समाचारं

सक्रिय-असुरक्षा-आक्रमणानां प्रतिक्रियारूपेण सर्वेषां गैलेक्सी-यन्त्राणां कृते सैमसंग-इत्येतत् महत्त्वपूर्ण-पैच् संस्थापयति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैमसंग इत्यनेन पुष्टिः कृता यत् गैलेक्सी-उपकरणानाम् कृते महत्त्वपूर्णाः सुरक्षा-पैच् अगस्त-मासस्य पूर्वमेव प्रसारणं आरभन्ते यत् गम्भीर-शून्य-दिवसस्य दुर्बलतानां निवारणाय सक्रियरूपेण शोषणं कृतम्, पूर्व-अनुमानानाम् अपेक्षया महत्त्वपूर्णतया लघुः यत् निराकरणाय मासत्रयं वा अधिकं वा समयः भवितुं शक्नोति।


एषा दुर्बलता एतावता गम्भीरा आसीत् यत् अमेरिकी-सर्वकारेण संघीयकर्मचारिभ्यः जुलाई-मासस्य चतुर्थदिनपर्यन्तं स्वस्य पिक्सेल-यन्त्राणि अद्यतनीकर्तुं आदेशः दत्तः । गूगलः प्रारम्भे एतत् केवलं पिक्सेल-विषयः इति चिन्तितवान्, परन्तु पश्चात् स्वीकृतवान् यत् एषा दुर्बलता सर्वेषु एण्ड्रॉयड्-यन्त्रेषु विस्तारिता अस्ति । परन्तु दुर्बलतायाः विशिष्टविवरणानां प्रकटीकरणं सीमितं कृतम् अस्ति ।

CVE-2024-32896 इत्यस्य अतिरिक्तं सुरक्षाकेन्द्रितेन एण्ड्रॉयड् परियोजना GrapheneOS इत्यनेन, या मूल-असुरक्षा-प्रकाशनस्य उत्तरदायी आसीत्, अन्यस्य दुर्बलतायाः विषये चेतावनीम् अयच्छत् CVE-2024-29745 वस्तुतः "अधिकगम्भीरः विषयः" अस्ति यस्य समाधानं Pixels इत्येतस्मात् परेषु Android उपकरणेषु अद्यापि न कृतम् अस्ति । परन्तु गूगलेन उक्तं यत् एतत् दुर्बलतां अन्यैः दुर्बलतैः सह शृङ्खलाबद्धं कृत्वा महत्त्वपूर्णं खतराम् उत्पन्नं कर्तुं आवश्यकम्।

एण्ड्रॉयड् पारिस्थितिकीतन्त्रस्य विखण्डितप्रकृतेः कारणतः तथा च वाहकानां निर्मातृणां च स्वस्वयन्त्राणां कृते पैचस्य सत्यापनस्य अनुकूलनस्य च आवश्यकतायाः कारणात् महत्त्वपूर्णानि अद्यतनं प्रसारयितुं मासान् यावत् समयः भवितुं शक्नोति


तथापि सैमसंगस्य द्रुतप्रतिक्रिया स्वागतयोग्या अस्ति। दुर्बलतायाः तीव्रतायां शोषणस्य सम्भावनायाश्च कारणात् सैमसंग-उपयोक्तृभ्यः सल्लाहः दत्तः यत् अगस्त-मासस्य अद्यतनं स्वविशिष्ट-माडल-कृते उपलब्धं भवति चेत् एव संस्थापनं प्राथमिकताम् अददात्

अगस्तमासस्य अद्यतनस्य मुख्यं केन्द्रं एतानि शून्यदिवसीयदुर्बलतानि सम्बोधयितुं भवति, तथापि सैमसंगः अन्यवर्धनं विशेषतां च समाविष्टं करिष्यति इति अपेक्षा अस्ति । अफवाः अस्ति यत् एतत् अपडेट् गैलेक्सी एस२४ श्रृङ्खलायां महत्त्वपूर्णं कॅमेरासुधारं आनेतुं शक्नोति तथा च नूतनानि गैलेक्सी एआइ-विशेषतानि प्रवर्तयितुं शक्नुवन्ति ।

Samsung आगामिषु मासेषु Galaxy S24 इत्यादीनां उच्चस्तरीययन्त्राणां कृते प्रथमं Android 15-आधारितं One UI 7.0 Beta अपडेट् प्रकाशयिष्यति इति अपेक्षा अस्ति। स्थिरं One UI 7.0 अपडेट् २०२४ तमस्य वर्षस्य अन्ते अधिकांशेषु संगत-गैलेक्सी-फोनेषु टैब्लेट्-मध्ये च प्रसारयितुं शक्यते ।