समाचारं

जीपीएचएल-संस्थायाः अध्यक्षः ली चुयुआन् अन्वेषणस्य अधीनः अस्ति, सः आश्चर्यजनक-उद्धरणैः बहुवारं विवादं कृतवान् अस्ति ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ जुलै दिनाङ्के सायं दक्षिणचीनस्य बृहत्तमा सरकारीस्वामित्वयुक्ता औषधकम्पनी गुआङ्गझौ औषधसमूहकम्पनी लिमिटेड् (अतः गुआङ्गझौ औषधसमूहः इति उच्यते) इत्यस्य अन्तर्गतं सूचीबद्धकम्पनी बैयुनशान् (६००३३२.एसएच; ००८७४.एचके) , इत्यनेन प्रकटितं यत् अध्यक्षस्य ली चुयुआन् इत्यस्मात् त्यागपत्रस्य प्रतिवेदनं प्राप्तम्, " "व्यक्तिगतकारणात्", ली चुयुआन् कम्पनीयाः अध्यक्षपदात् अन्यपदेभ्यः च राजीनामा दत्तवान्, अधुना कम्पनीयां किमपि पदं न धारयति उपाध्यक्षः स्वपक्षतः स्वकर्तव्यं यावत् संचालकमण्डलेन नूतनं अध्यक्षं न निर्वाचयति तावत् यावत् कार्यं करिष्यति । चीन बिजनेस न्यूज इत्यस्य संवाददातारः बहुभ्यः स्वतन्त्रसूचनास्रोतेभ्यः पुष्टिं कृतवन्तः यत् ली चुयुआन् इत्यस्य अन्वेषणार्थं प्रासंगिकविभागैः हृतः अस्ति।

यदा २३ जुलै-दिनाङ्के प्रातःकाले विपण्यं उद्घाटितम्, तदा प्रथमं बैयुन्शान्-समूहस्य मूल्यं किञ्चित् वर्धितम्, ततः प्रेस-समयपर्यन्तं ए-शेयर-मूल्यं ३० युआन्-अधिकं आसीत्, यस्य कुल-विपण्यमूल्यं ४९.९ अरब-युआन्-रूप्यकाणि आसीत् एच्-शेयर-मूल्यं २१ युआन्-अधिकम् आसीत्, यस्य कुल-विपण्यमूल्यं ३४.४ बिलियन-हाङ्गकाङ्ग-डॉलर्-रूप्यकाणि आसीत् ।

सर्वेक्षणं गृह्यताम्

“मया कालः पूर्वदिने श्रुतं यत् ली चुयुआन् अन्तः गतः (अनुसन्धानस्य अधीनम्), परिवारस्य सदस्यानां अपि अन्वेषणं कृतम् ग्वाङ्गडोङ्ग-प्रान्तस्य राज्यस्वामित्वस्य सम्पत्तिव्यवस्थायाः समीपस्थः एकः व्यक्तिः चीन बिजनेस न्यूज इत्यस्मै अवदत्। जीपीएचएल-समीपस्थैः कोर-जनैः अपि ली चुयुआन्-इत्यस्य अन्वेषणस्य अधीनम् इति वार्तायां पुष्टिः कृता ।

"गुआङ्ग्याओ बैयुनशान्" इत्यस्य आधिकारिकलेखानुसारं ली चुयुआन् अन्तिमवारं सार्वजनिककार्यक्रमे भागं गृहीतवान् इति १३ जुलै दिनाङ्के । तस्मिन् एव दिने जीपीएचएल तथा (चीन) अल्जाइमररोगनिवारणचिकित्सासङ्घः "अल्जाइमररोगसम्बद्धरोगाणां विषये २०२४ अन्तर्राष्ट्रीयशैक्षणिकसम्मेलनं सम्मेलनस्य उद्घाटनसमारोहे भाषणं कृतवान्

