समाचारं

विशेषज्ञविश्लेषण丨हौथी-विरुद्धे युद्धे इजरायल्-देशः त्रीणि दुविधा: सम्मुखीभवति, तस्मात् बहिः स्थातुं अमेरिका-देशस्य कृते कठिनम् अस्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना यमनस्य हुथीसशस्त्रसेना इजरायल्-देशयोः परस्परं लक्ष्यं प्रति बहुवारं "दीर्घदूर-आक्रमणानि" कृतवन्तः । १९ तमे दिनाङ्के हौथी-सशस्त्रसेना इजरायल्-देशस्य तेल-अवीव-नगरे आक्रमणं कर्तुं ड्रोन्-इत्यस्य उपयोगं कृतवन्तः । २० दिनाङ्के सायं इजरायलस्य वायुसेनायाः युद्धविमानाः यमनदेशस्य होदेइदाहक्षेत्रे हुथीसशस्त्रसेनानां सैन्यलक्ष्यं प्रहारितवन्तः । २१ तमे दिनाङ्के प्रातःकाले हुथीसशस्त्रसेना दक्षिणे इजरायलस्य बन्दरगाहनगरस्य ऐलाट्-नगरे आक्रमणं कृतवन्तः । पुनः पुनः आक्रमणेषु इजरायल्-देशः तत् धमकीम् अपास्यति वा ? तथा च वर्तमानस्थितौ अमेरिकादेशः लालसागरस्य स्थितितः बहिः तिष्ठितुं शक्नोति वा?

चीनस्य समकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः मध्यपूर्वसंस्थायाः उपनिदेशकः किन् तियानः : १. इदानीं यदा इजरायल् हौथी-दलस्य उपरि आक्रमणं कर्तुम् इच्छति तदा न्यूनातिन्यूनं त्रीणि स्तराः आव्हानानां वा दुविधानां वा सम्मुखीभवति ।प्रथमः इतिसैन्यस्तरः आम्, मध्यपूर्वे इजरायल्-देशस्य प्रमुखा सैन्यशक्तिः अस्ति, यमन-देशे हुथी-सशस्त्रसेनानां केषाञ्चन आपूर्ति-अड्डानां, शस्त्र-भण्डाराणां च दुर्बलीकरणाय, नष्टाय, नष्टाय च सैन्य-आक्रमणानां उपयोगं कर्तुं शक्नोति, परन्तु सः हौथी-सशस्त्रसेनानां पराजयं कर्तुं न शक्नोति, । न च यमनस्य केषुचित् भागेषु हुथीसशस्त्रसेनानां वर्चस्वं पराजयितुं शक्नोति। अहं मन्ये यत् इजरायलस्य कृते सम्प्रति केवलं एकस्य वा द्वयोः वा वायुप्रहारयोः अवलम्ब्य हौथी-सशस्त्रसेनायाः उपरि वास्तविकरूपेण आक्रमणस्य कोऽपि उपायः नास्ति |

चीनस्य समकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः मध्यपूर्वसंस्थायाः उपनिदेशकः किन् तियानः : १.आव्हानस्य द्वितीयः स्तरः अस्तिसामरिकस्तरः, २.प्यालेस्टिनी-इजरायल-सङ्घर्षस्य आरम्भात् एव इजरायल्-देशः बहु-मोर्चा-युद्ध-स्थितेः सम्मुखीभवति अस्मिन् सन्दर्भे इजरायल्-देशस्य ऊर्जा-सम्पदां च अनिवार्यतया साझाः भविष्यन्ति अस्मिन् सन्दर्भे किं तस्य समीपे अद्यापि पर्याप्तशक्तिः, संसाधनाः च सन्ति हौथी सशस्त्रसेना?प्रश्नचिह्नं स्थापयन्तु।

चीनस्य समकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः मध्यपूर्वसंस्थायाः उपनिदेशकः किन् तियानः : १.आव्हानस्य तृतीयस्तरः अस्तिनैतिकस्तर, २.तेल अवीव-नगरे हुथी-सैनिकानाम् आक्रमणं वस्तुतः प्यालेस्टिनी-इजरायल-प्रकरणस्य विषये आसीत् .

