समाचारं

मध्यरात्रौ कठिनतया उड्डीयमानः!वायुसेनाविमानसेनायाः कस्यचित् रेजिमेण्टस्य उड्डयनप्रशिक्षणे प्रत्यक्षः आक्रमणः

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


युद्धविमानं धावनमार्गं प्रति टैक्सीयानं कृतवान्, उड्डयनस्य सज्जतां कुर्वन् ।

ग्रीष्मकाले अर्धरात्रे उज्ज्वलचन्द्रः उच्चैः लम्बते । उत्तरचीनदेशस्य एकस्मिन् सैन्यविमानस्थानके युद्धविमानानि सज्जीकृतानि, गन्तुं सज्जानि च सन्ति । यथा यथा सेनापतिः आदेशं निर्गतवान् तथा तथा युद्धविमानानि आकाशे गर्जन्ति स्म, वायुसेनाविमानदलस्य कस्यचित् रेजिमेण्टस्य उड्डयनप्रशिक्षणं च आरब्धम्


युद्धविमानानि आकाशे गर्जन्ति स्म ।

प्रशिक्षणवायुक्षेत्रे युद्धविमानानाम् आगमनानन्तरं रक्तनीलवर्णीयसङ्घर्षप्रशिक्षणं तत्क्षणमेव आरब्धम् । सामरिकसमन्वययोजनानुसारं नीलदलस्य पायलट्-जनाः रक्तदलस्य उत्पीडनार्थं स्वसैनिकाः विभजन्ति स्म । रक्तः विमानचालकः शान्ततया प्रतिक्रियां दत्त्वा सावधानतया रक्षणं कृतवान् । यदा नीलदलेन दृष्टं यत् रक्तदलेन "प्रलोभनं न गृहीतम्" तदा सः स्वस्य रणनीतिं समायोजयित्वा प्रथमं आक्रमणं कृतवान् । रात्रौ अधः रक्तनीलपक्षयोः यथाशक्ति प्रयत्नः कृतः, बुद्धिः साहसं च युद्धं कर्तुं लचीलेन रणनीतिः रणनीतिः च उपयुज्यते स्म, आक्रामकस्य रक्षात्मकस्य च सम्मुखीकरणस्य बहुतरङ्गाः अपि प्रक्षेपिताः


विमानचालकः शीघ्रं विमानं आरुह्य ।

प्रथमः सङ्घर्षः समाप्तः, युद्धविमानानि च क्रमेण प्रत्यागतानि । श्रान्ततां न कृत्वा विमानचालकः तत्क्षणमेव ब्रीफिंग्-कक्षं गत्वा प्रशिक्षणे समस्याः अन्वेष्टुं भिडियो वादयति स्म । तस्मिन् एव काले अनुरक्षणकर्मचारिणः घबराहटपूर्वकं व्यवस्थितरूपेण च पैराशूट्-इत्येतत् ईंधनं पूरयन्ति, फूत्कयन्ति, पैराशूट्-स्थापनं च कुर्वन्ति स्म... अचिरेण एव, युद्धविमानं "पूर्ण"-स्थितौ पुनः आगत्य पुनः प्रशिक्षणस्य नूतन-परिक्रमस्य आरम्भार्थं उड्डीयत

प्रत्येकस्य युद्धविमानस्य प्रस्थानस्य प्रशिक्षणस्य स्थितिः गोपुरस्य विशाले पटले वास्तविकसमये प्रदर्शिता भवति । यथा यथा नीलवर्णीयाः प्रगतिपट्टिकाः प्रशिक्षणयोजनारूपं क्रमेण पूरयन्ति तथा तथा प्रशिक्षणपाठ्यक्रमाः क्रमेण समाप्ताः भवन्ति ।


युद्धविमानानि उदयमानेन सूर्येण सह प्रत्यागच्छन्ति।

प्रातःप्रकाशः मन्दः प्रातःकान्तिः च ब्रोकेड इव भवति। सुवर्णप्रकाशस्य अधः सहभागिनः युद्धविमानाः क्रमेण पुनः आगच्छन्ति स्म । समाचारानुसारम् अस्मिन् वर्षे आरभ्य रेजिमेण्ट् रात्रौ उड्डयनप्रशिक्षणे स्वस्य तीव्रताम् वर्धयति, येन विमानचालकाः वास्तविकयुद्धसदृशेषु परिस्थितौ स्वकौशलं परिष्कृत्य यूनिटस्य वास्तविकयुद्धक्षमतासु सुधारं कुर्वन्ति (जू चेन्टोङ्ग) ९.