सार्वजनिकसूचनाः दर्शयति यत् जीपीएचएल एकः पूर्णतया राज्यस्वामित्वयुक्ता कम्पनी अस्ति, या ग्वाङ्गझौ नगरपालिकासर्वकारेण सरकारीस्वामित्वयुक्तानां सम्पत्तिनां संचालनाय प्रबन्धनाय च अधिकृता अस्ति, सा चीनीयपेटन्टौषधानां, रासायनिकौषधानां, जैविकौषधानां, अनुसन्धानविकासे, उत्पादनविक्रये च संलग्नम् अस्ति व्यापकस्वास्थ्य-उत्पादाः, चिकित्सा-उपकरणाः च समग्र-चिकित्सा-सम्बद्धाः अन्ये उत्पादाः स्वास्थ्य-कल्याण-सेवानां प्रावधानं विज्ञानं, उद्योगं, व्यापारं च एकीकृत्य एकः विशालः उद्यमसमूहः अस्ति यस्य विकासस्य समर्थने गुआंगझौ-नगरं केन्द्रीक्रियते। GPHL इत्यस्य स्वामित्वं Baiyunshan इत्यत्र 1 सूचीबद्धकम्पनी अस्ति तथा च 30 सदस्यकम्पनयः सन्ति, यत्र "Wanglaoji" यस्य ब्राण्डमूल्यं 108 अरब युआन्, "Baiyunshan" यस्य ब्राण्डमूल्यं 28.3 अरब युआन्, तथा च "Chenliji", विश्वस्य दीर्घकालीनः औषधकारखानः यस्य सह ४०० वर्षाणाम् अधिककालस्य इतिहासः, १२ चीनीयकालसम्मानिताः उद्यमाः च ।

तस्य रिज्यूमे दर्शयति यत् ली चुयुआन् ग्वाङ्गझौ बैयुनशान औषधकारखानस्य व्यापारविभागस्य उपनिदेशकः, उपमहाप्रबन्धकः, पार्टीसमितिसचिवः, बैयुनशानकम्पनी लिमिटेडस्य अध्यक्षः, ग्वाङ्गझौ बैयुनशानपारम्परिकचीनीचिकित्साकारखानस्य निदेशकः, पार्टीसमितिसचिवः च इति कार्यं कृतवान् अस्ति , बैयुनशन हचिसन कम्पनी के महाप्रबन्धक, तथा पार्टी समिति के उपाध्यक्ष एवं उपसचिव, जीपीएचएल के पार्टी समिति के महाप्रबन्धक, उपाध्यक्ष एवं उपसचिव, बैयुनशन के उपाध्यक्ष एवं औषधि कम्पनी के उपाध्यक्ष आदि।

बैयुन्शान् इत्यस्य वार्षिकप्रतिवेदनानुसारं ली चुयुआन् १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधिः, चीनस्य साम्यवादीपक्षस्य १२ तमे ग्वाङ्गझौनगरसमितेः सदस्यः, राज्यपरिषदः विशेषभत्तां प्राप्य विशेषज्ञः, राष्ट्रियप्रतिरूपकार्यकर्ता च अस्ति

अधिकांशः जनाः ये ली चुयुआन् इत्यनेन परिचिताः सन्ति ते टिप्पणीं कुर्वन्ति यत् सः राज्यस्वामित्वस्य उद्यमस्य प्रभारी व्यक्तिः इति उच्चस्तरीयः व्यक्तिः अस्ति सः प्रायः विभिन्नसामाजिकसङ्गठनानां सेलिब्रिटीचयनक्रियाकलापयोः भागं गृह्णाति सः २०२२ तमे वर्षे चीन औषध आर्थिकव्यक्तिं जित्वा अस्ति वर्षस्य, चीनस्य उत्तम-व्यक्ति-सूची, चीनस्य वर्षस्य शीर्ष-दश-आर्थिक-व्यक्तिः, तथा च चीनस्य वर्षस्य द्विगुण-समर्थकः, ग्वाङ्गडोङ्ग-प्रान्तस्य शीर्ष-दश-नवीन-आकृतयः, ग्वाङ्गडोङ्ग-प्रान्तस्य शीर्ष-दश-आर्थिक-आकृतयः, 1990 तमे वर्षे शीर्ष-दश-उत्कृष्ट-युवाः ग्वाङ्गझौ इत्यादि। २०२३ तमस्य वर्षस्य जूनमासे सः रूसी-इञ्जिनीयरिङ्ग-अकादमीयाः विदेशीय-शिक्षकत्वेन निर्वाचितः ।

