समाचारं

सर्व-ठोस-अवस्था-बैटरीषु एकः नूतनः सफलता!यूएसटीसी नूतनं सल्फाइड् ठोसविद्युत्विलेयकं विकसयति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


जुलै-मासस्य २३ दिनाङ्के समाचारानुसारं सर्व-ठोस-अवस्थायाः बैटरी-अन्वेषणं उद्योगस्य कदापि न स्थगितम् अद्यत्वे सुसमाचारः अस्ति ।

चीनी विज्ञान-अकादमीयाः स्वरस्य आधिकारिक-वेइबो-घोषणानुसारं चीनस्य विज्ञान-प्रौद्योगिकी-विश्वविद्यालयेन सर्व-ठोस-अवस्थायाः बैटरी-कृते नूतनं सल्फाइड्-ठोस-इलेक्ट्रोलाइट् विकसितम् अस्तिअस्य पदार्थस्य न केवलं सल्फाइडघनविद्युत्विलेयस्य निहितलाभाः सन्ति, अपितु अन्येषां सल्फाइडघनविद्युत्विलेयकानाम् अपेक्षया सस्ताः व्यावसायिकीकरणाय अधिकं उपयुक्ताः च सन्ति


ठोस अवस्था बैटरी CATL

चीनदेशस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य प्राध्यापकः मा चेङ्गः सर्वघन अवस्थायाः बैटरीणां कृते बैटरी विकसितवान् इति कथ्यते ।नवीन सल्फाइड ठोस विद्युत विलेयक Li7P3S7.5O3.5 (LPSO), "जर्मन एप्लाइड केमिस्ट्री" (DOI: 10.1002/anie.202407892) इत्यस्मिन् प्रासंगिकाः शोधपरिणामाः प्रकाशिताः सन्ति ।

"जापानस्य टोयोटा, दक्षिणकोरियादेशस्य सैमसंग इत्यादीनां सुप्रसिद्धानां कम्पनीनां विगतदशके वा एतादृशसामग्रीणां अनुसन्धानविकासे बहु निवेशः कृतः, परन्तु सल्फाइड् ठोसविद्युत्विलेयस्य मूल्यं सामान्यतया प्रतिकिलोग्रामं १९५ अमेरिकीडॉलर् अधिकं भवति," इति। यत् व्यावसायिकीकरणं प्राप्तुं प्रतिकिलोग्रामं ५० अमेरिकी-डॉलर्-रूप्यकाणां आवश्यकता भवति ।

अस्य नूतनस्य पदार्थस्य संश्लेषणार्थं महत् Li2S (प्रतिकिलोग्रामं $650 तः न्यूनं न) आवश्यकं नास्ति,प्रतिकिलोग्रामं कच्चामालस्य मूल्यं केवलं १४.४२ अमेरिकी-डॉलर् (सम्प्रति प्रायः १०५ युआन्) अस्ति ।, अधिकांशस्य ठोसविद्युत्विलेयस्य $50/kg व्यावसायिकीकरणसीमायाः बहु अधः ।

तदतिरिक्तं, LPSO इत्यस्य घनत्वं 1.70g/cm3 भवति, यत् आक्साइड् (प्रायः 5g/cm3 इत्यस्मात् अधिकं) तथा क्लोराइड् (लगभग 2.5g/cm3) ठोसविद्युद्विलेयकस्य घनत्वात् महत्त्वपूर्णतया न्यूनं भवति, तथा च उत्तमं एनोड-संगततां अपि प्रदर्शयति

एतत् सामग्रीं सल्फाइड् ठोसविद्युत् विलेयकानाम् अद्वितीयं लाभं धारयति तया लिथियमधातुना च निर्मितं सममितं बैटरी 4,200 घण्टाभ्यः अधिकस्य कक्षतापमानस्य स्थिरचक्रं प्राप्तुं शक्नोति सिलिकॉन एनोड इत्यनेन निर्मितं सर्वठोस-अवस्थायाः मृदु-पैक-बैटरी उच्च-निकेल-त्रिगुणात्मकः कैथोडः कर्तुं शक्नोति६०°C मध्ये २०० चक्रस्य अनन्तरं अद्यापि अस्य क्षमताधारणस्य दरः ८९.२९% अस्ति ।

मा चेङ्गः व्याख्यातवान् यत् "अस्माकं कार्यं दर्शयति यत् सल्फाइड् ठोसविद्युत्विलेयस्य व्ययसमस्या असमाधानीयः नास्ति। नूतनसामग्रीरूपेण लिथियमफॉस्फोरस् आक्सीसल्फाइड् इत्यस्य कार्यप्रदर्शने अद्यापि अधिकं सुधारः भविष्यति इति अपेक्षा अस्ति, अस्य कृते वयं निरन्तरं परिश्रमं कुर्मः।

अस्य पत्रस्य समीक्षकस्य मतं यत् लिथियमफास्फोरस आक्सीसल्फाइड ठोसविद्युत्विलेयस्य "कमघनत्वं, उत्तमं नकारात्मकविद्युत्संगतता, तथा च प्रबलव्ययप्रतिस्पर्धा अस्ति", तथा च लिथियमफॉस्फोरस आक्सीसल्फाइडेन निर्मितस्य सर्वठोस-स्थिति-बैटरी "उत्तमचक्रप्रदर्शनम्" अस्ति , तस्य सर्व-ठोस-अवस्था-बैटरी-इत्यस्य व्यावहारिक-अनुप्रयोगस्य प्रवर्धने आविष्कारस्य महत्त्वपूर्णा भूमिका भवति ।



चीनी विज्ञान अकादमीयाः स्वरः चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य वेबसाइट् चीनीयविज्ञानस्य अकादमीयां प्रकाशितः वेइबो आधिकारिकघोषणा सूचना च