यदि परस्परं आक्रमणं दीर्घकालं यावत् निरन्तरं भवति तर्हि अमेरिकादेशस्य तस्मात् बहिः स्थातुं कठिनं भविष्यति

यमनदेशस्य होदेइदाह-नगरे इजरायल-वायु-प्रहारस्य विषये अमेरिकी-प्रतिक्रिया रोचकः अस्ति । अमेरिकादेशेन उक्तं यत् यमनदेशस्य होदेइदाह-नगरे वायुप्रहारस्य विषये इजरायल्-देशेन सह समन्वयः न कृतः, परन्तु "इजरायलस्य आत्मरक्षायाः अधिकारः अस्ति" इति पूर्णतया स्वीकृतम् अमेरिकी रक्षासचिवः ऑस्टिनः २० दिनाङ्के इजरायलस्य सुरक्षायाः आत्मरक्षायाः अधिकारस्य च विषये अमेरिकादेशस्य तथाकथितं "दृढप्रतिबद्धतां" पुनः अवदत्। विशेषज्ञाः चिन्तयन्ति यत्,अमेरिकादेशः नूतने मध्यपूर्वयुद्धे सम्मिलितुं न इच्छति, परन्तु लालसागरे अशांतस्थित्याः बहिः स्थातुं न शक्नोति

चीनस्य समकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः मध्यपूर्वसंस्थायाः उपनिदेशकः किन् तियानः : १.अहं मन्ये समानवाक्यानां श्रृङ्खला अमेरिकादेशस्य समग्रमानसिकतां प्रतिबिम्बयति, यत् सा एवइरान् सम्बद्धे मध्यपूर्वयुद्धे सम्मिलितुं न इच्छन्,इदमपिमध्यपूर्वे ईरानसमर्थकैः इजरायलविरोधिभिः वा सशस्त्रसमूहैः सह संघर्षं तीव्रं कर्तुं न इच्छति ।अमेरिकादेशः नूतनमध्यपूर्वयुद्धे आकृष्टः भवितुम् न इच्छति।

चीनस्य समकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः मध्यपूर्वसंस्थायाः उपनिदेशकः किन् तियानः : १. अपरपक्षे अमेरिका-इजरायल-योः दीर्घकालीन-गठबन्धनस्य, द्वयोः पक्षयोः सैन्य-सहकार्यस्य च कारणात् अस्मिन् आक्रमणे अपि किञ्चित्पर्यन्तं संलग्नम् आसीत्इजरायलस्य युद्धविमानानि वायुप्रहारार्थं यमनदेशं प्रति उड्डीयन्ते स्म, तस्य आवश्यकता च आसीत्पूर्वसूचना विमानम् टैंकर-समर्थनम्, यस्मिन् इजरायल्-देशः सर्वदा अमेरिकी-समर्थनस्य उपरि अवलम्बितवान् अस्ति । इजरायल्-देशः अपि हौथी-लक्ष्येषु आक्रमणं कर्तुं केषाञ्चन अमेरिकी-गुप्तचर-संस्थायाः समर्थने अवलम्बते । सामान्यतया यावत् भविष्ये हुथी-इजरायल-योः परस्परं आक्रमणं दीर्घकालं यावत् निरन्तरं भवति तावत् यावत् अमेरिका-देशस्य परोक्षरूपेण वा किञ्चित्पर्यन्तं वा संलग्नता अनिवार्यम् अस्ति

यमनदेशस्य होदेइदानगरे इजरायलस्य वायुप्रहारस्य ४० घण्टाभ्यः अधिकेभ्यः अनन्तरम् अद्यापि अग्निः प्रज्वलितः अस्ति >>