"सदृशानां राज्यस्वामित्वयुक्तानां उद्यमानाम् 'शीर्षनेतृणां' प्रवेशानन्तरं सूचीकृतकम्पनी त्यागपत्रस्य मसौदां करोति। सम्बन्धितविभागैः अनुमोदनानन्तरं तत् गृहीत्वा अन्वेषणीयव्यक्तिं हस्ताक्षरं कर्तुं दीयते समाचारः यत् हस्ताक्षरस्य अनन्तरं, the प्रक्रिया नियन्त्रिता भवति तथा च सूचनाप्रकाशनं सूचीकृतकम्पनीद्वारा क्रियते।

बैयुन्शान् इत्यनेन अस्मिन् समये घोषितं यत् कम्पनीयाः नवमस्य निदेशकमण्डलस्य १२ तमे सत्रे विचारणानन्तरं कम्पनीयाः उपाध्यक्षः याङ्ग जुन् स्वस्य पक्षतः कम्पनीयाः अध्यक्षस्य कर्तव्यं निर्वहति इति सहमतिः अभवत् संचालकमण्डलेन अनुमोदनदिनाङ्कात् यावत् संचालकमण्डलेन नूतनं अध्यक्षं निर्वाचयति तावत् यावत् "कम्पनी शीघ्रमेव निदेशकान् निर्वाचयिष्यति तदनुसारं नूतनं अध्यक्षं च निर्वाचयिष्यति" इति कानूनी प्रक्रियाभिः सह।"

याङ्ग जुन् एकः कार्यकारी अस्ति यः जीपीएचएल-अन्तर्गतं ली चुयुआन् इत्यनेन सह अन्तिमेषु वर्षेषु कार्यं कृतवान् । बैयुन्शान् इत्यस्य वार्षिकप्रतिवेदने उक्तं यत् याङ्ग जुन् जनवरी २०२० तः बैयुन्शान् इत्यस्य निदेशकरूपेण, जून २०२० तः बैयुनशान् इत्यस्य उपाध्यक्षरूपेण च कार्यं कृतवान् अस्ति ।सद्यः सः पार्टीसमितेः उपसचिवः, जीपीएचएल इत्यस्य उपाध्यक्षः, महाप्रबन्धकः च अस्ति

गुआङ्गडोङ्ग औषध उद्योगस्य जनाः अपि स्वीकृतवन्तः यत् ११ वर्षाणि यावत् बैयुनशानस्य प्रभारी अस्ति इति मूलव्यक्तिः ली चुयुआन् इत्यस्य राजीनामा न केवलं कम्पनीयाः अन्तः एकः प्रमुखः कार्मिकपरिवर्तनः अस्ति, अपितु अस्य अर्थः अपि अस्ति यत् बैयुनशान् इत्यस्य राजीनामा इन- भविष्ये गभीरता समायोजनम्।

३६ वर्ष सेवा

विगतदिनद्वये ली चुयुआन् अन्वेषणस्य अधीनः इति वार्ता वन्यजलाग्निवत् प्रसृता, उद्योगः अपि स्तब्धः अभवत् ।

"ली चुयुआन् ग्वाङ्गझू-नगरस्य राज्यस्वामित्वयुक्तानां उद्यमानाम् एकः तुल्यकालिकः उत्कृष्टः विपणनप्रतिभा अस्ति।" सार्वजनिकस्थानेषु आरक्षणं विना औषधपदार्थाः।

प्रारम्भिकेषु दिनेषु वाङ्गलाओजी, जिङ्गे इत्यस्मात् आरभ्य हालवर्षेषु सिनिङ्गजी, बन्लाङ्गेन्, बैयुन् टूथपेस्ट् च यावत्, ली चुयुआन् यदा कदापि सार्वजनिककार्यक्रमेषु भागं गृह्णाति वा अतिथिं प्राप्नोति वा तदा अपि जीपीएचएल-उत्पादानाम् प्रचारं करोति स्म

