समाचारं

इतिहासस्य साक्षी ! ए-शेयरस्य प्रथमं "विपण्यमूल्यनिष्कासनं" भवितुम् अर्हति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ जुलै दिनाङ्के *एसटी शेन्टियनस्य शेयरमूल्यं पुनः सीमां यावत् पतित्वा १.९० युआन् इति प्रतिवेदनं दत्तवान्, तस्य नवीनतमं विपण्यमूल्यं केवलं २६४ मिलियन युआन् इति आसीत् ।

एतावता *एसटी शेन्टियनस्य शेयरस्य समापनविपण्यमूल्यं 300 मिलियन युआनतः न्यूनं भवति, यदि अग्रिमव्यापारदिनद्वयं यावत् कम्पनीयाः समापनमूल्यं निरन्तरं वर्धमानं भवति स्म, तथापि तस्याः शेयरबजारमूल्यं 300 तः न्यूनम् आसीत् मिलियन युआन।

तस्मिन् रात्रौ *एसटी शेन्टियन इत्यनेन कम्पनीयाः स्टॉक्-सूचीकरणस्य सम्भाव्यसमाप्तेः विषये दशमं जोखिम-चेतावनी-घोषणा जारीकृता ।

अद्यापि प्रचलितानां नियमानाम् अनुसारं यदि शेन्झेन्-स्टॉक-एक्सचेंजे कम्पनीयाः स्टॉक-समापन-बाजार-मूल्यं 20-व्यापार-दिनानां कृते 300 मिलियन-युआन्-तः न्यूनं भवति तर्हि शेन्झेन्-स्टॉक-एक्सचेंजः स्वस्य स्टॉक-सूचीकरणं व्यापारं च समाप्तं करिष्यति

यदि *एसटी शेन्टियनस्य सूचीतः विमोचनं भवति तर्हि ए-शेयर-कम्पनीयाः विपण्यमूल्यं विसूचीकरणस्य इतिहासे प्रथमः प्रकरणः भविष्यति ।

इतर"शेन्झेन् स्टॉक एक्सचेंज स्टॉक लिस्टिंग नियम (२०२४ तमे वर्षे संशोधितम्)" इत्यस्य अनुसारं पूर्वं शेन्झेन् स्टॉक एक्सचेंज इत्यनेन जारीकृतम्, यदि ए-शेयर कम्पनीयाः "विंशतिव्यापारदिनानां कृते एक्सचेंज इत्यत्र स्वस्य शेयर्स् इत्यस्य कुलसमापनबाजारमूल्यं ५०० तः न्यूनं भवति million yuan," it will यदि सूचीकरणं समाप्तं भवति तर्हि बाजारमूल्यं विसूचीकरणस्थितेः पुनरीक्षणेन 30 अक्टोबर् 2024 तः प्रासंगिककालस्य गणना भविष्यति, यस्य अर्थः अस्ति यत् सूचीकृतकम्पनीनां बाजारमूल्यं मारयितुं सूचीविच्छेदनं च सम्भावना अधिका भविष्यति भविष्य।

एषा प्रथमा ए-शेयर-कम्पनी भवितुम् अर्हति या मार्केट्-मूल्येन विसूचिता भवति

2020 तमस्य वर्षस्य अन्ते जारीकृतेषु नूतनेषु विसूचीकरणविनियमेषु "20 क्रमशः व्यापारदिनानां कृते स्टॉकसमापनस्य कुलविपण्यमूल्यं 300 मिलियन युआनतः न्यूनं भवति तथापि तदनन्तरं वर्षेषु मुख्यतया विसूचीकरणकम्पनीनां व्यापारः" इति नूतनं मार्केट्-कैपिटलाइजेशन-विसूचीकरणं सूचकं योजितम् delisted at "face value" मुख्यतया "बाजारः", कस्यापि कम्पनीयाः मार्केटमूल्यं विसूचीकरणसूचकं न स्पृष्टम् ।

