समाचारं

बीजिंग-नगरे ५५ वर्गमीटर्-परिमितं त्रयाणां परिवारः गृहं, बंधकं च न कृत्वा ईर्ष्याजनकं जीवनं यापयति ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



बीजिंग-नगरे समन्वितं गृहं विशालं नास्ति, ५५ वर्गमीटर्-परिमितं लघु-अपार्टमेण्टं, कठोर-सज्जा-सहितं च वितरितम् अस्ति तथापि, स्वामिना कठिन-सज्जां धारयन् गृहस्य कार्याणि सुधारयितुम् आशास्ति अतः कार्याणि सुधारयितुम्, भण्डारणस्थानं अधिकं युक्तियुक्तं कर्तुं च केचन सुधारणानि कृताः । सम्पूर्णं गृहं नॉर्डिक् शैल्या निर्मितम् अस्ति, येन अप्रतिबन्धितं, स्वच्छं, उष्णं च आरामदायकं जीवनं निर्मीयते ।

गृहयोजना



मूलगृहविन्यासः दर्शयति यत् गृहस्य वर्गाकाररूपेण मूलतः कोऽपि अपव्ययः स्थानं नास्ति ।



अलङ्कारः नवीनीकरणं च मूलतः मूलविन्यासं धारयति स्म, भित्तितलं च अपरिवर्तितं न त्यक्त्वा अधिकानि कार्याणि कार्यान्वितवान्, येन प्रत्येकं स्थानं अधिकं सुलभं व्यावहारिकं च अभवत्

प्रवेश



प्रवेशद्वारः सूक्ष्मतया अलङ्कृते कक्षे अनुकूलितरूपेण निर्मितं जूतामन्त्रिमण्डलं धारयति बहिः गच्छन् । जूतामन्त्रिमण्डलस्य डिजाइनं तु अत्यन्तं उत्तमम् अस्ति यत् तत् प्रत्यक्षतया उपरि स्थापयितुं शक्यते यत् प्रतिस्थापितानां जूतानां सुलभं स्थापनं भवति, प्रवेशक्षेत्रं व्यवस्थितं भवति।

आवासीय कक्षं



वासगृहं स्वच्छं संक्षिप्तं च भवति, यत्र श्वेतवर्णं मुख्यवर्णरूपेण उपयुज्य अन्तरिक्षं प्रकाशयति, तस्मात् लघु अपार्टमेण्टस्य संकुचितता दूरं भवति वासगृहं स्थानिकपरिमाणं प्रभावितं विना भण्डारणस्थानं समुचितरूपेण वर्धयति अनुकूलितनिम्नमन्त्रिमण्डलानि तथा डेकमन्त्रिमण्डलानि, बन्दाः मुक्ताः च संयोजनाः, भण्डारणं सुलभं कुर्वन्ति।



वासगृहं भोजनकक्षं च मिलित्वा स्थानं अधिकं विशालं भवति, भोजनं, समागमं च बहु मजेयम् अस्ति । समग्रं उष्णं शान्तं च लघुवर्णीयं स्थानं काष्ठवर्णीयसामग्रीणां प्रयोगेन सह मिलित्वा अन्तरिक्षं उष्णतरं करोति । आंशिक रेट्रो हरित अलङ्कारः स्थानिकपरस्परक्रियायाः सुगमतां वर्धयति ।





कॉफी टेबल-रहितं डिजाइनं वासगृहस्य परिसञ्चरणं अनुकूलं करोति, बालकानां क्रीडनाय पर्याप्तं स्थानं त्यजति च । टीवीं वासगृहे निष्कास्य तस्य स्थाने प्रक्षेपणं स्थापितं, यत् वासगृहे बहु अन्तरक्रियाशीलतां आनयति, उपयोगाय च लचीलं भवति

भोजनालयः



वासगृहस्य भोजनकक्षस्य च सम्बद्धविन्यासः स्थानं अधिकं पारदर्शकं सुस्पष्टं च करोति । श्वेतस्वरं निरन्तरं कृत्वा, रेट्रो हरितेन सह युग्मितं, विलासितायाः भावः योजयति । गोलमेजस्य डिजाइनेन स्थानस्य रक्षणं भवति, दैनिकभोजनस्य आवश्यकताः च पूर्यन्ते ।