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं २०२१ तमस्य वर्षस्य एप्रिल-मासे कोविड्-१९-महामारी-काले ली चुयुआन् एशिया-देशस्य कृते बोआओ-मञ्चे अवदत् यत् "यदि भवन्तः बैयुन्-पर्वतात् इसाटिस्-मूलं पिबन्ति तर्हि भवन्तः मुखौटं धारयितुं न प्रवृत्ताः" इति विवादः । २०१८ तमे वर्षे बोआओ-मञ्चे ली चुयुआन् इत्यनेन उक्तं यत् "जिन् गे औषधात् सेक्स-क्रीडापदार्थं परिवर्तितः यस्य सामान्यजनानाम् आवश्यकता भवति" तथा च "यदि भवन्तः क्रुद्धाः भवेयुः तर्हि वाङ्गलाओजी पिबन्तु; यदि भवन्तः निरर्थकत्वेन भीताः सन्ति तर्हि खादन्तु" इति जिन गे।" २०१७ तमे वर्षे सः फॉर्च्यून ग्लोबल फोरम इत्यत्र उल्लेखं कृतवान् यत् - राष्ट्रिय ८६३ कार्यक्रमस्य शोधपरिणामानुसारं वाङ्गलाओजी-पानेन आयुः प्रायः १०% यावत् वर्धयितुं शक्यते अचिरेण अनन्तरं वाङ्गलाओजी इत्यस्य आधिकारिकः वेइबो इत्यनेन घोषितं यत् ५७६ मूषकानाम् नमूनानां कृते आयुः विस्तारस्य निष्कर्षः प्राप्तः । उपर्युक्तानि आक्रोशपूर्णानि टिप्पण्यानि बहुवारं उष्णविमर्शाः, बहिः जगतः बहवः संशयाः च उत्पन्नाः सन्ति ।

सार्वजनिकसूचनाः दर्शयन्ति यत् १९६५ तमे वर्षे जन्म प्राप्य ली चुयुआन् ५९ वर्षीयः अस्ति, सः गुआङ्गडोङ्ग-नगरस्य चाओशान्-क्षेत्रस्य शान्टोउ-नगरस्य अस्ति । तस्य जीवनवृत्ते ज्ञायते यत् ली चुयुआन् १९८८ तमे वर्षे कार्यं आरब्धवान्, सः ३६ वर्षाणि यावत् जीपीएचएल-संस्थायां कार्यं कुर्वन् अस्ति ।

कतिपयवर्षेभ्यः पूर्वं ली चुयुआन् चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् १९८८ तमे वर्षे २३ वर्षे सन याट्-सेन् विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् उत्तमशैक्षणिकप्रदर्शनस्य कारणात् सः विद्यालयस्य स्नातकोत्तरपदवीं प्राप्तवान् योग्यता। परन्तु ली चुयुआन् शोधं प्राप्तुं अवसरं त्यक्त्वा बैयुन्शान् औषधकारखानस्य शेन्झेन् शाखायां प्रयोगशालाप्रविधिज्ञः अभवत् ।

जीपीएचएल-अन्तर्गतं ली चुयुआन् एकः तकनीशियनरूपेण आरब्धवान्, तथा च क्रमशः अनुभागप्रमुखः, निदेशकः, महाप्रबन्धकस्य सहायकः, उपाध्यक्षः, महाप्रबन्धकः च इति रूपेण पदे पदे कार्यं कृतवान्, यावत् सः आधिकारिकतया २०१३ तमे वर्षे जीपीएचएलस्य "शीर्षनेता" न अभवत् तथा कम्पनीयाः दलसमितिसचिवरूपेण कार्यं कृतवान् , अध्यक्षपदम् ।