तदनन्तरं नूतनं "राष्ट्रस्य नवलेखाः" "विपण्यमूल्यमानकानां अन्येषां च लेनदेन-आधारित-सूचीविच्छेदन-सूचकानाम् उन्नयनम्" आवश्यकम् आसीत् । अस्याः पृष्ठभूमितः २०२४ तमस्य वर्षस्य अप्रैलमासे शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः प्रासंगिक-विसूचीकरण-नियमानाम् संशोधनं कृत्वा सुधारः कृतः ।मदरबोर्डए-शेयर (ए+बी शेयर सहित) कम्पनीनां कृते मार्केट् वैल्यू डिलिस्टिंग् मानकं ३० अक्टोबर् तः आरभ्य ५० कोटि युआन् यावत् वर्धितं भविष्यति संक्रमणकालः एप्रिलमासस्य अन्ते अक्टोबर् मासस्य अन्ते यावत् भविष्यति बाजारमूल्यं विसूचीकरणमानकं अद्यापि 300 मिलियन युआन भविष्यति, बी शेयर;रत्नम्तथाविज्ञान एवं प्रौद्योगिकी नवीनता बोर्डकम्पनीयाः मार्केट् वैल्यू डिलिस्टिंग् मानकं ३० कोटि युआन् इति अपरिवर्तितं वर्तते ।

सार्वजनिकसूचनाः दर्शयति यत् *एसटी शेन्टियन कम्पनीयाः पूर्णं नाम शेन्झेन् तिआण्डी (समूह) कम्पनी लिमिटेड् अस्ति एषा सूचीकृता कम्पनी अस्ति यस्य मुख्यव्यापाररूपेण वाणिज्यिककंक्रीटं तथा च स्तम्भउद्योगरूपेण अचलसंपत्तिः अस्य मुख्योद्योगेषु उत्पादनं च... वाणिज्यिक कंक्रीट एवं अचल सम्पत्ति के विक्रय विकास एवं सम्पत्ति प्रबन्धन आदि। कम्पनीयाः कंक्रीटव्यापारः शेन्झेन्-नगरे, झूझौ-नगरे च केन्द्रितः अस्ति; कम्पनी २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने उक्तवती यत् कम्पनीयाः कंक्रीटव्यापारः अपर्याप्तबाजारमागधा इत्यादिभिः प्रतिकूलकारकैः प्रभावितः अस्ति तथा च उद्योगवित्तीयदबावस्य वर्धनं जातम्, येन कंक्रीट-इकाई-सञ्चालन-व्ययस्य वृद्धिः अभवत्, निगम-सञ्चालने च कठिनताः वर्धन्ते

सार्वजनिकरूपेण प्रकटितवित्तीयदत्तांशतः द्रष्टुं शक्यते यत् *एसटी शेन्टियनस्य परिचालनआयः अन्तिमेषु वर्षेषु महत्त्वपूर्णतया संकुचितः अस्ति, २०२० तमे वर्षे १.७८३ अरब युआन् तः २०२३ तमे वर्षे १७८ मिलियन युआन् यावत्, तथा च लाभस्य दृष्ट्या अनेकवर्षेभ्यः क्रमशः हानिः अभवत्

*एसटी शेन्टियनस्य २०२४ तमस्य वर्षस्य नवीनतमः अर्धवार्षिकप्रदर्शनस्य पूर्वानुमानं दर्शयति यत् कम्पनी २०२४ तमस्य वर्षस्य प्रथमार्धे सूचीबद्धकम्पनीनां भागधारकाणां कृते शुद्धलाभस्य अपेक्षां करोति यत् ८० मिलियन युआन् तः १० कोटि युआन् यावत् हानिः भविष्यति, यत् ५९.६९% न्यूनता ९९.६२ यावत् भवति % गतवर्षस्य समानकालस्य तुलने।

अधिकानि कम्पनयः सूचीविच्छेदनस्य जोखिमस्य सामनां कुर्वन्ति

पूर्वं जियांग्चे बी (200054.SZ) इत्यनेन मार्केट् वैल्यू डिलिस्टिंग् विनियमाः प्रेरिताः आसन् यतोहि शेन्झेन् स्टॉक एक्सचेंज इत्यत्र तस्य स्टॉक् क्लोजिंग मार्केट् मूल्यं 20 क्रमशः व्यापारदिनानां कृते 300 मिलियन युआन इत्यस्मात् न्यूनम् आसीत्, यत् इतिहासे प्रथमः बी-शेयरः अभवत् यः मार्केट् वैल्यू ट्रिगर कृतवान् नियमानाम् सूचीं विच्छेदनम्।