भोजनालये भण्डारणस्य अभावं पूरयितुं भोजनालये छतौ स्थापितं पार्श्वफलकं भवति । साइडबोर्ड् उपरितनं, मध्यं, अधः च डिजाइनं स्वीकुर्वति, मध्यभागे च ट्रैक सॉकेटं योजितं भवति, यत् गृहे दैनिकं चार्जं कर्तुं वा लघुयन्त्राणां उपयोगाय वा अतीव सुलभं भवति

पाकशाला





नवीनीकरणं कृतं पाकशालास्थानं न केवलं संचालनमेजस्य भण्डारणस्थानस्य च सुधारं कृतवान्, अपितु सॉकेटस्थानस्य अपि वर्धनं कृतवान्, मूलपाकशालायाः अभावं पूरयित्वा पाकशालायाः उपयोगाय अधिकं आरामदायकं, सुविधाजनकं च अभवत्

स्नानागारः



स्नानगृहस्य विन्यासे बहु परिवर्तनं न जातम्। अनुकूलितस्नानमन्त्रिमण्डलानि कब्जितस्थानस्य अनुपातं न्यूनीकरोति यतः काउण्टरटॉप् स्थानं सीमितं भवति, अतः प्रसाधनसामग्रीस्थापनार्थं दर्पणमन्त्रिमण्डलस्य अधः मुक्तभण्डारस्तरः योजितः भवति



उचितस्थाननियोजनेन न केवलं तस्य पृथक् शॉवरस्थानं भवति, अपितु धूपपात्रं शुष्कयन्त्रं च सुचारुतया स्थापयितुं शक्यते । शावरपर्दे डिजाइनं ठोसविभाजनडिजाइनस्य स्थाने भवति, अधिकं लचीलं आरामदायकं च स्थानस्य अनुभवं ददाति ।

एषा



गल्ल्याः डिजाइनस्य विविधाः वर्णाः सन्ति, यत्र उपरितनं च वर्णविभाजनं भवति, येन अन्तरिक्षं अधिकं स्तरितं भवति । मध्ये कमानद्वारस्य परिकल्पना दृष्टिस्थानं वर्धयति, दृश्योच्चतायाः कारणेन उत्पीडनस्य भावः न्यूनीकरोति च ।

मुख्यशय्यागृहम्



मुख्यशय्याकक्षे स्थानं सीमितं भवति, अतः फर्निचरं स्थापयितुं यथाशक्ति स्थानं संपीडितं भवति, केवलं एकस्मिन् पार्श्वे गल्ल्याः स्थानं त्यजति ब्रैकेन् ब्राउन् बेडसाइड बैकग्राउंड डिजाईन् आरामदायकं आरामदायकं च वातावरणं निर्माति ।



अलमारी-परिधानस्य, वासः-मेजस्य च संयुक्त-विन्यासेन स्थानस्य अपव्ययः न्यूनीकरोति, एकीकृत-प्रभावः च अधिकं दृग्गतरूपेण एकीकृतः भवति ।

अध्ययनम्‌



स्वतन्त्रः अध्ययनस्थानं स्वामिनः कृते शान्तं कार्यालयस्थानं निर्माति । इच्छया बहिः आकर्षितुं शक्यन्ते ये शटराः, काष्ठवर्णीय-अस्पृश्यैः सह युग्मिताः, ते सम्पूर्णं स्थानं सरलं आरामदायकं च कुर्वन्ति । दैनन्दिनकार्यालयकार्यस्य कृते अस्य उपयोगः कर्तुं शक्यते, भविष्ये बालकानां शिक्षणस्थानरूपेण च उपयोक्तुं शक्यते ।

बालकक्षः





बालकक्षस्य स्थाननियोजनम् अतीव उत्तमम् अस्ति, मूलतः अपव्ययः अपि नास्ति । मृदुवर्णाः, पर्वताकारस्य भित्तिविन्यासः च अन्तरिक्षं बालसदृशं करोति । बंक बेड डिजाइन अत्यन्तं व्यावहारिकं लघु अपार्टमेण्ट् कृते अधिकं उपयुक्तं च अस्ति । भविष्यस्य अध्ययनस्य आवश्यकतानां पूर्तये मेजस्य डिजाइनं कर्तुं अलमारी विस्तारिता अस्ति ।