नूडल्स्-विक्रयणं कृत्वा लाइव्-प्रसारणं कृतवान् । हाङ्गझौ-सजीवप्रसारणकक्षस्य संचालनप्रक्रियायाः निकटसम्पर्कं कृत्वा सः अवदत् यत् सः गभीरं प्रभावितः अभवत्, एकस्मिन् समये बहु किमपि ज्ञातवान् च।

आयोजनस्य अनन्तरं रात्रौ एते अमेरिकनमहाविद्यालयस्य छात्राः स्वतः एव चीनदेशे लाइव् प्रसारणस्य आयोजनं कृतवन्तः । लाइव प्रसारणकक्षे वातावरणं सक्रियं अन्तरक्रियाशीलं च आसीत् । "अत्र लाइव प्रसारणकक्षे सम्पूर्णस्य दलस्य सहकार्यस्य आवश्यकता भवति, मम लाइव प्रसारणं च केवलं मया एव स्टैण्ड् इत्यस्य उपयोगेन शूटिंग् क्रियते। लाइव प्रसारणस्य एतत् रूपं अमेरिकादेशे सामान्यं नास्ति, तथा च स्थले स्थापितानि उपकरणानि, कर्मचारी च अतीव व्यावसायिकाः सन्ति ." जैमे अल्जीरिया अवदत् यत् अत्र सः यत् किमपि अनुभूतवान् तत् मम स्वस्य चलच्चित्रनिर्माणस्य अध्ययनार्थम् अपि अतीव प्रेरणादायकम् अस्ति। (उपरि)