जून १४ दिनाङ्के जियान्चे बी इत्यनेन घोषणा कृता यत् कम्पनीयाः स्टॉक् १७ जूनतः आरभ्य व्यापारप्रकारस्य अनिवार्यं विसूचीकरणं सूचकं मारितवान् इतिव्यापार निलम्बन . अस्य अर्थः अस्ति यत् जियान्चे बी प्रथमा सूचीकृता कम्पनी अभवत् या व्यापारिकसूचीविच्छेदनसूचकं मारयति यतोहि तस्याः विपण्यमूल्यं मानकं न पूरयति।

१८ जून दिनाङ्के सायं जियांग्चे बी इत्यनेन अन्यत् घोषणापत्रं जारीकृतम् यत् कम्पनीयाः कृते तस्मिन् एव दिने शेन्झेन्-स्टॉक-एक्सचेंज-द्वारा निर्गतं "पूर्वसूचना" प्राप्ता इतिइत्यस्मिन्‌एतत् दर्शयति यत् २०२४ तमस्य वर्षस्य मे-मासस्य १७ दिनाङ्कात् जूनमासस्य १४ दिनाङ्कपर्यन्तं विंशतिव्यापारदिनानां कृते एक्स्चेन्ज-मध्ये कम्पनीयाः भागानां समापन-बाजार-मूल्यं ३० कोटि-युआन्-तः न्यूनम् आसीत्, येन प्रासंगिक-विनियमानाम् उल्लङ्घनं कृतम् कम्पनीयाः भागानां सूचीकरणं व्यापारं च .

उपर्युक्तकम्पनीनां अतिरिक्तं केषाञ्चन सूचीकृतकम्पनीनां पूर्वविपण्यमूल्यं ३० कोटियुआनतः न्यूनं भवति इति कारणेन सूचीविच्छेदनस्य जोखिमः अपि अभवत्*एसटी मेक्सुन इत्यनेन हालमेव जोखिमचेतावनीघोषणा जारीकृता यत् कम्पनीयाः स्टॉकः सूचीकरणात् समाप्तः भवितुम् अर्हति यतोहि तस्य बाजारमूल्यं ३० कोटि युआनतः न्यूनं भवति, यत् सूचयति यत् कम्पनीयाः विपण्यमूल्यं हालमेव ३० कोटि युआनतः अधिकं भवति। नवीनतमं विपण्यमूल्यं केवलं ३.११ अब्जम् अस्ति ।

निङ्ग् कम्युनिकेशन बी इत्यनेन अपि अद्यैव घोषितं यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य १७ दिनाङ्के कम्पनीयाः स्टॉक्-समापन-बाजार-मूल्यं २८७ मिलियन-रूप्यकाणि आसीत्, यत् प्रथमवारं ३० कोटि-रूप्यकाणां अपेक्षया न्यूनम् आसीत्

अस्मिन् वर्षे ४० तः अधिकाः कम्पनयः सूचीं विसर्जयिष्यन्ति इति अपेक्षा अस्ति

२०२४ तमे वर्षे मुख्यभूमिप्रतिभूतिविपण्ये सूचीविच्छेदनप्रयत्नाः अधिकं सुदृढाः भविष्यन्ति ।

पवनदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे आरभ्य प्रायः ३० सूचीकृतकम्पनयः विनिमयद्वारा समाप्ताः भूत्वा ए-शेयर-विपण्यतः विसूचिताः अभवन् तेषु व्यापारप्रकारस्य बलात् सूचीविच्छेदनस्य प्रकाराः सर्वाधिकं सन्ति ।व्यापारवर्गे बलात् सूचीविच्छेदनस्य प्रकारेषु, सम्प्रतिमुख्यतया मुखमूल्यं सूचीविच्छेदनप्रकारः।

यदि वयं वर्षे सूचीकृतानां कम्पनीनां संख्यां तुलनां कुर्मः, येषां कम्पनीनां विनिमयस्थानात् सूचीनिर्गमनस्य अग्रिमसूचना प्राप्ता, येषां कम्पनीनां सूचीकरणं समाप्तुं निर्णयः प्राप्तः परन्तु अद्यापि सूचीकृतः न कृतः, येषां कम्पनीनां मुखेन ताडितम् अस्ति मूल्यं सूचीविच्छेदनशर्ताः पूर्वमेव, .विलयःआँकडानुसारम् अस्मिन् वर्षे सूचीतः विसर्जितानां कम्पनीनां संख्या ४० अधिका भविष्यति इति अपेक्षा अस्ति ।



स्रोतः प्रतिभूतिसमयः, सार्वजनिकसूचना तथा बाजारदत्तांशः