समाचारं

Snapdragon 8 Gen 4 GPU दक्षता परीक्षणं आश्चर्यजनकं परिणामं दर्शयति: शक्तिः समानप्रदर्शनेन सह Dimensity 9300 इत्यस्य आर्धमात्रम् अस्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Qualcomm TSMC इत्यस्य द्वितीयपीढीयाः 3nm प्रक्रियायाः उपयोगं कृत्वा Snapdragon 8 Gen 4 इत्यस्य उत्पादनं करिष्यति, यस्य अर्थः अस्ति यत् वयं चिप् इत्यस्य उच्च ऊर्जादक्षतायाः साक्षिणः भविष्यामः । परन्तु इदमपि सम्भवति यत् Qualcomm इत्यनेन SoC इत्यस्य अनुकूलनं कृत्वा Adreno 750 GPU इत्यस्य "performance per watt" MediaTek इत्यस्य Dimensity 9300 इत्यस्य अपेक्षया अधिकं सशक्तं कृतम् अस्ति नवीनतमस्य आन्तरिकपरीक्षणदत्तांशस्य अनुसारं चिप् इत्यस्य ग्राफिक्स् प्रोसेसरस्य शक्ति-उपभोगः नेत्र-स्पर्शः अस्ति, परन्तु CPU इत्यस्य विषये अपि तथैव वक्तुं न शक्यते ।


@negativeonehero इत्यनेन विमोचिता सूचना दर्शयति यत् यद्यपि परिचालनशक्ति-उपभोगः केवलं 8W अस्ति तथापि Snapdragon 8 Gen 4 इत्यस्य बहु-कोर-रनिंग् स्कोरः 7300 अंकाः सन्ति । यदि भवान् स्कोरस्य तुलनां कर्तुम् इच्छति तर्हि एतत् Snapdragon 8 Gen 3 इत्यस्य समानं प्रदर्शनस्तरं भवति, यदा तु Apple इत्यस्य iPhone 15 Pro तथा iPhone 15 Pro Max इत्यस्मिन् A17 Pro इत्यस्य स्कोरः किञ्चित् अधिकं भवति पोस्ट् इत्यस्य शीर्षके अपि पठ्यते यत् Snapdragon 8 Gen 4 GPU Dimensity 9300 इत्यस्य शिखरप्रदर्शनं प्राप्तुं शक्नोति, यदा तु उत्तरस्य केवलं आधा शक्तिः उपभोगं करोति।

दुर्भाग्यवशं रूढिगतं ओरिओन् कोरं समानं लक्षणं न प्रदर्शयति । टिप्स्टरः दावान् करोति यत् CPU पक्षे, आन्तरिकपरीक्षणदत्तांशः वर्तमानस्य चिप्सेट्-पीढीयाः तुलने ऊर्जा-दक्षतायां केवलं एक-अङ्कीय-सुधारं दर्शयति, तथा च सूचयति यत् सम्भाव्य-एण्ड्रॉयड्-प्रमुख-स्मार्टफोन-उपयोक्तृभिः एतां पीढीं त्यक्तव्यम् यदि ते वास्तवतः CPU-प्रदर्शनस्य चिन्तां कुर्वन्ति , Snapdragon 8 Gen 5 इत्यनेन सुसज्जितानां उपकरणानां प्रतीक्षां कुर्वन् अस्ति। पूर्वं ज्ञातं यत् चिपसेट् अनुकूलितं "Pegasus" कोरं उपयुज्यते, परन्तु Snapdragon 8th Generation 4 इत्यस्य समानं CPU क्लस्टरं निर्वाहयिष्यति ।


यद्यपि केचन क्वाल्कॉम् इत्यस्य प्रथमपीढीयाः ओर्योन् कोर्स् इत्यस्य विषये संशयिताः आसन् तथापि कम्पनी विण्डोज लैपटॉप् कृते स्नैपड्रैगन एक्स एलिट् इत्यनेन सह संशयान् विश्रामं कृतवती । अयं शक्तिशाली SoC अपि कस्टम् Oryon कोरस्य उपयोगं करोति तथा च Apple इत्यस्य M3 इत्यस्य विरुद्धं स्पर्धां कर्तुं कोऽपि कष्टं नास्ति, केषुचित् बेन्चमार्केषु उत्कृष्टतां प्राप्नोति परन्तु अन्येषु न्यूनप्रदर्शनं करोति परन्तु Snapdragon 8 Gen 4 इत्यस्मिन् Qualcomm इत्यनेन सर्वथा भिन्नं रूपकारकं स्वीकृतम् अस्ति, तथा च भिन्नशक्तिबाधासु CPU GPU च कथं कार्यं कुर्वन्ति इति विषये ध्यानं दातुं योग्यम् अस्ति