यदा ली चुयुआन् जीपीएचएल-संस्थायाः पतङ्गं स्वीकृतवान् तदा जीपीएचएल-संस्थायाः आधिकारिकजालस्थले एकः लेखः तस्य मूल्याङ्कनं कृतवान् यत् “ठोसव्यावसायिकज्ञानं, स्पष्टकार्यविचाराः, समग्रस्थितेः नियन्त्रणस्य दृढक्षमता, औषध-उद्योगस्य स्थितिः, समग्र-स्थित्या च परिचितः जीपीएचएल, रणनीतिकचिन्तनस्य, तथा च विपण्यकुशलतायाः उच्चपदवी तथा सशक्तविपणनक्षमता।”

जीपीएचएलस्य आधिकारिकजालस्थलस्य अनुसारं कम्पनीयाः दलसमितेः सचिवस्य अध्यक्षस्य च रूपेण कार्यं कृत्वा ली चुयुआन् रणनीति, वित्तपोषण, प्रबन्धन, ब्राण्ड्, प्रौद्योगिकी, उद्योगः च सहितं षट् प्रमुखपक्षेषु नवीनतायां केन्द्रितः अस्ति, तथा च जीपीएचएल इत्यस्य नेतृत्वं कृत्वा... ग्रेट् साउथर्न मेडिसिन्, ग्रेट् हेल्थ, तथा च अस्य चत्वारि प्रमुखव्यापारक्षेत्राणि सन्ति: बृहत् वाणिज्यम् बृहत् चिकित्सासेवा च, तथा च त्रीणि नवीनव्यापारस्वरूपाणि संवर्धितानि: ई-वाणिज्यम्, पूंजीवित्तं, चिकित्सासाधनं च, विकासाय मूलभूतं प्रतिमानं निर्मितवान् सम्पूर्ण उद्योगशृङ्खला।

यदा ली चुयुआन् जीपीएचएल इत्यस्य महाप्रबन्धकरूपेण कार्यं कृतवान् तदा २०१२ तमे वर्षे विक्रयराजस्वं ४२.८ अरब युआन् प्राप्तवान्, यत् वर्षे वर्षे २९.६% लाभः करः च २.८३२ अरब युआन् आसीत् वर्षे वर्षे २६.०% वृद्धिः अभवत् ।

"जीफार्मा समूहेन कानूनीमार्गेण रेड कैन तथा रेड बोटल वोन्ग्लाओजी इत्येतयोः उत्पादनस्य संचालनस्य च अधिकारः सफलतया पुनः प्राप्तः, येन न केवलं राज्यस्वामित्वस्य सम्पत्तिः न अभवत्, अपितु गुआंगझू-नगरस्य सामाजिक-आर्थिक-विकासाय नूतनः विकास-बिन्दुः अपि निर्मितः the official website of Guangzhou Pharmaceutical .

२०१३ तमे वर्षे जीपीएचएल इत्यनेन त्रयः स्टॉक् एक्स्चेन्ज्स् मध्ये पुनर्गठनं कृत्वा समग्रं सूचीकरणं प्राप्तम्, पुनर्गठनस्य समाप्तेः अनन्तरं नूतनं जीपीएचएल ए-शेयर-विपण्ये सर्वाधिकं मूल्यं विद्यमानानाम् औषधसूचीकृतानां कम्पनीनां मध्ये एकम् अभवत् २०१७ तमे वर्षे जीपीएचएल "१००-अर्ब-क्लब" इति पदोन्नतः अभवत्, चीनस्य शीर्ष-१०० औद्योगिक-कम्पनीषु च अनेकवर्षेभ्यः क्रमशः प्रथमस्थानं प्राप्तवान् ।

२०२३ तमे वर्षे बैयुनशान् ७५.५१५ अरब युआन् राजस्वं प्राप्तवान्, कुललाभः ५.११ अरब युआन्, वर्षे वर्षे १.३३% वृद्धिः, कम्पनीयाः भागधारकाणां कारणं शुद्धलाभः ४.०५६ अरबः आसीत् युआन्, वर्षे वर्षे २.२५% वृद्धिः, अपुनरावृत्तिलाभान् हानिञ्च विहाय शुद्धलाभः ३.६३६ अरब युआन् आसीत्, यत् ९.५३% वर्षे वर्षे वृद्धिः अभवत्