समाचारं

एप्पल् : उच्चतापमानस्य मौसमस्य कारणेन मोबाईलफोनस्य कार्यक्षमता सीमितं भवति तथा च अत्यन्तं शीतलनं न अनुशंसितम्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति देशः "बारबेक्यू मोड्" इति प्रविष्टः अस्ति । उच्चतापमानस्य मौसमस्य कारणेन मोबाईलफोनस्य उष्णतायाः, कार्यक्षमतायाः क्षयस्य च समस्यायाः प्रतिक्रियाम् अनेके ब्राण्ड्-संस्थाः दत्तवन्तः ।

एप्पल् इत्यनेन उक्तं यत् यदा तापमानम् अत्यधिकं भवति तथा च दूरभाषः उष्णः भवति तदा दूरभाषस्य ऊर्जायाः उपभोगः न्यूनः भविष्यति तथा च जालस्य गतिः अपि मन्दः भविष्यति। हुवावे इत्यनेन उक्तं यत् जालस्य गतिः सामान्यतया संकेतेन सह सम्बद्धा अस्ति, तस्य तापमानेन सह अल्पः सम्बन्धः अस्ति ।

उष्णवायुसमये मोबाईलफोनस्य उपयोगेन परिवेशस्य तापमानस्य वृद्धेः कारणेन तापनं निश्चितरूपेण प्रभावितं भविष्यति। तापमाननियन्त्रणार्थं मोबाईलफोनानां कार्यक्षमतां सीमितं कर्तुं सामान्यम् अस्ति यावत् मोबाईलफोनः आन्तरिकवातावरणे सामान्यतापमानं प्रति आगच्छति तावत् तस्य कार्यक्षमता स्वाभाविकतया पुनः आरभ्यते



बहिः सामान्यप्रयोगाय केचन उपयोक्तारः शीतलीकरणार्थं केचन शीतलीकरणसामग्रीणां उपयोगं करिष्यन्ति, यथा हिमस्य स्टिकर् अथवा आर्द्रपोंछाः, केचन शीतलीकरणार्थं प्रत्यक्षतया हिमपुटस्य अपि उपयोगं करिष्यन्ति केचन पद्धतयः किञ्चित् अतिशयेन अतिशयेन दृश्यन्ते, अतः ते मोबाईलफोन-अधिकारिभिः न अनुशंसिताः ।



उष्ण-आर्द्र-वायु-समये यदि भवान् हिम-स्टिकर्-इत्यस्य वा हिम-पैक्-इत्यस्य वा उपयोगं करोति तर्हि तापमाने द्रुतगतिना परिवर्तनेन दूरभाषस्य अन्तः जलवाष्पः जलबिन्दुरूपेण सघनः भवितुम् अर्हति

एप्पल्-तकनीकी-समर्थने स्पष्टतया उक्तं यत् अत्यन्तं न्यूनतापमानं मोबाईल-फोन-बैटरी-स्वास्थ्यस्य कृते अपि हानिकारकं भवति, यतः अत्यधिकशीतस्य कारणेन बैटरी-अन्तर्गत-रासायनिक-विक्रियाः अवरुद्धाः भवितुम् अर्हन्ति

स्पष्टतया उष्णकाले मोबाईलफोनस्य बहिः उपयोगः न्यूनीकर्तव्यः, उपयोगकाले यथाशक्ति प्रकाशः न्यूनीकर्तव्यः, मोबाईलफोनस्य तापमानं च सॉफ्टवेयरद्वारा नियन्त्रितव्यम्